SearchBrowseAboutContactDonate
Page Preview
Page 1473
Loading...
Download File
Download File
Page Text
________________ (१४५०) अभिधानराजेन्द्रः। वाडा णाम चिलाया परिवसंति प्रडा दित्ता वित्ता वित्थि- 'तेणं कालेणं तेणं समएणं' इत्यादि , तस्मिन् काले एणविउलभवणसयणाऽऽसणजाणवाहणाऽऽइण्णा बहु-| तृतीयारकप्रान्ते तस्मिन् समये-यत्र भरत उत्तरभरता - विजिगीषया तमिरातो निर्याति, उत्तरार्द्धभरतनामिन वधणबहुजायरूवरयया पाश्रोगपभोगसंपत्ता विच्छडिप -क्षेत्रे आपाता इति नाम्ना किराताः परिवसन्ति, आउरभत्तपाणा बहुदासीदासगोमहिसगवेलगप्पभूमा बहुज- ख्या:-धनिनः दृप्ता-दर्पवन्तः चित्ता:-तजातीयेषु प्रसिद्धाः णम्स अपरिभूमा मुरा बीरा विकंता वित्थिामविउल- विस्तीर्णविपुलानि-अतिविपुलानि भवनानि येषां ते तथा बलवाहणा बहुसु समरसंपराएसु लद्धलक्खा यावि हो. शयनाऽऽसनानि प्रतीतानि यानानि-रधाऽऽदीनि वाहनानि स्था, तए णं तेसिमावाडचिलायाणं अण्णया कयाई वि अश्वाऽऽदीनि माकीर्णानि-गुणवन्ति येषां ते तथा,ततः पद वयस्य कर्मधारयः, बहु-प्रभूतं धनं-गणिमधरिममेयपरि. सयंसि बहूई उप्पाइयसयाई पाउन्भवित्था, तं जहा-अ च्छेद्यभेदात् चतुर्विधं येषां तथा. बहु-बहुनी जातरूकाले गज्जिप्रकाले विज्जुमा अकाले पायवा पुष्फं- परजते -स्वर्णरूप्ये येषां ते तथा, ततः पदयस्य फर्मधारयः ति अभिक्खणं अभिक्खणं आगासे देवयानो णचंति, आयोगो-द्विगुणादिवृद्धयर्थ प्रदान प्रयोगश्च कलान्तरं तो तए णं ते आवाडचिलाया विसयंसि बहूई उप्पाइप्रसयाई संप्रयुक्तौ-व्यापारितो यैस्ते तथा, विच्छईिते-त्यक्ते बहुज नभोजनदानेनावशिष्ठोच्छिष्टसम्भवात् सजातविच्छ था पाउन्भूयाई पासंति, पासित्ता अलममं सदावेति, सहा सविस्तारे बहुप्रकारत्वात् प्रचुरे--प्रभूते भक्तपाने अन्नपानी. वेत्ता एवं बयासी-एवं खलु देवाणुप्पिा ! अम्हं ये येषां ते तथा, बहवो दासीदासाः गोमहिषाश्च प्रतीताः विससि बहूई उप्पाइअसयाई पाउन्भूयाइं । तं जहा गबेलका-उरभ्राः एते प्रभूता येषां ते तथा ततः पदवभकाले गजिभं अकाले विज्जुआ अकाले पाय यस्य कर्मधारयः, बहुजनेनापरिभूताः सूत्रे षष्ठी पार्षवा. त्, सूराः प्रतिक्षातनिर्वहणे दाने वा वीराः संग्रामे वि. वा पुप्फंति अभिक्खणं अभिक्खणं आगासे देवयाओ कान्ता भूमण्डलाऽऽक्रमणसमर्था विस्तीर्ण विपुले-प्रतिषिणच्चंति, तं ण णज्जइ णं देवाणुप्पिया ! अम्हं विसय- पुले बलवाहने-सैन्यगवादिके दुःखानाकुलस्वात् येषां तेत स्स के मने उवदवे भविस्सइ त्ति कह ओहयमणसंकप्पा था, बहुषु समरेषु-सम्पगयेषु. अनेन चातिभयानकत्वं स. चिंतासोगसागरं पविट्ठा करयलपल्हत्यमुहा अट्टज्माणो चितं समररूपेषु सम्परायेषु युद्धेषु लब्धलक्षा-प्रमोघहस्ता. चाप्यभवन् । सामान्यतो युद्धेषु च पक्षानाऽऽदिरूपेषु केच वगया भूमिगयदिहिमा झिआयंति, तए सं से भरहे न लब्धलक्षा भवेयुः परं तव्यवच्छेदाय समरेखित्युक्तम्,मथ राया चक्करयणदेसिश्रमम्गेजाव समुद्दरवभूध पिव करे- यत्तेषां मरडले जातं तदाह-'तपणं' इत्यादि, तत इतिमाणे करमाणे तिमिसगुहामो उत्तरिलेणं दारेणं णीति कथान्तरप्रबन्धे तेषामापातकिरातानाम् अम्यदा कदाचित ससि च मेहंधयारणिवहा, तए णं ते भावाडचिलाया चक्रवागमनकालात्पूर्वम् अत्र तेषामित्येतावतैवोक्तेन प्रक रणात् विशेष्यप्राप्ती यदापातकिरातानामित्युकं तद्विस्मर. भरहस्स रमो अग्गाणी एजमाणं पासंति, पासित्ता णशीलानां विनेयानां व्युत्पादनायेति, विषये-देशे बहूनि आसुरुत्ता रुद्वा चंडिकिया कुविधा मिसिमिसेमाणा अ औत्पातिकशतानि उत्पातसत्कशतानि, अरिष्ठसूच कनिमि. समयं सदाति, सहावेत्ता एवं बयासी-एस णं दे- सशतानीत्यर्थः, प्रादुरभूवन्-प्रकटीवभुषुः, तद्यथा-मका. वाणुप्पिमा ! के अप्पस्थिपत्थए दुरंतपंतलक्खणे ही ले प्रावृट्कालव्यतिरिक्लकाले गर्जितम् अकाले विद्युतः अकाले स्वस्वपुष्पकालव्यतिरिक्तकाले पादपाः पुष्यन्ति णपुष्पचाउबसे हिरिसिरिपरिवज्जिए जे णं अम्हं विसय अभीषणम् अभीदणं-पुनः पुनः आकाशे देवता-भूतविशेषा, स्स उपरि विरिएणं हबमागच्छइ । तं जहा-णं घत्तामो नृत्यन्ति । अथ ते किं चक्रुरित्याह-तए णं इत्यादि, देवाणुप्पिा ! जहा णं एस अम्हं विसयस्स उरि वि- ततः-उत्पातभवनानन्तरं ते आपातकिराता विषये बहुनि रिएणं णो इन्धमागच्छद त्ति कटु अमममस्स अंतिए औत्पातिकशतानि प्रादुर्भूतानि पश्यन्ति, दृष्ट्वा चान्यो:एअमह पहिसुणेति, पडिसुणेत्ता समद्धबद्धवम्मियक- न्यं शब्दयन्ति-आकारयन्ति, शब्दयित्वा चैवमवादिषुः, वा उप्पीलिअसरासणपट्टिा पिणद्धगेविज्जा ब किमवादिषुः किदृशाश्च तेऽभूवन्नित्याह-एवं खलु' इत्यादि. एवं-बच्यमाणप्रकारेण खलुनिश्चये देवानुप्रिया-ऋजुस्वभा. प्राबिविमलवरचिंधपट्टा गहिाउहप्पहरणा जेणेव वा अस्माकं विषये बहूनि औत्पातिकशतानि प्रादुर्भूतानि, भरहस्स रखो अग्गाणीअं तेणेव उवागच्छंति, तद्यथा-अकाले गर्जितम् इत्यादि प्राग्वत् , तनहायते दे. उवागच्छित्ता भरहस्स रगणो अग्गाणीपण सदि वानुप्रिया! अस्माकं विषयस्य को 'मन्ये' इति वितीर्थ मुंपलग्गा याषि होत्था, तए णं ते भावाढचिलाया निपातः, तेन मन्ये इति सम्भावयामः उपद्रवो भविष्यति भरहस्स रपणो अग्गाणी हयमाहिअपवरवीरघाइअवि इति करवा अपहतमनःसङ्कल्पा-विमनस्का: चिन्तया-रा. ज्यभ्रंशधनापहारादिचिन्तनेन यः शोक एव दुधारस्वात् बडिमचिंधद्धयपढागं किच्छप्पाणोवगयं दिसोदिसि प सागरस्तत्र प्रविष्टाः करतले पर्यस्तं-निवेशितं मुखं यैस्ते डिसेहिति । (सूत्रम्-५६) तथा पार्तध्यानोपगताः भूमिगत दृष्टिका ध्यायन्ति, माप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy