SearchBrowseAboutContactDonate
Page Preview
Page 1476
Loading...
Download File
Download File
Page Text
________________ भरह संस्तीर्य च वालुकास्तारकानारोहन्ति, श्रारुह्य चाष्टमभ प्रगृह्णन्ति प्रगृश्य च वालुका संस्तारोपगता उत्तानकाःऊर्ध्वमुखाचनाः-निर्यखाः एवं च परमापना कष्टमनुभवन्त इत्युक्तम्, अष्टमभक्तिका दिनत्रयमनाहारिणः, ये तेषां कुलदेवताः- कुलवत्सला देवा मेघमुखा नाम्ना नाग कुमारादेवास्ता मनसि कुर्वन्तः २तीति देवाः किमकुर्वजित्याहतः - तेषामापातकिनानाम् अमनले पश्चिमति ति परिमेाकुमाराणां देवानामासनानि चलन्ति ततस्ते मेघमुखा नागकुमारा देवा श्रासनानि चलितानि पश्यन्ति दृष्ट्रा चावधि प्रयुञ्जन्ति, प्रयुश्य चाचिना आपातकिरातानाभोगपति भोग्य चम्पादि दाइत्यादिदम्यमन्ति चतु देवायाः किं तदित्याह जम्बूद्वी उत्तरार्द्धभर वर्षे पान कराता सिमा बालु कासंस्तारकान् उपगताः - प्राप्ताः सन्तः उत्तानका श्रवसना श्रष्टमभक्तिका अस्मान् कुलदेवतान् मेघमुखनामकान् नागयारान् देवान् मनसि कुणाः रतिनीतिः यः खलु मे देव अस्माकमपाकरातानामन्तिकं प्रा दुर्भवितुं - समीपे प्रकटीभवितुमिति कृत्वा पर्यालोच्यान्योपालिके तमर्थम् अनन्तरोक्तमभिधेयं प्रतिपति अभ्युपगच्छति परस्परं सवीकृत्य प्रतिज्ञा क मिति प्रतिसेयश्व Jain Education International (१४५३) अभिधानराजेन्द्रः । कुस्तदाद-पदव्या या स्वरितया गत्या यावदू व्यतिव्रजन्तो २ यत्रैव ज बूद्वीप द्वीपो यत्रैव चोत्तरभरतार्द्ध वर्षे यत्रैव च सिन्धुर्म हानदी यत्रेव चापातकिरानास्तत्रैवोपागच्छन्ति उपागत्य चान्तरिक्षतिपदिकानि पाणि पराणि परिहितास्ताः पातकिरानावनादिपुः हा राह भी दी आपतकिराताः यत् '' वाकवालङ्कारे सर्वत्र दे या ! बालुका संस्तारकोपगता यावदष्टमभक्लिका अस्मान् कुलदेवता मेघमुखान् नागकुमारान् देवान् मनसि कुर्यागाः २ विमुखा नागकुमारा देवा युष्माकं कुलदेवताः सम्तोमा तदत देवानुप्रि याः ! किं कुर्मः किं कार्ये विदध्मः किम् श्राचेष्टामहे कां कुर्मः कस्मिन् व्यापारे प्रवत्तीमहे, किं वा ( मे )-भवतां म मवादिनं मनोममिति कुलदेवतानन्तरं ते यद एन्त तदाह- तए णं' इत्यादि, ततस्ते श्रापातकिराता मेघमुखायां नागकुमाराणां देवानामन्तिके एम. शम्य च 'हट्ठतुट्ठ' इत्यादि प्राग्वत् । उत्थानम् उत्था-ऊबे भव नं तथा उभयतस्व उत्थापय मेघमुखा नागकुमारा देवास्तत्रैवोपागच्छन्ति, उपागत्य च 'कल' इत्यादि मेघखान्नागकुमारान् देवान जनन्ति वर्षादेरिति प दवादिषुस्तदाह-'एस णं' इत्यादि, देवानुप्रिय ! श्व कश्चिप्रार्थित प्रार्थकाऽऽदिविशेषणविशिष्टो श्रस्मद्देशोपर्यागच्छ तिनेन तथाप्रकारेण समिति एनं घते प्रक्षिपत यथा पुनः ३६४ - , , " " भरह नोखा ऊचुतात इत्यादिप किमस्ते इत्याह इस इत्यादि हे देवानुप्रिया ! एष भरतो नाम राजा चतुरस्तचक्रवर्त्ती मह र्द्धिको महाद्युतिको यावन्महासौख्यः नो खलु एष भरतः श क्यः केनचिद्देवेन वा वैमानिकेन दानवेन वा भवनवासिना चिरेत्यादिचतुष्कं व्यन्तरविशेषवा योगेण वा अभिप्रयोगेण वा मन्त्रप्रयोगेण वा त्रयाणामयु सरोतबलाधिकता पायो चिकइति उपउपायु . देशरूपकमिति सर्वत्र बा समुचयार्थः तथापि एवं दुस्साध्ये कार्ये सत्यि ष्माकं प्रियार्थता प्रीत्यर्थ भरतस्य राज्ञ उपसर्ग कुर्म इ. ति करवातेापातकिरातानामतिक्रामति-पाति निस्सरन्तीत्यर्थः इति प्रतिज्ञातवन्तः ततः किं कृतवन्त इत्याह- अपकमि अ. पक्रम्य च वजित्वा वैक्रियसमुद्धतिन उत्तरबैक्रियार्थकप्र यक्षविशेषेण समवघ्नन्ति-- श्रात्मप्रदेशान् विक्षिपन्ति शरी राहूकरीत्यर्थ समस्य : · पुलैर्मेघानीकम् विकुर्वन्ति विकु प भरतस्य विजयस्कन्धावारनिवेश स्तवै यो पागच्छन्ति, उपागत्य विजयकस्यावारनिवेस्पोपरि प्रिमेवेत्यादि सबै पु· कल संवर्तक मेघाधिकार इव वाच्यं यावद्वर्षितुं प्रवृत्ताचा. यमस्ते देवा इति । इति व्यतिकरे बद्धराधियः करोति ताद तर से भरडे राया उपि विजयवखंपावारस्य जुगमुसलमुट्ठियमाणमेत्ताहिं धाराहिं ओषमेषं सत्तरचं वासं बायपास पासिता चम्मस्य परानुस तर तं सिरिस पेटो भासियो० जाव दुवाल संजोगाई तिरियं पचित्थर तत्थ सारिआई, तर से भरहे राया सखंधावारवले चम्मरयणं दुरूइइ, दुखहित्ता दिव्वं छत्तरयणं परानुस, तर यं वइसहस्सकंचणसलागपरिमंडिश्रं महरिहं अउभं विन्वणसुपसत्यविसिद्धलचय[सुपुर्द मिउरापपबद्दलअरविंद कमियमाणरूत्रं वत्थिपए से अ पंजरविराइअं विविषयचिचिर्च मणिपुणपपाल सतपथि अपंचवधिभरणवरवं रणमरीयाकप्पकार नखुरंजलि रा यद्विविधं मसुदा पंडुरपचरथुपदेस भागं त हेव तवणिजपतपरिगयं हि असस्सिरीचं सारयरविश्रविमल परिपुचेदमंडलसमा गरिंदयामप्प माणगवित्थड कुमुदसंडधवलं रा संचारिमं विमा सूरातनयायबुद्विदोसा ययकरं तवगुणे - "म हयं बहुगुणदाणं, उऊण विवरी असुहकयच्छायं । छत्तर99 पमा राई यणं पहाणं सुदुदं अप्पणं ॥ १ ॥ तत्रगुणाय फलेगदेसभागं विमाणवासे वि दुलहतरं व For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy