SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ (११०) पच्चकखाण अभिधानराजेन्द्रः। पच्चक्खाण भृतीनां मध्यमानां द्वाविंशतितीर्थकृतां चत्वारो यमाः, मैथुन. तथा-" बटुजतं" इत्यादिकस्थाने तु नास्ति, तदा पारणको. व्रतवर्जाणि शेषाणि चत्वारि महाव्रतानीत्यर्थः। तेषां मैथुनस्य तरपारणकयोश्चैकाशनं विनाऽपि "भतं" इत्यादि प्रत्यापरिग्रहेऽन्तर्भावविवरणात्-"नापरिगृहीता स्त्री परितुज्यते" ख्याति, तत्र को देतुरिति प्रश्ने, उत्तरम्-यदेकाशनकसहि. तिन्यायात् । आं० म०१०१खराम । तोपवासं करोति तदा "सूरे उगए चउत्थभतं अभत" (२३) साम्प्रतं प्रत्याख्याता उच्यते प्रत्याख्याति पुनरेकाशनकरहितं करोति तदा "सूरे उम्गार अभत्त"प्रत्याख्यातीगविच्छिन्न परम्परा हश्यते । षष्ठप्रमुम्नप्र. पञ्चक्खाएण कया, पच्चक्खातिए वि सूत्रान। स्याख्याने तु पारण के उत्तरपारणके बैकाशनकं करोति,मधवाउभयमवि जाणगेअर, चउजंगो गोणि दिलुतो ॥६॥ न करोति तथापि"सूरे उम्गए हभ भभत्त" इति मूलगुण उत्तरगुणे, सन्चे दैसे अ तह य सुद्धीए । कथ्यते,तदकराणि तु श्रीकंल्पसून सामाचारीमध्ये सन्तीति बो. पच्चक्खापविहिन्न, पञ्चक्खाया गुरू होइ ।। ६६॥ ध्यम । ५० प्र० । सन०४ उल्ला० । केचन वदन्ति-नमस्कारस. हितप्रत्याख्याने दिते सूर्ये भोक्तुं करपते,योगशास्त्रे त्वह्रो मुखे. प्रत्याख्याता गुरुः, तेन प्रत्याख्यात्रा कृता प्रत्याख्यापयित. ऽवसाने च घटिकाध्यमध्ये भोक्तुं न कल्पते, घटिकाध्यमारयपि शिध्ये सुचा उद्विगना। न हि प्रत्याख्यानं प्रायो गुरुशिष्या.. म्भोऽपि किं प्रातः कररेखादर्शनात् नत सूर्योदयत इति ? प्रश्ने. चन्तरेण संभवति । अन्ये तु-"पच्चक्खाणेण कयं" इति पन्ति, उत्तरम--नमस्कारसहितप्रत्याख्या सूर्यादारभ्य मुहर्साभ्यन्तरे नत्पुनरयुक्तम्। प्रत्याख्यातुः नियुक्तिकारेण सातादुपस्यस्तत्वात्। प्रत्याख्यान जङ्गभयाद्भोक्तुं न कल्पते, " उग्गए सूरे नमुक्कारस. सूत्रानुपपत्तेः प्रत्याख्यापयितुरपि तदन्तरङ्गत्वादिति । अत्र च हि पच्चक्खामि " इत्यादि सूत्रव्याख्याने, योगशास्त्रवृ. झातयंशातिरेय चतुर्भङ्गो भवति । तत्र चतुर्भझे गोडधान्त ज्यादौ च तथैव दर्शनादिति । १६१ प्र० । सेन०३ उल्ला । मुन्कइति गाथासमासार्थः ॥ ६५ ।। भावार्थ तु स्वयमेवाऽऽह मश्रावका नमस्कारत्रयेण नमस्कारिकाऽऽदिप्रत्याख्यानं पारय. मलगुणेषु उत्तरगुणेषु च (सव्वे देमे य प्ति)सर्वमूल गुणेषु दे स्ति, तदकराणि वसन्तीति प्रश्ने, उत्तरम्-मुत्कल श्राका न. शमूलगुणेषु च, एवं सर्वोत्तरगुणेषु देशोत्तरगुणेषु च । तथा मस्कारत्रयेण नमस्कारिकाऽऽदिप्रत्याख्यानं पारयन्तीत्यवति. च हो षड्डिधायां श्रद्धानाऽऽदिलक्षणायां प्रत्याख्यानविधिज्ञः नपरम्पराऽस्ति, परमेतदकराणि कुत्रापि दृष्टानि न स्मरन्तीति ! अस्मिविषये प्रत्याख्यानविधिवेत्तेत्यर्थः, प्रत्याख्यातीति प्रत्या. ३ प्र०। सेन०३ उल्ला त्रिविधाऽऽहारप्रत्याख्यानवतां श्राद्धानां ख्याता गुरुभवति आचार्यों नवति । इति गाथार्थः ॥६६॥ रात्रौ यत्तचित्तजलपान तम्कि ग्रन्थस्थमुत परम्परागतं, तत्र किइकमाइविहिन्नू, उवोगपरो असढभावो । कया युक्त्या दिवसे सचित्सजलं न शुध्यति, रात्रौ च शु. संविग्ग थिरपश्नो, पच्चक्खावितो जाषियो ॥६७॥ यतीति प्रश्ने, उत्तरम-दिवससंबन्धी विविधपत्याख्याने "त. इत्थं पुण चननंगो, जाणगे इअरम्मि गोणिनापणं । ह तिविहं पच्चक्खाणे नष्पति अपाणगस्स श्रागारा" इ ति वचनातू " अपाणस्स" इत्युच्चारो भवति । तथा च सुखासुखा पढम-तिमा न सेसेसु अविनासा ।। ६७॥ प्रासुकमेव जलं करपते, रात्रिकत्रिविधाऽऽहारप्रत्याख्याने तु कृतिकर्मादि विधिका वन्दनाऽऽकाराऽऽदिप्रकार इत्यर्थः। "पाणस्स" इत्युच्चारानावात्सचित्तजल मपि कल्पत इति । उपयोगपरश्च प्रत्पाख्यान एवोपयोगप्रधानश्च, अशवभावश्च, १८२ प्र०। सेन० ३ नखा। चम्पकाऽऽदिपुष्पवासितवारिसक. रूचित्तश्च, संविक्षो मोवार्थी, स्थिरप्रतिज्ञः न भाषितमन्यथा मावस्तु प्रत्याख्यानवतः श्राद्धभ्य पातुं कल्पते, न वेति प्रश्ने, करोति । प्रत्याध्यापयतीति प्रत्याख्यापयिता शिष्य एवंनृतो उत्तरम-सकलाईवस्तुप्रत्याख्यानवतस्तद्वारि कल्पते पातुमि. भवितस्तीर्थकरगणधरैरिति गाथार्थः॥६७॥ "पत्थ पुण पच्च. ति । २६० प्र० । सेन० ३ उल्ला । योगशास्त्रतृतीयप्रकाशवृत्ती क्वायतस्स,पश्चरखावेतस्स य चचभंगो,जाणगस्स पचपखाश्य "शुचिः पुष्पामिपस्तोत्रैर्देवमयऱ्या बंदमनि।" इति १२५ श्लोक. सुद्धं पञ्चक्खाणं,जम्हा दो वि जाणति किमपि पश्चक्खायं नमो. व्याख्याने पूर्व गएडूपाऽऽदिकं कृत्वा पश्चात्प्रत्याख्यानं प्रोक्तमस्ति छारसहिय, पोरिसिमाश्यं वा जाणगो अजाणगस्स जाणवेडं तरकमिति प्रश्ने, उत्तरम-योगशास्त्रे शुचिन्नवनप्रकारो लोकप्र. पञ्चक्खाइ,जहा नमोकारसहियादीणं अमुगं पश्चक्खायं ति सुकं, सिकोऽनुवादपरतया प्रोकोऽस्ति न ववश्यं विधेयतयेतिप्रत्या. चहा असु । अयाणगो जाणगस्स पच्चक्खा सुद्धं, पहुसं. ख्यानवतां गण्वपकरण विनाऽपि देवपूजा शुद्ध्यतीति न कश्चि. निद्वादिसु विभासा-अयाणगो प्रयाणगस्स पश्चक्खा असुद्ध. द्विरोधः । २३५ प्र० । सेन. ३ उल्ला०, शुरुकाल वेलायां नम. भापत्य दिटुंतो गावीओ। जावि गावीणं पमाणं सामित्रो वि स्कारसहितप्रत्याख्यानं कृतं भवति । ततो घटिकाद्वयं गृह्यते, जाणद, गोवालो वि जाण, दोरहघि जाणमाणाणं भितीमोर्चा किंधा सूर्योदयाद् घटिकाद्वयं गृह्यते, तद् व्यक्त्या प्रसामिति मुहं सामिओ देह, श्यरोगेपद इहलोइए चउभंगो। एवं जाण. प्रश्ने, उत्तरम्-शुद्ध कालवेसायांनमस्कारसहितप्रत्याख्यानं कृतं गो जाणगेण पच्चवावे सुर, जाणगा अयाणगेण कारणेण भवति, तत प्रारज्य घटिकाद्वयं गृधने इति। ८६प्र0) सेन०४ उ. पचक्खावेतो सुको, निकारणेण सुज्का,अयाणगो जाणगेण प- खासा नमस्कारसहितप्रत्याख्यानस्य फलमधिकं भवति, न बेति छ खावेश सुद्धो, अयाण प्रो प्रयाणपण पथक्खाबेदम सुको प्रश्ने, उत्तरम्-नमस्कारसहित प्रत्याख्यामस्य जघन्यकामानं इति गाथार्थः ।। ६८ ।। प्राप०६०। घटिकाद्वयं कधितमस्ति । यदा नमस्कारं गणयति तदा प्रत्या. (२४) प्रकीर्णकवार्ताः. गयानं पूर्ण जयतीत्यपि कथितमस्ति, तस्माद् घटिकाद्वयस्योपरि कश्चित्पारणकोतरपारणकयोधकाशन विना "सरे उम्गए। यावत्कालमुपयोगवान् । सेन० । पापधिकश्राद्ध। द्विती. प्रभत्ता" प्रत्यायपाति, यदा पारणकोत्तरपारण कयोकाशन यदिने प्राभातिकप्रतिक्रमगो द्यशनादप्रत्याख्यानामबाऽऽगाम. करोति तदा "उत्यजतं "प्रत्याख्याति शति रीतिदृश्यते। विषयं देशाधकाशिकमपि कस्मान्न कुरुते, अथ प्रत्याख्यानसा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy