SearchBrowseAboutContactDonate
Page Preview
Page 1437
Loading...
Download File
Download File
Page Text
________________ भरह अभिधानराजेन्द्रः। वारामया नेमा, रिटागया पइट्राणा, वेरुलियामया खंभा.सव- एवं वुवा-सिय सासया, सिय असासया ?। गोयमा ! गणरुप्पमया फलगा, बहरामया संधी, लोहितक्खमईओ सू- दवट्ठयाए सासता, वएणपज्जवहिं गंधपज्जवेहिं रसपज्जईश्रा, णाणामणिमया कलेवरा, नानामाणमया कलेवरसंघा. वेहिं फासपज्जवहिं अलासता , से तेणटेणं गोयमा । डा, हाणामणिमया रूवा, नाणामणिमया रूवसंघाडा, अं- एवं बुचा-सिय सासता, सिय असासता । पउमवरकामया पक्खा, अंकामयाओ पखवाहाओ, जोतिरसामया, घेइया णं भैते ! कालो केवचिर होति । गोयमा ! ख यंसा, जोतिरसामया वसकवेल्लुया य, रयणामईश्रो पट्टि- कया वि णासि, ण कया वि णत्थि, ण कया वि न मविस्सयात्रो, जातरूवमयीश्रो ओहाडणीओ वरामईश्रो उवरि ति, भुवि च भवति य भविस्सति य धुवा नियया पुञ्छणाश्रो सब्बसेए रइयामते साणं छादणे । सा णं पउम- सासता अक्खया अव्वया अवट्टिया णिचा पउमवरवेघरवेइया एगमेगेणं हेमजालेण एगमेगणं गवरखजालेणं एग- दिया । (सू० १२४) मेगण खिखिणिजालेण० जाव मणिजालेणं कणयजालेणं रय वनखएडवर्णकःमजालेणं एगमेगेणं पउमवरजालेणं सव्वरयणामपणं सब्वतो “तीसे णं जगतीए उप्पि बाहिं पउमवरवेश्याए पत्थ समंता संपरिक्खित्ता । ते णं जाला तवणिज्जलंबूसगा सुव- णं एगे महं वणसंडे पएणत्ते, देसणारं दो जोयणाई चराणपयरगमंडिया णाणामणिरयणविविहहारऽद्धहारउवसो- क्वालविक्खंभेण जगतीसमए परिक्खेवेणं किण्हे भितसमुदया इस अण्णमण्णमसंपत्ता पुव्वाऽवरदाहिणउ- किण्होभासे० जाव अणेगसगडरहजाणजुग्गपरिमोयले त्तरागतेहिं वापहिं मंदागं २ एज्जमाणा २ कंपिज्जमाणा २ सुरम्मे पासादीए सरहे लण्हे घट्टे मट्टे नीरए लंबमाणा २ पझंझमाणा २ सद्दायमाणा २ तेणं श्रो- निप्पंके निम्मले निकंकडच्छाए सप्पभे समिरीए सउजोरालण मणुएणणं करणमणणिव्वुतिकरणं सद्देणं सव्वतो ए पासादीए दरिसणिज्जे अभिरूचे पडिरूवे । तस्स ण संमता आपूरेमाणा सिरीए अतीव उवसोभेमाणा उवसोमे- वणसंडस्स अंतो बहुसमरमणिज्जे भूमिभागे पराणत्ते,से जमाणा चिट्ठति । तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे हानामए-आलिंगपुक्खरेति वा मुहंगपुक्खरेति वा सरतहि तहिं बहवे हयसंघाडा गयसंघाडा नरसंघाडा किराण तले वा करतलेइ वा पायंसमंडलेति वा चंदमंडलेति रसंघाडा किंपुरिससंघाडा महोरगसंघाडा गंधब्यसंघाडा वा सूरमंडलेति वा उरम्भचम्मेति वा उसमचम्मेति वा वयसहसंघाडा सव्वरयणामया अच्छा सराहा लण्हा घट्टा मट्ठा राहचम्मेति वा सीहचम्मेति वा बग्घचम्मेति वा विगवीरया जिम्मला णिप्पंका णिक्वंकडच्छाया सप्पभा समिरिया चम्मेति वा दीविचम्मेति वा अणेगसंकुकीलगसहस्ससउज्जोया पासाईया दरिसणिज्जा अभिरुवा पडिरूबा। तीसे वितते श्रावहपञ्चावडसढीपसेढीसोतित्थयसोवत्थियपूरण पउमवरवड्याए तत्थ तत्थ देसे तहि तहि बहवे हयपंती समाणवद्धमाणमच्छंडकमकरंडकजारमारफुल्लावलिपउमपत्तश्रो तहेव. जाव पडिरूवाश्रो, एवं हयवीहीश्रो० जाव सागरतरंगवासंतिलयपउमलयभत्तिचित्तहिं सच्छाएहिं सपडिरूवाओ , एवं हयामिहुणाई० जाव पडिरूवाई । मिरीपहिं सउजापहि नाणाविहपंचवरणेहि तणेहि यमतीसे णं पउमवरवेइयाए तत्थ तत्थ देसे तहिं तहिं णीहि य उक्सोहिए । तं जहा-किरहोहिं० जाव सकिलहिं । बहवे पउमलयात्रओ नागलताश्रो , एवं असोगलयाओ तत्थ णं जे ते किराहा तणा य मणी य, तेसिं णे अयमेचंपगलयाश्रो चूयवणलयाश्रो वासंतिलयाओ अतिमुत्तगल तारूवे वरणावासे पएणत्ते, से जहानामए जीमूतेति वा यात्रओ कुंदलयाश्रो सामलयाअोणिश्च कुसुमियाश्रो. जाव सु- अंजणेति वा खंजणेति वा कजलेति चा मसीह वा गुलिविहितपिंडमंजस्विडिसकधरीओ सब्वरयणामईश्रो लण्हा- याइ वा गवलेइ या गवलगुलियाति वा भमरेति वा भओ घट्ठाओ मट्ठाश्रोणीरयात्रो हिम्मलाश्रोणिप्पंकाश्रोणिकं मरावलियाति वा भमरपत्तगयसारेति वा जंबुफलेति वा कडच्छायाश्रो सप्पभाश्रो समिरियानो सउज्जोयायो पा श्रद्दारिटेति वा पुरिपुटपति वा गपति वा गयकलसाइयाओ दरिसणिज्जाओ अभिरुवाश्रो पडिरूवाओ अति चा कण्हसप्पेइ वा कण्हकेसरेइ वा श्रागासधिग्गसे केणऽट्टेणं भंते ! एवं घुश्चइ-पउमवरवेश्या पउम लेति चा करहासोपति वा किराहकणवीरेइ वा कण्हवंवरवेड्या ?। गोयमा ! पउमवरवेश्याए तत्थ तत्थ देसे धुजीवएति वा भवे एयारूवे सिया ?। गोयमा ! यो इतहि तहिं वेदियासु वेदियाबाहासु वेदियासीसफलगे- णद्वे समतु, तेसि णं कराहाणं तणाणं मणीण य इत्तो इष्टुसु वेदियापुडंतरेसु खंभेसु खंभवाहासु खंभसीसेसु खंभ- यराए चेव कंततराए चेव पियतराए चेव मण्णुराणतराए पुडतरेसु सूहसु सुईमुहेसु सूईफलएसु सूईपुडंतरेसु प- चेव मणामतराए चेव घराणेणं पएणत्ते । तत्थ णं जे ते क्वसु पक्खवाहासु पक्खपेरंतरेसु बहूई उप्पलाई पउ- णीलगा तणा य, मणी य तेसिं सं इमेयारूवे वरणावासे माई० जाव सतसहस्सप ताई सम्वरयणामयाई अच्छाई स- पएणत्ते, से जहानामए भिंगह वा भिंगपत्ते ति वा चासेरहाई लगहाई घटाई मट्ठाई गीरया णिम्मलाई निप्पं ति या चासपिच्छेति वा सुपति वा सुयपिच्छेति वा पी. काई निकंकडच्छायाई सप्पमाई समिरीयाई सउज्जो लौति वा पीलीभपति वा णोलीगुलियाति वा सामाएया पासादीयाई दरिसणिजाई अभिरुवाई पडिरूवाई ति वा उच्चतएति वा वणराईड वा हलहरबसणेह वा मोमहता २ वासिकछत्तसमयाई पराणत्ताई समणाउसो!, रग्गीवाति वा पारेवयगीवाति वा अयसिकुसुमेति वा से तेणष्टेणं गोयमा ! एवं वुच्चद पउमवरवेदिया । अंजणकेसिगाकुसुमेति वा पीलुप्पलेति वा गीलासोपउमवरवेड्या णं भंते ! किं सासया, असासया ?। गो- एति वा पीलकणवीरेति घाणीलबंधुजीवएति वा, भवे यमा ! सिय सासया, सिय अलासया ॥ से केणष्टेणं भैते! एयारूबे सिया। णो दणद्वे समटे । तेसि णं णीलगावं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy