SearchBrowseAboutContactDonate
Page Preview
Page 1431
Loading...
Download File
Download File
Page Text
________________ भरह (१४०८) अन्निधानराजेन्द्रः । भरह एवास्य विष्कम्भः शरो भवति, अन्यथा शरव्यतिरिक्तस्थाने म्यूनाधिकत्वेन प्रयासप्राप्तेरेवानुपपतेरियस प्रसङ्गेन इदमेव शरकरणं शिविदेहाई पायद्वोदयम् । एवमु रतोऽपि राबताइयतः प्रारम्योटरविदेहा पापदि ति । अथास्य बाहे ग्रह - ( तस्स बाह सि) तस्य पै. ताढपस्य बाहा दक्षिणोत्तरायता बका श्राकामा प्रवेश पङ्क्तिः । (पुरमेति समाहाराम् पूर्वपश्चिम रेकेका अटाशीत्यधिकानि चत्वारि योजनशतानि षोडश कोनविंशतिभागान योजनस्य एकस्यैकोनविंशतिमागस्य वार्या योजनस्थाजित मागमित्यर्थः । आयामेन देर्येण प्रशप्ता ऋजुनाहायास्तु पर्वतमध्यवर्ति 1 टावयवत्वनाऽऽत्मकशरीराऽऽकृतयो येषां ते तथा बहवो ना नाविधा उच्च स्वस्थ शरीरोच्छ्रयस्य पर्यषाः पञ्चधनुः शतसप्तइस्तमानाद्दिका विशेषा येषां ते तथा बदय आयुषः पूर्व कोडितादिकाः पादायेषां ते तथा वर्षाणि आयुः पालयन्ति पालयत्या अपि संभावनायाम्। श्रायुः एक केचन निरयगतिगामिनः-नरकगतिगन्तारः एवमध्ये - कके तिर्यग्गतिगामिनः अप्येकके मनुजगतिगामिनः, अप्ये. सफल कर्मक्षयकरणेन निष्ठितार्था भवन्ति बुध्यन्ते केवल वस्तु जानन्ति मुध्यते भयोप्राकमयेभ्यः परिनिर्वान् कर्मकृताविरहाच्छीतीम यति किमु भवति खानामन्तं कुसि f स्वरूपकथनम् अरकविशेषापेक्षया नानाजीवानपेक्ष्य म मतव्यम्, अन्यथा सुषमसुषमाऽऽदायनुपपक्षं स्यात् । अथास्य सीमाकारी बैनागिरिः कास्तीति पृच्छति कहिणं भंते! जंबुद्दीवे दीवे भरडे नासे बेय सामं पद पाने गोयमा ! उत्तरभरश्वासस्य दाहिले जातम् १४७७ सामेोनविंशत्या भागे योजनानि ४८ कलाः १६ कलार्द्धं णं दाहिणभरहवासस्स उत्तरेणं पुरच्छिमलवण- ति एवं पारित पेराव सदस्य पचमे पच्छिमलसमुदस्य पुरछितयेादयवादाबाबतरविदेहाजवाद साथदिदं कर मे एस्थ गं जंबुद्दीत्रे दीवे भरहे वासे बेअड्डे गामं पणते, पाईप डीणायए उदीयदाहिण वितिय से दुरासदं पुरच्छिमिलाए कांडीय पुरथिमि लवणसमुपचच्छिमिल्लाए कोडीए पच्चच्छिमि पूर्वपरायायामानं क्षेत्रविचाराऽऽदिभ्यो ऽय सेयम् । करणं यथा गुरुनु पृष्ठाधनः पृष्ठं विशेभ्य शेषस्वायें कृते बाहा, यथा गुरुधनुःपृष्ठं वैतादयस कलारूपम् २०४१३२ अस्माल्लघुधनुः पृष्ठं कलारूपम् १८५५५५ ते , 1 भाषनीयम् । लस पुढे पणवीस मोभगाई उ उच्चणं छस्सकोलाई जोश्रणाई उच्णं पप्पास ५० जोभणाई विवखंभेयं वस्वाश मे पचारि भट्टासीए जोयस सोलस एगूणवीसइभागे जो णस्स श्रद्धभागं मायामेा कहितेत्यादिप्रापः पूर्वसूत्रेण समग्रकमास्क एम् नरम् उत्तरार्द्ध भरतास्यामित्यादिविरूपं गुरुजनदर्शित जम्बूद्वीपपड्डाऽऽदेः पञ्चविशतियोजनम्त्वेन रुकोशानि योजना भूमि मेदवर्जसमयनिजनजोत्सेधशेन भूम्यगाहस्यो शत्वात्, योजनपञ्चविंशतेश्वतुर्थीशे एतावन पब लाभात् तथा पञ्चाशद्योजनानि विष्कम्मेनेति । श्रत प्रस्तावादस्य शरः प्रदर्श्यते स वाटाशीत्यधिके द्वे शते योजनानां कलात्रयं च अस्य व करं भरता २२८२० नरूपे प्रक्षिप्त यथोक्तं मानं भवति । ग्रह-दक्षिणभर यस्यापि चिकन मेयं बराम चा 9 बक्षेचे निराकृतिः प्रादुर्भवति यामपरिज्ञानाय जीधापरिक्षेपप्रकर्षपरिज्ञानाय धनुःकृष्ट व्यासप्रकर्षपरिज्ञानाय शरः, स च धनुः पृष्ठमध्यत एवारूप भवति प्रस्तुत गरेका केवलस्य धनुराकृतेरभावेन धनुः पृष्ठस्याप्यभावात् शरोऽपि न सम्भवति तेन दक्षिणध पृष्ठेम सदैवास्य अनुपस्वमिति प्रास्परमिश्रित Jain Education International अथाऽस्य जीवामाहनस्ल जीवा उत्तरेण पाईपडीयायया दुडा लवण - समुषं पुट्ठा पुरच्छिमिल्लाए कोडीए पुरच्छिमि लवणसमुद्दे पुट्ठा पचच्छिमिलाए कोडीए पञ्चच्छिपिल्लं लब सहूं पुट्ठा दस शोभण महस्साहं सतः य बीसे जोअणमए दुबालम प गुगवीसहभागे जीमणस्स प्रा. माणं ती ध दाहिणेयं दस जोमय सहरसाई समय तेथाले जांभसए पश्चरस व बबीसहभागे ओषणस्म परिषभ्रेषणं गाठ समा अच्छे सण्डे लट्ठे घट्टे मठ्ठे खीरए गिम्पले णिपंके किंकडच्छाए सप्पमे सस्मिरीए पासाईए दरिस अभिरूपे परूि भयो पास दो पमरोयाहि दोषि संसि समेता संपरिवल सेताओ से पमवरवेश्याओ जो उ उच्च पंच धनुयाई विषभपव्यपसमियाओं आयामे देगा दो नोभ पत्रवश्यमा आयामे कियहा गाई व किहो भासा जानव तस्यादयस्याउरे इत्यादि जाणि विज्ञान-विशुचिकानि जन शनामाशिविभागान जनयति । अत्र करणभावना यथा- पूर्वोक्तकरणक्रमेण जम्बूद्वीपव्यासः कलारूपः १६ शुभ्यः ५ श्रस्माद्वैताख्यशरकलाना ५४७४ शोधने जातम् १८६४५२५ अस्मिन् वैतान्यशरे ५४७५ गुणे जातम् १०३७२५२४३७५ तस्मिन् पुनश्चतुर्गुगे जात For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy