SearchBrowseAboutContactDonate
Page Preview
Page 1397
Loading...
Download File
Download File
Page Text
________________ भद्दमालवण (१३७४) अभिधानराजेन्द्रः। भहा रिणदापुक्खरिणीयो पएणत्तानो । तं जहा-पउमा १५3. दि) प्रासादवर्णनं प्राग्वत् । एवमुक्ताभिलापानुसारेण सपरि. मप्पभा २ कुमुदा ३ कुमुदप्पभा ।। ताओ णं पुक्ख वार ईशानेन्द्र योग्यशयनीयसिंहासनाऽऽदिपरिवारयुक्तपासा. रिणीप्रो परणासं जोअणाई आयामेण पणवीस जोन दावतंसको भणितव्यः। अथ प्रादक्षिण्येन शेषविदिग्गतपुष्क रिण्यादिप्ररूपणायाऽऽह - (मंदरस्स इत्यादि) प्राचं नवरं दसाई विक्खंभेणं दस जोमणाई उब्वेहेणं वस्मयो । वेडा- क्षिण पूर्व्यासामिति आग्नेय्यां दिशीत्यर्थः । ताश्चोत्पलगुल्मा. पणसंडाणं भाणिमयो, चउदिसि तोरणा जाव तासि दयः पूर्वक्रमेण तदेव प्रमाणं ईशानेन्द्र योग्यशयनीयसिंहासनेणं पुक्खरिणीणं बहुमज्झदेसभाए एत्य णं महं एगे नेत्यर्थः । दक्षिण पश्चिमायामपि नैर्ऋत्यां विदिशि पुष्करिण्या: शाऽधाः प्रादक्षिण्येन प्रासादावतंसकः शक्रस्य सिंहाईसाण स्स देविंदस्स देवरप्लो पामायवडिसए पल्मने, पं. सनं सपरिवारम् उत्तरपश्चिमायां वायव्यां विदिशि पुष्करिच जोमणसयाई उड्डे उच्चत्तेणं, अट्ठाई जोअणसयाई वि. रायः श्रीकान्ताऽऽद्याः प्रासादावतंसकः ईशानस्य सिंहासक्खंभेणं, अग्गयमुलिन एवं सपरिवारो पासायवर्डिस- नं सपरिवारम् । अत्र उत्तरदिक्सम्बद्धत्वेन ऐशानवायव्यप्रा. ओ भाणिअन्यो । मंदरस्स णं एवं दाहिणपुरच्छिमेणं पु- सादौ ईशानेन्द्रसत्को दक्षिण दिकसम्बद्धत्वेन श्राग्नेयने त्य प्रासादो शकेन्द्रसत्काविति । जं०४ वता क्खरिणीओ-उप्पलगुम्मा ! णलिखा २ उप्पला ३ उप्पलुजला ४ । तं चेत्र पमाण मज्झे पासायवडिसो, स. भदसिरी-देशी-श्रीखण्डे, देना० ६ वर्ग १०२ गाथा। भहसेण--भद्रसेन-पुं० । वाराणसीवास्तव्ये स्वनामख्याने कम्स सपरिवारो तेण चेव पमाणेणं दाहिणपच्चच्छिमेणं जीर्णष्ठिनि, आव० ४ ० । आक) । धरणस्य नागराविपक्वरिणीओ भिंगारभिंगनिभा २ अंजणा ३अंजण जेन्द्रस्य स्वनामख्याते संग्रामानीकाधिपनी, स्था. ५ पपा ४ पायवहिंसओ सकस्स सीहासणं सपरिवारं उत्त- ठा०१०। स्पञ्चच्छिमेणं धुक्खरिणीओ-सिरिकंता १ सिरिचं- भहा- भद्रा--स्त्री० । कल्याणकारिण्याम् , श्री० । पक्षस्य दासिरिमहिना ३ चेत्र सिरिलया ४, पासायवडिंसी द्वितीयासप्तमीद्वादशीतिथिषु , चं०प्र० १० पाहु. १४ पा हु० पाहु०। ६०प० : जं० । सू० प्र० । ज्यो० । प्रथमबलदेवस्थ ईसाणस्स सीहासणं सपरिवारं ति ।। मातरि पोननपुरस्थस्य प्रजापतेर्भाग्यायाम, आव०१ मेरोः पूर्वतः पञ्चाशद्योजनानि भद्रशालवनमवगाह्यातिक पास।" देव्यास्तस्य च भद्रायाः, बलदेवः सुतोऽभभ्यात्रान्तरे महदेकं सिद्धायतनं प्रज्ञाप्त पञ्चाशयोजनान्यायाम वत् । चतुर्भिः सूचितः स्वप्न-रचलोऽचलसौष्ठवः॥१॥"श्रा) न पञ्चविंशतियोजनानि विष्कमेन, पत्रिंशद्योजनानि ऊ क० १ अ० । श्रा०म० । " पुत्तो पयावतिस्स, भद्दा अपलो बाँच्चस्येन, अनेकस्तम्भशतसन्निवेष्टितत्यादिक: सूत्रतोऽर्थ वि कुच्छिसंभूनी ।" ति० । प्रा०चू० । तृतीयचक्रवर्तिनोतश्च वर्णकः प्रागुक्तो ग्राह्यः । अथात्र द्वाराऽऽदिवर्णकसूत्रा मातरि, सं० । आव० । द्वितीयचक्रवर्तिनो भाव्याम, ग्याह-(तस्स णं इत्यादि )प्राग्वत् (नस्स त्ति । तीसे स। छत्रानगरीस्थस्य जितशत्रुनृपते र्यायाम् सप्तमस्य णं इत्यादि) सूत्रद्वयम् । अथोकरीतिमवशिष्टसिद्धा- बलदेवस्य नन्दनस्य जनभ्याम् , श्रा०म०१० । श्रा० यतनेषु दर्शयति-(मंदरस्स इत्यादि) मन्दरस्य पर्वतस्य चू। कौशलिकस्य नृपतेर्दुहितरि, " रम्मो वि ताहे कोदक्षिगातो भद्रशालवनं पश्चाशद्योजनान्यवग्राह्येत्याधालापको सलियस्स धूया , भद्द ति नामेण अणिदियंगी।" उत्त. ग्राह्यः। एवं चतुर्दिवपि मन्दरस्य भद्रशालवने चत्वारि सि. पाई) १२ प्र० । चम्पानगरीस्थस्य माकन्दिसार्थवाहम्य द्धाऽऽयतनानि भणितव्यानि, यश्च त्रिवतिदेष्टव्येषु च. भाायाम् , शा० १६०८अ चम्पानगरीस्थस्य जिनदन. स्मार्यतिदिष्टानि तत्र जम्बूद्वीपद्वारवर्णके च"चत्तारिदारा भा. सार्थवाहस्य जाायाम् , ज्ञा०१ श्रु० १६ श्र.)। चम्पानगशिवा"इत्येतसूत्रव्याख्यानमनुसरणाय । श्रथैतन्तपुष्क- रीस्थस्य सागरदत्तसार्थवाहस्य भाय्यायाम् , ज्ञा० १५० रियो वक्तव्याः 'मंदरम्स'इत्यादि सुगमम् । अथासां प्रमाणा. १६ अ० । राजगृहनगरस्थस्य धनसार्थवाहस्थ भार्यायाम, चाह-(ताओ णमित्यादि) मेरोरीशान्यां दिशि भद्रशालवनं मा० १० १० अ०। प्रति राजगृहनगरस्थस्य धनावह. पश्चाशद्योजनान्यवगाह्यात्रान्तरे चतस्रो नन्दा-नन्दाभिधानाः श्रेष्ठिनो भाायाम् , प्रा० म०१०। क्षितिप्रतिष्ठिने क. शाश्वताः पुष्करिणयः प्राप्ताः । श्रासां च प्रादक्षिण्येन ना- स्मिचिनगरे स्थितस्य धनश्रेष्ठिमो भार्याम्,नि०.१० उ० मानि पमा पचममा कुमुदा कुमुदप्रभा, चैव समुच्चये, ताश्च वसन्तपुरपत्तनस्थस्य धनसार्थवाहस्य भार्यायाम् , प्रा०क. पुष्करिण्यः पञ्चाशद्योजनान्यायामेन पञ्चविंशतियोजनानि च १०। मगधदेशस्थगोवरग्रामस्थस्य पुष्पशाल कौटुम्बिकस्य विष्कम्भेन, दशयोजनान्युद्वेधेनोच्चत्वेन वर्णको वेदिकावनख भाग्योयाम, प्रा०क०१० श्रा०म०1श्रेणिक नृपते: स्व. गडानां भणितव्यः प्राग्वत्, यावच्चतुर्दिशि तोरणानि । अथै नामख्यातायां भाय्योयाम्, तत्कथा नम्दावत । श्रन्त.. तासां मध्ये यदस्ति तदाह-(तासि णमित्यादि) तासां पुराड्रवर्द्धनदेशस्थस्य शतद्वारपरस्थस्य सम्मुदित (सुमति) पुष्करिणीनां बहुमध्यदेशभागे अत्रान्तरे महानेक ईशानस्य नृपतेर्भार्यायाम्, ती०२० कल्प । भ० । ति । शोभाञ्चभ्यां देवेन्द्रस्य देवराक्षः प्रसादावतंसकः प्राप्तः । कोऽर्थः तं प्रा- नगर्या स्थितस्य सुभद्रसार्थवाहस्य भाव्याम् विपा० १श्रु. सादं चतनः पुष्करिण्यः परिक्षिप्य स्थिता इति पश्चयोज- ४१०।(तत्कथा 'सगड' शब्द) चम्पानगरीस्थस्य कामदेव. नशतान्यूबोंबत्वेन अदेतृतीयानि योजनशतानि विष्क- गृहपतेः स्वनामस्यातायां भार्यायाम् उपा० अ० प्रा०म०। म्भेन समचतुरस्त्रत्वादायामेनापि (अम्भुग्गयमूसिमा इत्या- प्रा. सू. । तुरुमिगीन गरीस्थायां कम्याश्चित्स्वनामयाता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy