SearchBrowseAboutContactDonate
Page Preview
Page 1459
Loading...
Download File
Download File
Page Text
________________ की दि०१ प्रपत्र अपार्यमा ६ २ सविता %3 / पूजा भ०१ (१४३६) भरह अभिधानराजेन्द्रः। भरह एकाशीतिपदवास्तुन्यासः। अग्निः पूषा १० ऽथ वितथो ११, वर ०१ प० ज० १० १० स०अ०न० अ० वि गृहक्षत १२ यमौ १३ ततः॥२॥ सावित्र गन्धर्षी १४ भृगज १५ श्थ, मृगः १६ पितृगण १७ स्तथा। दौवारिकोज्थ १८ सुग्रीव १६वि०१२ पुष्पदन्ती २०जलाधिपः २१॥३॥ सोलर पृथ्वीधर ६ ब्रह्मादेव विषस्था असुरः २२ शोष २३ यक्ष्माणौ २४-- रोगो २५० ऽहि २६ मुख्य २७ एव च। भरबाट २८ सोम २६ गिग्य ३०स्तथा बाह्येऽदिति ३१ दितिः ३२॥४॥ पापो ३३ऽपवत्सा ३४ वीशेऽन्तः, पारो०१ य०१शो० अ० ज०१। पु०१ सुकर पि० सावित्रः३५ सविता ३६ ऽग्निगौ। ६०१ इन्द्र ३७ इन्द्रजयो ३८ उपस्मिन् , बायो रुद्र ३६ श्व रुद्रराट् ४०॥५॥ चतुःषष्टिपदवास्तुन्यासः। मध्ये ब्रह्मा ४१ऽस्य चरवारो, बरसंशा प०१ ज०१/०१०१ सम्भ.न. देवाःप्राच्यादिदिग्गताः। अ॥ वि | सावि श्रर्यमाऽख्यो ४२ विवस्वां ४३ श्व, अर्यमा मैत्र:४४ पृथ्वीधरः ४५क्रमात् ॥६॥ ईशकोणाऽऽदितो बाधे, घरकी १ च विदारिका २। सो०१'पृथ्वीधर ४ ब्रह्मा देव ४ विवस्वा०४ य०१ पूतना ३ पापा ४ राक्षस्यो, हेतुकाऽऽद्याश्च निष्पदाः ॥ ७॥ गं०१ चतुःषष्टिपदैर्वास्तु भृ०१ मध्ये ब्रह्मा चतुष्पदः। अर्यमाऽऽद्याश्चतुर्भागा, रो॥ य०१शो०१ ज०१ पु०१सु०१दौ० १ पि०॥ पृत छियंशा मध्यकोणगाः ॥८॥ बहिः कोणेष्वर्द्धभागः, शेषा एकपदाः सुराः । एकाशीतिपदे ब्रह्मा, नवार्याऽऽद्यास्तु षट्पदाः ॥६॥ . शतपदवास्तुन्यासः। विपदा मध्य कोणेऽष्टा, बाधे द्वात्रिंशदेकशः। शते ब्राह्म-सङ्ख्यांशो, बाह्यकोणेषु सार्द्धगौ ॥ १०॥ वर प०१ | ज०१० सू०२ स.१.१न१ अ.वि का २॥ अर्यमाऽऽचास्तु वस्वंशाः, शेषाः स्युः पूर्ववास्तुवत् । अपष । सावित्र/२॥ हेमरत्नाक्षताऽऽस्तु, वास्तुक्षत्रऽऽकृति लिखेत् ॥ ११ ॥ अर्यमा अभ्यर्च्य पुष्पगन्धाऽऽत्यै बलिदध्याज्यमोदनम् । दद्यात् सुरेभ्यः सोङ्कारै-नमोऽन्तामभिः पृथक् ॥ १२ ॥ वास्वारम्भे प्रवेशे वा,, श्रेयसे वास्तुपूजनम् । पृथ्वीधर ८ ब्रह्मादेवताः विवस्वा०८ अकृते स्वामिनाशः स्यत् , तस्मात्पूज्या हितार्थिभिः १३॥" अत्र च वराहमिहिरोक्त एकाशीतिपदस्य स्थापनाविधिरयम्"-एकाशीतिविभागे,दश दश पूर्वोत्तरायता रेखा अन्त. त्रयोदश सुराः, द्वात्रिंशद्वाह्यकोष्ठस्थाः " इति। ... अथ प्रकृतं प्रस्तूयते-( वत्थुपरिच्छाए सि ।) पत्र पा अ. य०११०१ शोर ज०१ पु० १ सुरंदौ०१ गत चशब्दोऽध्याहार्यस्तेन बास्तुपरीक्षायां च विधिसमिति यो. ४ रो॥ ज्यम्, “ गृहमध्ये हस्तमितं. खात्वा परिपूरितं पुनः श्वभ्रम् । यघूनमनिष्टं तत् , समे समं धन्यमधिकं चेत् ॥१॥" एतत्संवादनाय सूत्रधारमण्डनकृतवास्तुसारोक्तिरपि लि- इत्यादि । अथवा-वास्तूनां परिच्छदे-पाच्छादनं-कटकख्यते, यथा म्बाऽऽदिभिरावरणं तत्र विधि सथाईकटकम्बाऽऽदि विनि"चतुःषष्टया पदैर्वास्तु, पुरेराजगृहेऽर्चयेत् । योजनास् , तथा नेभिपापु-सम्प्रदायगम्येषु भक्तशालासुएकाशीत्या गृहे भागः,शतं प्रासादमण्डपे॥१॥ रसवतीशालासु कोहनीषु-कोर्ट-दुर्ग स्थायिराजसत्कं नय. ईशः १ पर्जन्यो २ जये ३ न्द्रौ ४, म्ति--प्रापयन्ति यायिराक्षामिति व्युत्पत्त्या कोट्टायः याः कोहः सूर्यः५ सत्यो ६ भृतो ७ नमः । ग्रहणाय प्रतिकोहाभसय उत्थाप्यन्ते तासु, चशब्दः समुच्च. म०१ इन्द्रज CAT अ०१ श्राप सविता मेष रुद्रराट्र पा २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy