SearchBrowseAboutContactDonate
Page Preview
Page 1499
Loading...
Download File
Download File
Page Text
________________ ( १४७६ ) अभिधानराजेन्द्रः । भरह मिलिएसु सव्वसत्तुसु खिञ्जिएसु मरहादिवे परिंदे वरचंदचच्चिशंगे वरहाररश्रवच्छे वरमउडविसिडए व रवत्थभूसणघरे सव्वोउअसुर हिकु सुमन रमल्ल सोभित्र सिरे बराडगनाइजरइत्थिगुम्म सद्धिं संपरिवुडे सन्चोसहिसम्बरणसन्वसपिइसमग्गे संपुरणमणोरहे हयामित्तमा महणे पुष्त्रकयतवप्पभाव निविद्वसंचित्रफले झुंज मागुस्सए सुहे भरहे यामधे ति । (सूत्रम् - ६६ ) 'तर णं' इति, ततः - षट्खण्डभरतसाधनानन्तरं स भरतो राजा चतुर्दशरसाऽऽदीनां सार्थवाहप्रभृत्यन्तानामाधिपत्याऽऽद्दिकं कारयन् पालयन् मानुष्यकानि सुखानि भुङ्क्ते इत्यभ्यः, सबै प्राग्वत् व्याख्यातार्थे नवरं षट्पञ्चाशतोअन्तरोदकामां जलान्तर्वति स निवेश विशेषाणं न तु सम युग्ममनुजाऽऽश्रयभूतानां षटपञ्चाशदन्तरद्वीपानां तेषु कस्याप्याधिपत्यस्यासम्भवात् एकोनपञ्चाशतः कुरा क्यानां भिज्ञाऽऽदिराज्यानामिति, केषु सत्सु सुखानि भुङ्क्ते इत्याह-उपहतेषु विनाशितेषु निहतेषु च - अपहृतसर्वसमृ सिषु कण्ठकेषु - गोत्रजवैरिषु उद्धृतेषु - देशान्निर्वासितेषु मर्दि तेषु च मानहानि प्रापितेषु सर्वशत्रुषु श्रगोत्र अवैरिषु एत. सर्वे कुतो भवतीत्याह निर्जितेषु भग्नबलेषु सर्वशत्रुषु उक्त fiery अत्र सर्वशत्रुविति पदं देहलीप्रदीपभ्यायेनो भयत्र योज्यं, कीडशो भरत इत्याह- भरताधिपो नरेन्द्रः चन्द मेन बखितं समण्डनं कृतमङ्गं यस्य स तथा, वरधारेण रतिदं द्रष्टां नयनसुखकारि वक्षो यस्य स तथा, बरमुकुटविशि एकः, चूर्णे तु वरमउडाविहर' इति, तत्र आषिद्धए इति प्राषिद्धं परिहितं वरमुकुटम् श्रनेन स तथा प्राकृतत्वात् पदव्यत्ययः, वरवस्त्रभूषणः सर्वर्तुक सुरभि कुसुमानां मा स्यैः- मालाभिः शोभितशिरस्कः, बरनकानि पात्रादिसमुशः रूपाणि नाटकीयानि च नाटकप्रतिवदपात्राणि वरस्त्रीणां प्रधानत्रीणां गुश्मम् अव्यक्तावयवविभागवृन्दं तेन तृतीया लोप श्रार्षस्वात् सार्द्धं सम्परिवृतः सर्वोषध्यः पुनर्नवाऽऽद्याः सर्वरक्षा कर्केतनादीनि सर्वसमितयः श्रभ्यन्तराऽऽदिप दस्ताभिः समग्रः- सम्पूर्णः अत एव सम्पूर्णमनोरथः हतानां पुमर्थत्रयत्वेन जीवन्मुनानाम् श्रमित्राणां शत्रूणां मानम थनः, कीडशानि सुखानि भुक्के इत्याद· पूर्वकृत तपःप्रभावस्य निविष्टसंचितस्य - निकाचिततया संचितस्य तस्यैव भूव फलत्वात्, परनिपातः परस्याऽऽरवात् फलानि फलभूतानि, की भरत -भरते-अस्मिन् क्षेत्रे प्रथमभरताधिपत्वेन प्रसिद्धं नामधेयं नाम यत्र स तथा विशेष्यपदं तु तप ां से भरा इत्यत्रैवोक्तम्, अनेनैकवाक्ये द्विविशेष्यपदं कथमित्याशङ्का निरस्ता । अथास्य नरदेवस्य धर्मदेवत्वप्राप्तिमूल माहतर गं से भरहे राया अक्षया कयाइ जेणेव मञ्जण घरे सेवेव उवागच्छह, उवागाि०जाव ससि का पिदंसणे ree मजघरानो पडिणिक्खमइ, पडिणिक्खमित्ता जेव आसघरे जेणेव सीहासणे तेणेत्र जत्रागच्छ, उबा Jain Education International For Private भरह गच्छिता सीहामणवरगए पुरत्थाभिमुद्दे णिसी, हिंसीइत्ता आदसघरंसि श्रत्ताणं देहमाणे २ चिट्ठर । तए सं तस्स भरहरूस रणो सुभेणं परिणामेणं पसत्येहिं अज्झ बसाणेहिं लेसाहिं विमुज्झमाणीहिं २ ईहापोहमग्गणगवेसणं करेमाणस्स तयावरिज्जाणं कम्माणं खएवं कम्परfarani gosकरणं पविट्ठस्स अणते अणुत्तरे निव्वाघाण निरावरणे कसिये पडिपूले केवलवरनाथदं सणं समुप्यसे । तए गं से भरहे केवली सयमेवाऽऽभरणालंकारं श्रमुइ, ओमुहत्ता सयमेव पंचमुट्टियं लोकरेइ, करेत्ता आयंसघ पडिणिक्खमइ, पडिणिक्खमित्ता अंतरमज्मणं खिग्गच्छर, गिच्छित्ता दसहि रायवरसहस्सेहिं सद्धिं संपरिवुडे विणीचं रायहाणि मज्मज्भ्झेणं णिग्गच्छइ, णिग्गच्छित्ता मन्मदेसे सुहंसुहे विहर, विहरित्ता जेणेव अट्ठावए पव्वते तेणेव उवागच्छ, वागच्छत्ता अद्वावयं पव्वयं सखि २ दुरूह, दुरूहित्ता मेघघसपिकासं देवसशिवायं पुढबिसिलावढ्यं पडिले - पडिले हित्ता संणा भूपणाभूसिए भत्तपाणपडियाsitae पाचगए कालं श्रणवखमाणे २ विहरइ । तए खं से भरहे केवली सत्चत्तरिं पुन्नसयसहस्साई कुमारवा समझे वसिता एगं बाससहस्सं मंडलियम व सिता छ पुव्वस सहस्साई वाससहस्वगगाई महाराय - म वसित्ता तेसी पुण्यस्यसहस्साई अगारवा समझे सत्ता एवं पुत्रसय सहस्सं देसूरागं केवलिपरिभायं पाउणित्ता तमेव बहुपडिपुलं सामापरिश्रायं पाउलित्ता चरासी पुत्रसय सहस्साई सव्वाउ पाउखित्ता मासि एवं भत्तेणं अपाण एवं सबसेणं णक्खते जोगमुत्रागणं खीणे वेणिजे श्राउए ।मे गोए कालगए वीइकंते समुझाए छिप जाइ जरामरणबन्धणे, सिद्धे बुद्धे मुत्ते परिणिबुडे तगडे सन्चदुक्ख प्पहीये । इति भरतच किचरितं । (सूत्रम् - ७० ) ' तर ' इत्यादि ततो-वर्षसहस्रीनषट्पूर्वलक्षावधिसाम्राज्यानुभवनानन्तरं स भरतो राजा अभ्यदा कदाचिद्यत्रैव मज्जनगृहं तत्रैवोपागच्छति, उपागत्य च यावच्छशीव प्रियदर्शनो नरपतिर्मज्जनगृहात् प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य स्ववेष सौन्दय दर्शनार्थे यत्रैवाऽऽदर्शगृहं यत्रैव च सिंहासनं तत्रैवोपागच्छति, उपागस्य च सिंहासनवरगतः पूर्वाभिमुखो निषीदति निषद्य बाऽऽदर्शगृहे श्रात्मानं प्रेक्षमाणः २-तत्र प्र. तिबिम्बितं सर्वाङ्गस्वरूपं पश्यन् पश्यंस्तिष्ठति शास्ते. अत्र च 'व्याख्यातो विशेषप्रतिपत्तिः ' इत्यये सम्प्रदायो बोध्यः । तद्यथा ' तत्र च प्रेक्षमाणस्य स्वं वपुर्भरतेशितुः । अपा एकतमस्याः, निपपातकुलीयकम् ॥ १ Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy