SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ (१२०) अन्निधानराजेन्दः। पच्चक्खाणनंग पञ्चक्खाय संकिष्टान्ती च । अप्रत्यानयानिनः संसारमवग इमा अभिक्खाऽऽसेवा-- ग्य संजातवैराग्यइचोदकः सूरि प्रति पृष्ठति । सकिनंजणम्मि बहुओ,मासो वितियाम्मि सो गुरू होति । (१७) जीवाः किं मूलगुणप्रत्याख्यानिनः १, इत्यादि । (१८)सूलगुणप्रत्याख्यानादिमवामपत्यादि। मुत्तणिवातो ततिए, चरमं पुण पावती दसहिं ॥१२॥ (१९) जीवाः प्रत्याख्यानिनोऽप्रत्याख्यानिनो वा। सगिति एकस्सि भजमाणस्स मासलाई, एस्थ सुत्तणिया(२०) प्रत्याख्यानं पर्वदि कथनीयम् । तो, चउत्थवारे चउगुरुं, पंचमबारे छटुबारे सत्तमबारे छेभो, (२१) प्रत्याख्यानविधिः। अहमधारे मूलं, नवमे मणबई, इसमवारे चरिमं पारंचीत्यर्थः। (२२) प्रत्यासयानफलम् । माणाइया य दोसा। (२३) प्रत्याख्याता । (२४) प्रकीर्णकवार्ताः। अप्परचो भवमो, एसगदोमोय अदढयो धम्मो । पच्चक्खाणकिरिया-प्रत्याख्यामक्रिया-खी । क्रियाभेदे, (प्र. माया य मुसावाभो, होति पइसापनोए य ॥ १३ ॥ त्याख्याननिकेपः 'पञ्चक्लाण' शम्देऽनुपदमेव गतः) जहा एस नमोक्कारा मंजइ तहा मूलगुणपञ्चक्वाण पि मूझगुणेमु य पगय, पनचक्खाणे इहं अधीगारो। नंजपवं अगीयगिहत्थाण य अप्पच्चयं जाणशवर्यते येन स होज्जहु तप्परचया, अप्पच्चक्खाणफिरियाओ। वर्णः, तत्प्रतिपक्कः अवर्णः । सो अपणो साहणं च, पथक्वाण भंगेण सगेण मूलगुणे विभंजपच्चक्खाणधम्मे समणधम्मे मूलगुणाः प्राणातिपातविरमणास्तेषु, प्रकृतमधिकारः, प्राणा बा अदढतं कयं भव, अन्नं पश्नं पविजद अन्नं पा करे। तिपातादेः प्रत्याख्यानं कर्तव्यमिति यावत्। वह प्रत्याख्यान त्ति माया, अनं जास अनं करे। ति मुसावाश्रो । पते दो वि क्रियाऽध्ययनेनार्थाधिकारः,यदि मूलगुणप्रत्याख्यान न क्रियते त. जुगनओ लब्जति । पोरिसिमाइए पन्नापयलोबो कमो भवर, त्रोपायं दर्शयितुमाह-प्रत्याख्यानाभावेऽनियतत्वाद्यकिञ्चनका. एसा संजमविराहणा, पच्चक्खाणं तुंज ति देवया पपु. रितया तत्प्रत्ययिका तनिमित्ताभावामुत्पद्यतेऽप्रत्याख्यानकि घा खित्ता करेज । या सायद्यानुष्ठानक्रिया तत्प्रत्यधिकश्च कर्मबन्धस्तन्निमित्तश्च कारणे पुण अपुग्ने वि काले जइ । संसार इत्यतः प्रत्याख्यानक्रिया मुमुकणा विधेयेति । सूत्र० २ श्रु० ४ ० । द्वितीये श्रुतस्कन्धे सूत्रकृतश्चतुर्थे ऽध्ययने , वितियपदमा पज्के, हुंजे अविकोविते च अप्पज्के । प्राच०४०। कतारोऽपगिलाणे, गुरू णिोगा य जाणे वि ॥१४॥ पच्चक्खाणज्यण-प्रत्याख्यानाध्ययन-न० । प्रत्याख्यानप्रति- खमणेण खामियं वा, णिन्बीयति सुन्यले वि नाऊणं । पाद के श्रावश्यकश्रुतस्कन्धस्य षष्ठे ऽध्ययने, प्राव० ५ ०। नस्सूरे वा सेहो, मुक्खमवाई व विनरंति ।। १५ ॥ श्रा० चू। श्रणपके सेहो वा अजाणतो मुंज नत्थि दोसो। कंतारे तिपञ्चक्खाणपोसहोववास-प्रत्याख्यानपोषधोपचास-पुं०। पौ अडाणपमिवनस्स पचपखाए पा भत्तं पप्पणं, रं व रुष्यादिविषयप्रत्याण्यानपर्वदिनोपचासयोः, भ०७ श०६ उ० गंतव्वं । अंतरे य भत्तसंभवो नस्थि, एवं तुजतो सुद्धो । पचक्खाएप्पवाय-प्रत्याख्यानपवाद-म०। प्रत्याख्यानं सप्र. श्रोमे विकलं म भविस्सर ति साहारण मुंज । गिलाणो भेदं यद्वदति तत्प्रत्याश्यामप्रचादम । नवमे पूर्वे, “पखा . बि बिगश्माश्पच्चक्खायं विज्जुबएसा मुंजाइ । अग्गियगवाहि णपुवस्स णं वीसं वत्यू पत्ता।" पदपरिमाणं चास्य ए वा राओ मुंज । पायरिोबएसेण घा तुरियं कहिं वि गं. काकोटिरशीतिश्च पदसहस्राणि । नं। आचास. तवं, तत्थ पोरिसिमाइ अपुष्प नोतुं गच्छ । बमओ वा मा. साइखवणे कते अईव किलतो अपुले चेव मुंजाविज। पु. परचक्खाणनंग-प्रत्याख्यानजङ्गा-पुं० । प्रत्याख्यानं गृहीत्वा वलसरीरस्स वा विगइपच्चक्खाणे विग दिज्ज। उक्सरे प्रत्याश्यातप्रतिसेवनातो भजने, नि. चू०। सेहो दुक्ख गमिस्सा ति कार्ड नमोकारे वेब वितरति, जे भिक्खू अतिक्खणं अजिक्खणं पञ्चक्खाणं, भंजइ स्त्रीराच्या चा विणासि दव्वं चिरकालमहाहि अपने पोरि सिमाश्पच्चक्त्राणे णमोकारो चेव वितरति । नि० ० १२ जंतं वा साइज ।।३॥ उ० । प्रातः प्रतिक्रमणे तपसः कायोत्सर्गमध्ये उपवसायअभिक्खणं नाम पुणो पुणो, नमुक्कारापच्चक्वाणं भंजं. मुकं तपः करिष्ये, ईदशं विचिन्त्य कायोत्सर्ग पारयति, पश्चातस्स चल हुं, प्राणादिया य दोसा। स्कस्यचिदाप्रदारुिचन्तितादभ्यं तपः करोति , तस्य प्रत्याश्या. मो सुत्तफासो मजङ्गो लगति, न बेति प्रश्ने, उत्तरम्-प्रत्याण्यानभङ्गो लग. पच्चक्खाणं जिक्खू, अभिक्खणाऽऽउट्टियाय जो मुंजे।। तीति । ८६ प्र०। सेन० २ उल्ला० । उत्तरगुणणिप्फा, सो पावति प्राणमादीणि ॥ ११ ॥ पच्चक्वाणविहिा-प्रत्याख्यानविधिक-त्रि । प्रत्याख्यानपाउहिया नाम प्राभोगो,जानान इत्यर्थः । नमोकाराई सत्ता विधिवेत्तरि, आव० ६ ०। रगुणपखाणं, पंच महेन्वया मूझगुणपच्चक्खाणं। इह उत्त पञ्चक्खाणापञ्चक्खाणि (ए)-प्रत्याख्यानाप्रत्याख्यानिन्.रगुण पच्चक्खाणणाहिगारो । पु० । देशविरते भ०६ श०४०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy