SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ (१२४) अभिधानराजेन्डः पञ्चय पच्चय साकान्न किञ्चित्पश्यत इत्येतायता दनं तयाविप्रत्ययत्वे मोक्तमिति ।। २१३७॥ एवमप्यन्यदनिष्टमुत्पादयन्नाह पर:श्रोहाइपच्चयं चिय, जड़ तं न सुयं पि पच्चो पत्तो। पच्चक्खनाणिवाज-स्म तेण वयणन सफेयं ॥१३॥ भनु याक्तन्यायेनावध्यादिज्ञानत्रयप्रत्ययमेब सामायिक, ततः शुतज्ञानमपि हन्तन प्रत्ययः प्राप्तः । मा प्रापत, कि नः कृयते ?, इति चेत् । उच्यते-तेन ततः प्रत्यकमवधिमन:पर्ययकेवबरूपं झाने येषां ते प्रत्यकज्ञानिना, तद्वर्जस्य तान्ब. ज्जयित्वा, अन्यस्य कस्यापि वचनं न श्रद्धेयं प्राप्नोति न चैतदस्ति, चतुर्दशपूर्वधराऽऽदिवचनस्य प्रमाणत्वेनोक्तस्वादिति॥११३८॥ अत्रोत्तरमाहमुयमिह सामइयं चिय, पच्चइयं जं तो य तब्बयणं । पच्चक्खनाणिणो चिय, पच्चायणमेत्तवावारं ॥२१३६।। भनु श्रुतं श्रुतकानं यस्त्रया गणधराऽऽदिसंबळं प्रत्ययत्वेन गो. पते, तदिह श्रुतमामायिकमेव, सामायिकहेतुत्वान. म पुनरयत्किञ्चित् । तच्च प्रत्ययिकं प्रतीयतेऽर्थो यस्मादसौ प्रत्ययोज्यपादिज्ञानत्रयसवणः, स प्रत्यायकत्वेन यस्यास्तीति तस्व. त्ययिकं , सर्वामिलाप्याथैगोचरं सर्वद्रज्यसर्वपर्यायविषयं धु. तज्ञानमित्यादिरूपेण केवलाऽऽदिज्ञानत्रयात्यारयं,न तु केवला. उदिज्ञानप्रयत्स्वयमेव तत्प्रत्यय इत्यर्थः, ततः कथमत्र भावप्र. त्ययत्वेन तदथिक्रियते? | अथ वचनरुप न्यभुतं स्वया प्रत्ययो भिधीयते । तदप्य युक्तम् । कुतः १, इत्याद (जं तओ य त. वयर्ण इत्यादि ) यतश्च तस्य प्रत्यक्तानिनो व्याख्याविधि. भवृत्तस्य वचनं तद्वचनम् । कथंभूतम् इत्साह-प्रत्यकज्ञा. न एव प्रत्यायनमात्रमेव पराधबोधनमानमेव व्यापारो य. स्य तत्प्रत्यायनमात्र व्यापारम् । श्रतः केवलि प्रयक्तत्वेन श्रद्धीयमानत्वात्तदपि प्रत्ययः, न तु केवनाऽऽदिवत्स्वयमेवेति।।२१३६॥ यद्येवं , तर्दि किमिह स्थितम् ?-कि श्रुतं सर्वथैव प्रत्ययत्वेन नेहाधिकर्तव्यम् ?, श्त्याहमोहाइपच्चओत्ति य, जणिए तो.तं पिपञ्चमोऽजिहियं । श्रोहाइतिगं च कहतदलावे पच्चोहोन्ना॥२१४०॥ ततस्तदपि श्रुतं प्रत्ययोऽभिहित प्रत्ययत्वेनानाधिकृतं नवति । किंसाका?, , सामर्थ्यात् । कथम् , इत्याशझ्याह-अव. भ्यादिविविधोत्र प्रत्ययोऽधिक्रियते इति भणितेऽर्थापतेःश्रुतम पि प्रत्ययो गम्यते, किं पुनस्तदन्तरेण नोपपद्यते । इत्याह-अ. स्यथा तदभावे श्रुताभाव अवश्यादिज्ञानत्रयमपि कथं प्रत्ययो भवेत्। इदमुक्तं भवति-अवध्यादित्रयं प्रत्यय इति अन्यश्रुतेनैव परस्य प्रत्यारपते, तदनावे स्ववष्यादीनि मूकत्वावात्मनः प्र. स्ययत्वं परस्य प्रतिपादयितुं न शक्नुयुः, न चाप्रतिपादितं तत् प्रत्ययत्वं सिद्ध्येत, अव्यश्रुतमपि चोपचारात श्रुतज्ञाने ऽन्तर्भचति । अतोऽवयादिप्रत्ययत्वसाधकत्वात श्रुतस्यापीह प्रत्ययस्वमवगन्तव्यमा उतं च-" सुयनाणे उनिउत, केवले तयणंतरं । अपणो य परेति च, जम्हा तं परिभावगं ॥१॥" इति । तदेवमवध्यादयतयः प्रत्ययाः साहापुमा, श्रुतप्रत्यबस्तु सामादभिहितः॥२.४०॥ अथवाऽन्यथा त्रयः प्रत्यया भवतीस्याहपाया गुरषो सस्थं,ति पच्चयावाऽऽदिमो चिय जिस्ता सप्पच्चक्खत्तणो, सीसाण उ निप्पयारो वि।२१४१॥ था इत्यथवा, आत्मा, गुरवः, शास्त्रम इत्येवं त्रयः प्रत्ययाः। तत्राऽऽदिम माथ पवामिल कणः प्रत्ययो जिनस्य,केलित्वेम स्वप्रत्यकत्वादू, पास्मावष्टम्नेनैव जिनः सामायिकं कथयती त्यर्थः। शिष्याणां तु गणधरतविण्यप्रशिष्याऽऽदीनाम, आत्मगुरुशास्त्रलकणस्त्रिप्रकारोऽपि प्रत्ययो बिकेय इति ।। ११४१ ॥ तत्र सर्वोऽपि प्रेक्षाधान 'युक्तमिदम' इत्यात्मना कात्यैव प्रायः सामायिकप्ररूपणश्रवणाऽऽदिकायें प्रवत्त इस्पारमप्रत्ययस्य शि. प्येष्यप्यस्तोति पश्चाद्वक्ष्यति, अतो यथा गुरुप्रत्ययस्तथा दिदर्शयिषुगणधरापेकं तावदाहएस गुरू सव्वा, पञ्चक्खं सबसमयच्छेया । भयरागदोसरहिओ, तद्धिंगानाचओ जं च ॥ २१४॥ अणुवकयपराणरगह-परो पमाणं च जं तिहयणस्स । सामाइयनबएसे, तम्हा सद्धेयवयणो त्ति ॥ २१४३ ।। गणधराणां तीर्थकरो गुरुः; ततस्ते तत्प्रत्ययत्वेन सामायिक हापयन्ति । किं विधिस्य ते तस्य प्रत्ययत्वमुपकल्पयन्ति, इत्याह-एषोऽस्माकं गुरुः सर्वज्ञः प्रत्यकमनुभवसिकः सर्वसंशयच्छेदा अपरं च भयरागद्वेषरहितोऽयं, शहापरिग्रहाल. मासन्निधानवदनकाऽऽदितछिङ्गाभावात्। ततः सर्वज्ञत्वाद, भयरागादिशेषरहितत्वाच्च नायमनृतं कदाचिदपि भाषने, अतः सामायिकोपदेशे भयवचन इति संबन्धः ॥ २१४५ ॥ तथा-छानुपकृत भास्मोपकारे निरपेक एर परानुग्रहपरः, प्रमा. पास सकल त्रिनुवनस्य यस्मासू,ततःप्तामायिकोपदेश अम्मा कं श्रद्धेयवचनः । एवं जम्बूप्रभवाऽऽदीनामपि शिध्यप्रशिष्याणा निजनिजगुरुयु संभवगुणोद्भावनपूर्वकं सामायिकश्रवणप्रत्या यत्वं भावनीयम् ॥२१४३॥ शास्त्रस्य कयं ते प्रत्ययत्वमवगम्य प्रवर्तन्ते ?, इत्याहसत्यं च सम्वसत्तो-बगारिपुवावराविरोहीदं । सव्वगुणाऽऽदाणफलं, सव्वं सामाइसऊयाणं ॥१४ा। शास्त्रं चेदं सर्वसम्योपकारि, तथा पूर्वापराविरोधि, सर्वगुण. ब्रहणफलं च सर्चमध्ये तलामायिकाभ्ययनम्, अतः प्रमाणम. स्माकम, इत्येवं शास्त्रम्य प्रत्ययत्वमवधार्य तच्छ्रवणे प्रवर्तन्ते शिष्याः। भार-ननु श्रुतस्य शास्त्रस्य प्रथममव कथं सर्वसवो. पकारकत्वाऽऽदीनू गुणान् शिष्या जानन्ति । सर्व शास्त्रं ज्ञात्वा जामन्तीति चेत् । तवयुक्तम्, श्रुते शास्त्रे ताप्रत्ययाध्यवसायस्य निष्फलत्वात्, तमन्तरेणापि तच्वणस्य प्रवृत्तत्वात् । नैतदेवं, यतो वर्णिकामा नहेतोः कियवपि शास्त्रं श्रुत्वा तद्गुणान्विन्दन्ति शिष्याः, ततः शेपं ऋगवन्ति, आदिवाक्याटु बा समुदायार्थ वा गर्वादियः श्रुत्वा अक्षुतेऽपि शास्त्रे तदुणान् कारखा तवणे प्रवर्तन्त इत्वदोष इति ॥ २१४४ ॥ अथ शिष्याणामात्मप्रत्ययत्वमाहबुज्कामो पं निजमिव, विमाणं संसयादनाबाओ। कम्मक्खोवसमत्रो,य होइ सप्पच्चो तेसिं॥१४॥ बुद्धधामहे संविज्ञानरूपतया सामायिकाध्ययनमवगच्छामः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy