SearchBrowseAboutContactDonate
Page Preview
Page 1451
Loading...
Download File
Download File
Page Text
________________ ( १४२८) अभिधान राजेन्द्रः । भरह भरह श्राभिसेकं हत्थिरयणं पडिकप्पेह, हयगयरहपवरजोहक- मागहतित्थकुमरस्स देवस्स अट्ठमभतं पगिरहइ, पगिरिहत्ता पोसहसालए पोसहिए बंभयारी उम्मुकमणि सुवएणे ववगयमालावएणगविलेव शिक्खित्तसत्थमुसले दभसंथारो गए एगे अबीए अट्टमभतं पडिजागरमाणे पडिजागरमाणे विहरइ । तए गं से भरहे राया अट्टमभत्तंसि परिणममाणंसि पोसहसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छह, उवागच्छित्ता को विपुरिसे सहावेह, सद्दा वित्ता एवं बयासी - विप्पामेव भो देवाप्पिया ! हयगयरहपवरजोहकलिं चाउरंगिग सेणं सरगाह चाउ - टं आसरहं पडिकप्पेह ति कट्टु मज्जणघरं पविस, अणुपविसित्ता समुत्त तहेव जाव धवलमहामेहणिग्गए ०जाव मज्जणघराओ पडिणिक्खमइ, पडिणिक्खमिचा हयगयरहपवरवाहण ० जाव सेणावर पहिचकिची जेणेव वाहिरिया उवद्वाणसाला जेणेव चाउघंटे आसरहे तेरेव उपागच्छइ, उवागच्छित्ता चउम्घटं आसरहं दुरूढे । ( सूत्र - ४४ ) लिभं चाउरंगिणि सेरखं सरणाहेह, एतमाणत्ति पच्चप्हि । तए णं ते कोचिअ ० जाव पच्चप्पियंति । तए से भरहे राया जेणेव मज्जणघरे तेणेव उवागच्छर, उवागच्छत्ता मज्जणधरं अणुपविसह, अणुपविसित्ता समुतजालाभिरामे तव ० जाव धवलमहामेहणिग्गए इव ससि व्व पियदंसणे सरवई मज्जणघराओ पडिणिक्खमइ, पडिणिक्खमित्ता हयगय रहपवरवाहण भडचडगरपहकरसंकुलाए सेणाए पहिअकित्ती जेणेव बाहिरिया उचड्डासाला जेणेव अभिसेके हत्थिरयणे तेणेव उवागच्छर, वागच्छत्ता अंजणगिरिकडगसणिभं गयवई खरवई दुरूढे | तए णं से भरहाहिवे परिंदे हारोत्थए सुकयरइयवच्छे कुंडलउज्जोइआणणे मउडदित्तसिरए णरसीहे reat गरिंदे णरवसहे मरुचरायवसकप्पे अन्भहिअरायलच्छी दिप्पमाणे पसत्थमंगलस एहिं संधुस्वमाणे जयसद्दकयालोए हत्थिबंधवरगए सकोरंटमल्लदामेणं छत्तणं धरिज्जमाणेणं सेवरचामराहिं उद्धवमाणीहिं उधुव्वमाणीहिं जक्खसहस्ससंपरिवुडे वेसमणे अमरवइसणिभाइ इड्डीए पहिअकित्ती गंगाए महाईए दाहिणिले गं कूले गं गामागरणगरखेडकब्बड मडंबदोमुहपट्टणासमसं बाहसहस्समं डि थिमिश्रमेणी वसु अभिजिणमाणे अभिजिणमाणे श्र - गाई बराई राई पडिच्छमाणे पडिच्छमाणे तं दिव्वं antar अगच्छमाणे अणुगच्छमाणे जोधणंतरिश्रहिं सही बसमाणे वसमाणे जेणेव मागहतित्थे तेणेव उवागच्छर, उवागच्छित्ता मागहतित्थस्स श्रदूरसामंते दुवालसजोयणायामं णवजोअणवित्थिरणं वरणगरसरिच्छं विजयखंधावारनिवेस करेइ, करित्ता बढइरयणं सहावे, वरयणं सदावित्ता एवं बयासी - खिप्पामेव भो देवाणुप्पा ! ममं श्रावासं पोसहसालं च करेहि, करेता ममेप्रमाणशियं पञ्चप्पियाहि । तए गं से बडहरयणे भरणं रण्णा एवं बुशे समाणे हट्टदुचिचमादिए पीहमणे ० जाव अंजलिं कट्टु एवं सामी तह चि आणाए auri बयणं पisसुह पडिसुणेचा भरहस्स रणो वसई पोसहसालं च करेइ, करेता एमाणचित्रं खिप्पामैत्र पद्मप्पिति । तए गं से भरहे राया अभिसेकाओ हत्थिर यणाम्रो पच्चोरुहइ, पच्चोरुहिता जेणेव पोसहसाला तेणेव उवागच्छइ, उवागच्छित्ता पोसहसालं अणुविस विसिता पोसहसालं पमज्जइ, पमञ्जिता दब्भसंथावर्ग संरह, संथरिया दम्भसंधारगं दुरूह, दुरूहित्ता Jain Education International For Private 'तए गं से ' इत्यादि, ततस्तद्दिव्यं चरत्नम् अष्टाहि कायां महामहिमायां निर्वृतायां जातायां सत्याम् श्रायुधगृहशालातः प्रतिनिष्क्रामति, प्रतिनिष्क्रम्य च अन्तरिक्षं प्रतिपन्नं नभःप्राप्तं यक्षसहस्रसम्परिवृतं चक्रधरचतुर्दशरनानां प्रत्येकं देवसहस्राधिष्ठितत्वात्, दिव्यत्रुटितशब्दसनिनादेन पूर्वव्याख्यातेन श्रपूरयदिवाम्बरतलं - शब्दाद्वैतं नमः कुर्वदिवेत्यर्थः, विनीतायाः राजधान्याः मध्यं मध्येन मध्यभागेनेत्यर्थः, निर्गच्छति, निर्गत्य च गङ्गानाम्न्या महानद्या दाक्षिणात्ये फूले, उभयत्र शब्दो वाक्यालङ्कारे, समुद्रपार्श्ववर्तिनि तटे इत्यर्थः । अयं भावः - विनीतासमश्रेणी हि प्राच्यां वहन्ती गङ्गा मागधतीर्थस्थाने पूर्वसमुद्रं प्रविशति, इदमपि मागधतीर्थसिसाधयिषया पूर्वा दिशं यियासुः अनुनदीतटमेव गच्छति, तच्च तटं दक्षिणदिग्बर्त्तित्वेन दा क्षिणात्यमिति व्यवह्रियते श्रत एव दाक्षिणात्येन कलेन पूर्वी दिशं मागधतीर्थाभिमुखं प्रयातं चलितं चाप्यभवत्, एतच्च प्रयाण प्रथमदिने यावत् क्षेत्रमतिक्रम्य स्थितं तावद् योजनमिति व्यवहूरियते तश्च प्रमाणाङ्गुलनिपन्नतया भरतचक्रिणः स्कन्धावारः स्वशक्त्यैव निर्वह ति, अन्येषां तु दिव्यशक्त्या इति वृद्धाः । तदः किं जातमित्याह - ' तर ' इत्यादि, उक्तार्थप्रायं किमवादीदिस्याह - ( खिप्पामेव त्ति ) क्षिप्रमेव भो देवानुप्रियाः ! श्रा भिषेक्यम् - अभिषेक योग्यं हस्तिरत्नं पट्टहस्तिनमिति भावः । प्रतिकल्पयत-सजीकुरुत. हयगजरथप्रवरयोधकलितां तुरणिङ्गीम्, अत्र चतुः शब्दस्याssवं प्राकृतसूत्रेण उक्तैरेवाa. प्रकारां सेनां सन्नाहयत सन्नद्धां कुरुत, शेषं प्राग्वत्, 'तर गं' इत्यादि, अत्र यावत्शब्दात् पुरिसा भरणं ररणा एवं वृत्ता समाणा हट्टतुट्ठचित्तमादिश्रा ' इति ग्राह्यम् दयं चाभ्युपगमसूत्र मिश्रप्राज्ञाकरणसूत्रं स्पष्ट च Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy