SearchBrowseAboutContactDonate
Page Preview
Page 1433
Loading...
Download File
Download File
Page Text
________________ ( १४१० ) अभिधानराजन्द्रः । भरह पण बहुसंता बहुउपा हुआ उपअवाजाव सन्दुक्खमतं करेंति । तासि णं विजाहरसेढीणं बहुमरमणिजाओ भूमिभागाश्रो वेअड्डुस्स पव्त्रयस्स उभश्रो पासिं दस दस जोखाई उड्ड उप्पडत्ता एत्थ सं दुन आभियोगही पानाओ, पाईप गाययाओ - ददाविपाम्रो दस दस जोगाई विक् पव्ययसमिया श्रायामेणं उभश्रो पासिं दोहिं पउपवरबेहयाई दोहि मंडे परिवित्ताओ दोड विपम्बयसमियाओ थायामेवं । अभियोगसेटी मेने ! फेरिसए आधारभावपटोबारे पते हैं। गोया ! बहुम मरमणि भूमिभागे पत्ते, ०जाव तहिं उवसोभिए वमाइं० जाव तयायं सहो ति । तासि णं अभियोग मेढीणं तस्तस्य देव तहिं जाव वाणमंत देवा य देवीओ अ असयंति संयंति ०जाव फलवित्तिविसेसं पशुम्भवमाथा विहति । तासि यं आभियोगमेडीसु RE देविंदस्स देवरणो सोपजमवरुणवे समसकाइयाणं आभिभोगाणं देवाणं बहवे भवणा पत्ता | ते णं भवणा वाहिं बट्टा तो चउरंसा वष्ओ ० जाव अच्छ रघणसंघकित्रिष्ठा०जात्र पडिख्वा । तत्थ खं सकस्म देविदस्त देवर सोमजनवरुणवेसमणकाइया बहवे श्राभियोगा देवा महिड्डिया महजुरबा जाव महासुक्खा पि ओमवतीया परिवर्तति। तासि आभियोग सेडी बहु समरमणिजाओ भूमिभागाओ वेस्पन्दयस्स उमओ पासिं पंच जोभणाई उड्डुं उप्पइत्ता एत्य णं वेयड्डुस्स पन्त्रयस्स सिहरतले पाचे, पाईपडीवायए उदीदा हियवित्थि से दस जो भाई विक्खंभेणं पव्त्रयसमागे आया में | सें इकाए पउमवरवेश्याए इक्केण य वणसंडेणं सव्वत्र समंता संपरिक्खिते । पमार्थ वरणगो दोयहं पिवेष । स्स ये मंते ! पव्यवस्स सिहरतलस्स के रिसए आगारभावपडोआरे पण्णत्ते ? । गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्यते । से जहा णाम ए आलिंगपुक्खरेइ वा० जाव णायावि ( है ) ह (हिं ) पंचवरणेहिं मणीहिं उवसोभिए जाब बाबीओ पुक्खरिणीओ० जाव वाणमंतरा देवाय देवी अ श्रासति सति जाव भुंजमाणा विहरंति । ( तेसि पारमित्यादि ) तोताोभयपार्श्व बर्तिनो भूमिगतयोर्य नखण्डयोर्बहुसमरमणीयाद्भूमिभागादूर्द्ध बैताख्यगिरेरुभयोः पार्श्वयोवंश दश योजनान्युत्पत्य - गत्वा अत्र विद्याधरथेयौ - विद्याधराणामाश्रयभूते प्रज्ञप्ते । एका मागे एका बोत्तरभागे इत्यर्थः । प्राग्परायते उदगद हितीयें । उभे अपि विष्कम्भेन दश दश योजनानि । Jain Education International -9 भरह अत एव प्रथममेखलायां वैताव्यविष्कम्भखिंशद् योजनानि । पर्वतसमिके आयामेन येताव्यवादिमे अति पूर्वापरोधि स्टे इत्यर्थः । तथा प्रत्येकमुभयोः पार्श्वयोः द्वाभ्यां प वरवेदिकाभ्यां द्वाभ्यां च वनखण्डाभ्यां संपरिक्षिप्ते । एवमेकैकस्यां एयां पद्मवत्वेदिक द्वे न वनडे इत्यु भयोः श्रेण्योर्मीलने चतस्रः पद्मवरवेदिकाः, चत्वारि वनखण्डानीति ज्ञेयम् । संवादी चाऽयमर्थः श्रीमलयगिरिकृतवृहत्त्रसमासवृत्या । तथा च तत्रोक्रम्" एर्कका च विभावर्तिभ्यां वैतान्यप्रमाणाऽऽयामाभ्यां द्वाभ्यां द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां द्वाभ्यां वनखण्डाभ्यां समन्ततः परिक्षिप्ता । " इति शेषं सूत्रं गतार्थमिति । श्रथ तयोः त्योः स्वरूपं पृष्ठति ( विज्जाहरेत्यादि) मतार्थम्, नवरम् श्रत्र बहुष्वादशेषु - -" नाणामणिपंचचरणेहिं मणीहि " इति पाठो न दृश्यते परं राजप्रश्नीवसूत्र स्यात् संगतत्याच " नासाविचचणेहिं मीि तहिं" इति पाठो लिखितोऽस्तीति बोध्यम् (जं०२वक्ष०) महीनां वर्णकर्धत्थम्" नानाविहेहिं पंचहि मणीहि उवसोभिए । तं जहा-किरहेहिं गीलेहि, लोडिग हालिदेहि सुकिमेडि प तत्यजेते किरहा मणी तेसि णं मणीग इमेयारूवे वरणावासे परणते । से जहानामए जीमूतेति वा अंजणेति वा खंज ति वा कज्जलेइ वा गवलेइ वा गवलगुलियाइ वा भ मरेर वा भमरावलियाति वा भमरपत्तगयसारेइ वा जंबूफले वा हारिइ वा पुरिपुट्ठारह वा गएति वा गयकलभपति वा किएहसप्पेति वा किराहकेसरेइ वा प्रागावाडा सोड या किरकरी वा किराह जीवान्भवे वारू लिया है। गंधमा सो इराडे सम ये से किरा महत्तरावे पितराय देवराए चैव मणामतराए चेव मणुरागतराप चैव वराणं परणत्ता ॥ जे ते गीला मणी, तेसि णं मणीग इमेयारूचे वरणाचासे पण्णत्ते से जहानामए भिंगति वा भिंगपत्तेइ वा सुपर वा सुवा वा वा वासपिच्छे या नीलाइ वा नीलगु लियाइ वा सामाएति वा उच्चंतपति वा वणरातीति वा हलदरसति वा मोरगीवाद वा पारेययगीयाति वा अवसीममेति या यागसुमेतिया जराकेसियामे या नीसुप्पले या नीला सांगे वा नीलबंद पानीते णीला मणी पत्तो इतरा चैव जाव वरणं पराण लकवीर वा भने पयाम सिया है। सो इस सम उन्ता ॥ तत्थ जे ते लोहिया मणी, तेसि गं इमेयारूवे वरणावासे पर से जहाणामण उरमरुद्धिरेद्र वा सरुहिरेह वा नररुहिरेद्र वा बराहरुहिरे या वाद वा बाल दिवाकरेति वा संभरागेइ वा गुंजद्धरागेइ वा जासुणकुसुमेह या सिमेह या पालियाकसमेति वा जातिहिंगुलेति वा लिप्यप्वालेति वा पवारेति वा लोहि कलमणीति या लक्खारसगेह वा किमिरागवले या श्रीसपिट्ठरासीति वा रतुप्पलेइ वा रत्ताऽसोगेइ वा रक्तकणवीरेति वा रक्तबंधुजीवेद वा भवे एयारूवे सिया ? । गो इट्ठे समट्ठे । ते गं लोहिया मणी पत्तो इट्टयरा चेव ०जाव बरगी परयथा ॥ तत्थ से जे ते डालिहा मी तेखि सं 9 For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy