SearchBrowseAboutContactDonate
Page Preview
Page 1485
Loading...
Download File
Download File
Page Text
________________ अभिधानराजेन्द्रः। भरह मलजलतंगबीईणावाभएणं चम्मरपणेणं उत्तरइ, उत्तर- भरतो राजा नाटयमाल कस्य देवस्याष्टाहिकायां पूर्णायां सा जेणव भरहस्स रमो विजयखंधावारणिवेसे जेणेव । सुषेणं सेनापनि शब्दयति, शब्दयित्वा च 'जाय सिन्धुगमो त्ति 'यावत्परिपूर्णः 'एवं चयासी-गच्छाहि णं भो देवाणुप्तिबाहिरिया उबट्ठाणसाला तेणेव उवागच्छइ, उवागच्छि श्रा सिन्धुप ' इत्यादिकः सिन्धुगमः-सिन्धुनदीनिकुट. ता आमिसेक्कामो हत्थिरयणाश्रो पच्चोरुहइ, पच्चोरुहि- साधनपाठो गङ्गाऽभिलापेन नेतव्यः यावद् गङ्गाया महानद्याः ता अग्गाई बराई रयणाई गहाय जेणेव भरहे राया तेणेव पौरस्त्यं निष्कुट-गङ्गायाः पश्चिमतो बहन्त्याः मागरेण पूर्वतः ज्वागच्छइ, उवागच्छित्ता करयल परिग्गहिअं० जाव अं परिक्षेपकारिणा गिरिभ्यां दक्षिणतो वैतादोन उत्तरता लघु. हिमवता कृना या मर्यादा-व्यवस्था तय सह वर्तते यत्सजलिं का भरहं रायं जएणं विजएणं बद्धावेइ बद्धवावे. सथा, अन्यत्सवे प्राग्वत् सूत्रता व्याख्यातश्च गङ्गागमन त्ता भग्गाई बराई रयणाई उवणेइ । नए णं से भरहे रा- परिभावनीयम्, अथ नाटधमालदेवस्य वीकरणप्रयोजन या सुसेणस्स सेणावइस्स अग्गाई वसई रयणाई पडि माह-'तए णं' इत्यादि , ततो-गङ्गानिष्कुट साधनानन्तरं च्छइ, पडिच्छित्ता सुसेणं सेणावई सक्कारेइ , सम्माणेइ, स भरतः सुषेणं सेनापतिरत्नं शब्दयति, शब्दयित्वा चै. वमवादीदिन्यादिकम् अत्र गुहाकपाटोद्धाटनाबापनादिकम् पडिविसजेइ , तए णं से सुमणे सेणाई भरहस्स एकोनपश्चाशन्मएडलाऽऽलेखनान्तं सर्वे तमिस्रागुहायां मिव रलो सेसं पि तहेव. जाव विहरइ, तए णं से भरहे राया शेयम् , अत्र यो विशपस्तनिरूपणार्थमाह-'तीसे णं '. श्रम या कयाइ सुसेणं सेणावहरयणं सदावेइ , सदावेत्ता त्यादि, तस्याः-खएडप्रपातगुहायाः बहुमध्यदेशभागे या. एवं बयासी-गच्छ गंभो देवाणुप्पिा घरपदात् ' तत्थ णं' इति पदमात्रमयसेयम , उन्मनज. ! खंडप्पवायगु लानिमग्नजले नाम्ना द्वे महानद्यौ स्तः, तथैव-तमिना. हाए उत्तरिलस्स दुवारस्स कवाडे विहाडेहि, विहाहेत्ता गुहागतोन्मग्नानिमग्नानदीपमेन ज्ञातव्ये, नवरं खगडप्र. जहा तिमिसगुहाए तहा भाणिश्रव्वंजाब पि भे भवउ, । पातगुहायाः पाश्चात्यकटकात् प्रव्यूढे सत्यो पूर्वण गङ्गा सेसं तहेव०जाव भरहो उत्तरिलेणं दुवारेणं अईइ, ससि. महानदी समाप्नुतः-प्रविशतः,शेषं विस्ताराऽऽयामोद्वेधा. व्य मेहंधयारनिवहं तहेव पविसंतो मंडलाई प्रालिहइ, ती. स्तराऽऽदिकं तथैव-तमिम्रागतनदीद्वयप्रकारेणावलेयं, नयाँ गङ्गायाः पाश्चात्यकूले संक्रमवक्तव्यतासेतुकरणाशादानन· से णं खडगप्पवायगुहाए बहुमज्झदेसभाए.जाव उम्मग्ग- द्विधानोत्तरणाऽऽदिक क्षेयं, तथैव-प्राग्य क्षेयमिति, अथैन. णिमग्गजलामो णाम दुवे महाणईओ तहेव,णवरं पञ्चच्छि- स्मिन्नवसरे दक्षिणतो यजातं तदाह-तए णं' इत्यादि. मिल्लायो कडगामो पढाओ समाणीप्रो पुरच्छिमेणं गंगं प्राग्व्याख्यातार्थम्, अथोद्घाटितयोर्मुहादक्षिणद्वारकपाटयोः महाणई समति, सेसं तहेव, णवरि पञ्चच्छिपिझेणं कूलेणं प्रयोजनमाह-'तए णं' इत्यादि, ततः कपाटोघाटनानन्तरं स भरनो राज्ञा चकरलदेशितमार्गः, यावत्करणात् 'अणेगंगाए संकमवत्तव्बया तहेव त्ति, तए णं खंडगप्पवायगुहाए गरायवरसहस्ताणुप्रायमग्गे महया उकिसीहणाययोलकदाहिणिलस्स दुवारस्स कबाडा सयमेव महया महया कों. लकलरवेणं पक्खुभित्रमहासमुहरबभू पिच करेमाणे'. चारवं करेमाणा करेमाणा सरससरस्सगाई ठाणाई पच्चोस- ति पदानां परिग्रहः, खण्डपपातगुहातो दक्षिाद्वारेण नि. कित्या, तए णं से भरहे राया चकरयगादेसियमग्गे जाव रेति शशीव मेहान्धकारनिवहात् , प्राग्व्याख्यातं, ननु च.. क्रिणां तमिस्रया प्रवेशः खण्डमपातया निर्गमः किनारणिखंडगप्पवायगुहाओ दक्खिणिलेणं दारेणं गीणेइ ससि कः?, खण्डमपातया प्रवेशस्तमिन्नया निर्गमोऽस्तु, प्रवेश. ब्व मेहंधयारनिवहानो । ( सूत्रम्-६५) . निर्गमरूपस्य कार्यस्योभयत्र तुल्यत्वात् ?, उच्यते-तमिनाया • तप पं' इत्यादि, ततो गङ्गादेवीसाधनानन्तरं तद्दिव्यं | प्रवेशे खण्डपपातानिर्गमे च सृष्टिः, तया च क्रियमाणस्य चक्ररत्नं गाया देव्या अष्टाहिकायां महिमायां निवृत्ता- तस्य प्रशस्तोर्कत्वात्, अन्यत्र स्खएडप्रपानया प्रवेश यां सत्यामायुधगृहशालातः प्रतिनिष्कामति, यावत्पदादासोपस्थीयमान ऋषभकटे चतुर्दिकपर्यम्तसाधनमम्तरे. न्तरिक्षप्रतिपन्नपदाऽऽविपरिग्रहः, गङ्गाया महानद्याः पश्चिमे ण नामन्यासोऽपिन स्यादिति। कले दक्षिणदिशि स्वराप्रपातगुहाभिमुखं प्रयातं चाप्यभव. अथ दक्षिणभरतागतो भरतो यश्चके तदाहत्, ततः स भरतो राजा चक्ररत्नं पश्यतीत्यादिकं तावः तए णं से भरहे राया गंगाए महाइए पञ्चच्छिमिले कूल वक्तव्यं यावत्खण्डप्रपातगुहायामागच्छतीति पिण्डार्थः सर्या | दुवालसनोअणायाम णकनोअणविच्छिम जाव विजयकृतमालवाव्यता-तमिस्रागुहाधिपसुरख्यमव्यता नेतन्या खंधावारणिवसं करेइ, अवसिटुं तं चेत्र. नाव निहिरयसातव्येत्यर्थः, नवरं नाटयमालको नृत्तमालको वा देषो गुहाधिपः प्रीतिदान से' तस्य पालङ्कारिकभारतम्-श्रा. खाणं अहमभत्तं पगिएहइ , तए णं से भरहे राया पास. भरणभृतभाजन कटकानि शेषम्-उक्तविशेषातिरिक्तं सर्व त. हसालाए० जाव णिहिरयणे मणमि करेमाणं करेमाणे थैर-सत्कारसन्मानादिकं कृतमालदेवतावद्वक्तव्यं याक्दष्टा चिट्ठ ति, तस्स य अपरिभिरत्तरयणा धुमक्खयमब. हिका, अथ दाक्षिणात्यगानिष्फुटसाधनाधिकारमा-'त या सदेवा लोकोपवयंकरा उवगया णव णिहिमो लोग 'त्यादि , ततः-स्वराप्रपातगुदापतिसाधनानन्तरं स! विस्सुमजसा । तं जहा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy