SearchBrowseAboutContactDonate
Page Preview
Page 1478
Loading...
Download File
Download File
Page Text
________________ (१४५५) भरह अभिधानराजेन्द्रः। राया चम्मरयणसमारूढे छत्तरयणसमोच्छन मणिरय- ने बीजवपनेन ? , तन्निरपेक्षतयैव तत् निष्पादयतु, तस्य णकउजओए समुग्गयभूएणं सुइंसुहेणं सत्तरतं परिवसइ दिव्यशक्लिकत्वात् । उध्यते-इतरकारणकलापसंघटनपूर्व. कत्वेनैव कारणस्य कार्यजनकत्वनियमात् । अन्यथा-सूर्य"ण वि से खुहा ण विलिअं, खेव भयं णेव विजए. पाकरसवतीकारा नलाऽऽदयः सूर्यविद्यामहिम्ना रसवती प. दुख । भरहाहिवस्स रमा, खंधावारस्स वि तहेव ॥१॥" रिपचन्तोऽपि तन्तुलसूपशाकवेषधाराऽऽदिसामग्रीमविक्षर. (मूत्रम्-६.) निति, अत एव सुकुशलम्-प्रतिनिपुणं निजकार्यविधावति. 'तए णं' इत्यादि,ततःस भरतः छत्ररत्नं स्कन्धावारस्यो निपुणं शेषं प्रायोजितम्-अधोक्तगुणयोगि गृहपंतिरत्नं यदषपरि स्थापयति, स्थापयित्वा च मणिरत्नं परामृशति, 'वेढा सरोचितं चकार तदाह-'तए एं' इत्यादि, ततः बर्म. जावति' अत्र मणिरत्नस्य वेष्टको-वर्णको यावदिति स- रत्नछत्ररत्नसम्पुटसंघटनानन्तरं तद् गृहपतिरत्नं भरतम्पूर्णो वक्तव्यः पूर्वोक्तः, सच तोतं चउरंगुलप्पमाणं' स्य राक्षः स एव दिवसस्तदिवसः-उपस्थानदिवसस्तस्मिइत्यादिकः, परामृश्य च चर्मरस्नछत्ररत्नसम्पुरमिलननिरुद्ध. न प्रकीर्णकानाम्-उप्तानां निष्पादिनानां परिपाकदा प्रापि. सूर्यचन्द्राद्यालोके सैन्येऽहर्निशमुद्योतार्थ छत्ररत्नस्य वस्ति तानां पूतानां -निर्बुसीकृतानां सर्वधान्यानामनेकामि 'कुम्भ भागे मणिरत्नं स्थापयति, ननु एवं सति सकलसैन्याव. सहस्राणि' कुम्भानां राशिरूपमानविशेषाणां सहस्राणि उ. रोधः समजनि, तथा च-तत्र कथं भोजनाऽऽदिविधिरित्याश- पस्थापयति-उपढाकयतिः प्राभृतीकरोतीत्यर्थः , कुम्भमान मानं प्रत्याह-तस्स य अणतिवरं' इस्थादि , तस्य. वेवमनुयोगद्वारसूत्रोक्तं-"दो असईओ पसई, दो पसई. भरतस्य राक्षः, चो वाध्यान्तरद्योतनार्थः, गृहपतिरन- कौन प्रो सेरा, चत्तारि सेइमानो कुडो, चत्तारि कुडया प. टुम्बिकरत्नमस्तीति गम्यते, किंविशिष्टम् ?-इति-प्रमुना प्र. । स्थो, सारि पत्थया माढयं, चनारि ाढया दोणो, साष्टि कारण सर्वजनंषु विश्रुता गुणा यस्य तसथा, इतीति किं? पाढयाई जहरणए कुंभे, असीति ाढयाई मज्झिमए कुंभे, म विद्यते प्रतिवरम्-प्रतिप्रधानं वस्तु अपरं यस्मात्तत्तथा, पाढयसयं उक्कोसए कुंभे त्ति ।" अत्र व्याख्या-त्राशतिः चारुरूपमिति व्यक्तं , तथा शिला व शिला प्रतिस्थि- अवारमुखहस्ततलरूपा मुधिरित्यर्थः, तस्त्रमाणं धाग्यमप्य. रत्वेन चर्मरत्नं तत्र निहितमात्राणाम्-उप्तमात्राणां न तु लौ. शतिरेवोध्यते, तद्वत्प्रसूतिः-नाबाकारतया व्यवस्थापिता किकप्रसिद्धभूमिखेटनप्रभूतिकर्मसापेक्षाणाम् 'अत्धमंत त्ति' प्राञ्जलकरतलरूपोच्यते , द्वे प्रसृती सेतिका-मगधदेशमा अर्थवतां प्रयोजनवतां भक्षणाऽऽधर्हाणामित्यर्थः शाल्यादीनां सिद्धो मानविशेषो, न तु इह प्रसिद्धा , तस्याः प्रस्थच. निष्पादक, यद्वा-शिलानिहितानां प्रात इति गम्य, शाल्यादी तुर्गणत्वात् , चतनः सेतिकाः कुडवा-पलिकासमानो मा. नाम् 'अत्यमंतमेत्तत्ति'-अस्तमयति मिने-सूर्ये सायमित्यर्थः प्यविशेषः, चत्वारः कुडवाः प्रस्थो माण कसमानं माया, निष्पादक संवादी चायमप्यर्थः, यदुक्तं श्रीहेमाऽऽचार्यकृते चत्वारः प्रस्था प्राढका--सेतिकाप्रमाण, चत्वार माढका ऋषभचरित्रे-" चर्मरत्ने च सुक्षेत्र , इवोप्तानि दिवामुग्ने । द्रोण:-चतुः सेतिकाप्रमाणः, षष्टया श्रादकैः पश्चरशभितो. सायं धान्यान्यजायन्त , गृहिरत्नप्रभावतः ॥१॥" इत्या. । रित्यर्थः, जघन्यः अशीत्या प्रादकैर्विशत्या द्रोणरित्यर्थः, दि , उभयत्र व्याख्याने पदानां व्यत्ययेन निर्देशः प्राकृत. मध्यमः कुम्भः, तथा बाढकानां शतेन पञ्चविंशत्या छोणस्वात् , तत्र शालया-कलमाऽऽद्याः यवा-हयप्रिया गोधूमा रित्यर्थः, उत्कृष्टः कुम्भ इति , अत्रच सम्बधराणाणं ति' मुद्रा माषास्तिलाः कुलत्थाः प्रतीताः, षष्टिकाः पश्यहो. सूत्रमुपलक्षणपर तेनान्यदपि यत्सम्यस्य भोजनोपयोगि तत् रात्रैः परिपच्यमानास्तन्दुलाः निष्पाबा-बह: काः को । सर्वमुपनयति , एवं सति तत्र भरतः कथं कियरकालं. द्रवाः प्रतीताः, 'कोत्धुंभरि त्ति' कुस्तुम्भयो-धान्यककणाः स्थितवानित्याह- तर गं' इत्यादि ततो गृहपतिरला. कङ्गवो-वृहच्छिरस्काः 'वरग त्ति' वरट्टाः रालका-प्र. तधाम्योपस्थापनानन्तरंस भरतः चर्मरतारूढचत्ररत्न पशिरस्काः, उपलक्षणात् मसूरादयोऽन्ये ऽपि धान्यभेदा समवच्छन्नः-आच्छादितो मणिरत्नकृतोद्योतः समुद्रकल. प्रायाः, अनेकानि धान्या इति-धान्यापत्राणि बरणो-वन कानि धान्या हात-धाम्यापत्राणि धरणा-वन- म्पुटं भृत इव-प्राप्त व सुखसुखनत्यर्थः, सप्तरा-सात दि. स्पतिविशेषस्तत्पत्राणि एतत्प्रभृतीनि यानि हरितकानि प- नानि यावत्परिवसति, पतदेव व्यक्तीकुर्वनाह-' विम शाकानि मेघनादवास्तुलकाऽऽदीनि, पूर्व व कुस्तुंबरीश. खुहा ण' इत्यादि, न (स)-तस्य भरताधिपस्य राज्ञः सुद-बु. म्देन धान्यभेदः संगृहीतः, इदानी तत्पत्राणां भक्ष्यत्वेन पत्र भुक्षा, अपिशब्दः पद्यबम्धत्वेन पादपूरणार्थम्, एयकारार्थों या शाकेषु संग्रह इति न पोनरुक्त्यम् , 'अल्लगमूलगहलिद नव्यली-वैलक्ष्यं दैन्यमित्यर्थः, नैव भयं नैव विद्यत दु:त्ति'पाईकहरि प्रतीते, एते च सूरणकन्दाऽऽयुपलक्षणभूते, खम् , इयमेव गाथा श्रीवर्धमानसूरिकृत ऋषभचरित्रे तु ए. मूल कं-हस्तिदन्तकम् . इदं च गृजनाऽऽदिमूलकोपलक्ष गाम्, | वं-'ण वि से खुहा सा वि तिसा, पेष भयं०' शेष प्राग्वत, पतेन कन्दमुलशाके कथिते, अथ फलशाकाम्याह-अला. 1 संध' इत्यादि . स्कन्धावारस्यापि तथैव , यथा भरतस्य याaruaam mm दुतुम्थं त्रुपुष-चिर्भटजातीयं तुम्बकलिङ्गकपित्थामाम्लिकाः न जुदादि तथा सैन्यस्यापि नेत्यर्थः। प्रतीताः इवमपि फलशाकोपलक्षणं तेन जीवस्यादिप. ततः किं जातमिस्याहरिग्रहः अलावु-तुम्बयोलम्बस्वमरवकतो भेदः, सब सं. तए णं तस्स भरहस्स रमा सत्तरतसि परिणममाणसि जातीयबीजकृत इति जनप्रसिद्धिः, सर्वशन बोलाति... रिक्तशाकालीमा प्रसननु यदि गृपतिरत्नमबिरक्रिपया। ममारूप अब्भस्थिए चितिए पस्थिप मणगए संकप्प मन्त्रसक्रियया धान्याऽऽदिकं निष्पादयति तहि किचर्मर- समुप्पअिस्था-केस ण भो ! अपस्थिभपस्थए संतपंतन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy