SearchBrowseAboutContactDonate
Page Preview
Page 1393
Loading...
Download File
Download File
Page Text
________________ ( १३७० ) अभिधानराजेन्द्रः । भडवाहू हिगे सहोयो । अन्नया तत्थ चउद्दसञ्चरण मद्देसरो यसवरहिणसमादमो सिरिमं जो यही उस ताक अहमहमिया एस नयी कवि संज्ञाययमो बाराहमिहिरेण सद्धि] भदवाहू सूरीणं बंदर गयो, सं दिय कमवि परमार्थदमुच्यतो समुखियभूभागे निवि हो तो दिया निजी देवा" संसारो दुक्खरूवो चउगईविपुलो जोणितक्खपहाणो, इथं जीवाण सुखं वणमपि परं विश्व नेव किंथि। तम्हा तच्छेयणत्थं जिणवरभणिए उज्जया होह धम्मे, ताई मुखीणं गुणगणक लिए सावयाणं च सारे ॥ १ ॥ " तं सुणिय बेरम्यतरंगरंगियो आागमेसिभद्दी पणडुमोहनिद्दामुद्दो भद्दवाहू सहोयरं वराहमिहिरं भएर बच्छाहं संजायभवविरागो पसि गुरूणं चरणमूले सव्वसंगपरिश्वायं करिय अणवज्जं पव्वज्जायरिस्तं भवया पुण घर सजेगा तो वराहमिहिरो प भाय जर तु संसारसारं तरिमिता कदम 1 भग्गपवद्द राजस्णुव्व तत्थ मज्जेमि । जश्री - " सकारसहिया. खीरी, दियाण जह वल्लदा द्रवद्द श्रहिया । ता किं सा इयरा 1 | वि, नराण न हु होइ श्रभिरुइया ॥ १ ॥ " एवं दिवखाभि सं जाणिऊण मा एसो भवावडे निवडउ त्ति भद्दवाहुणा अमनिओ । तो दो विभावरा गुरुपश्चक्खं सावज्जं पच स्वाति तम्रो मया गहियदुचिसियो कमेण गुरु वयणकमलाओं भमरु व्व मयरंदं चरइसपुव्व सुत्तत्थरहरुसं पाऊण दियो सुबिडियमची जाओ। इप सिरिज सभसूरीणं तस्स मां विजाठाणो असमाणचरिते अज्जसं भूविज नाम सीससे सि अम्मिदिये ि पयजुग्गा सुकेवलियो मुणिसंभूयविजयभद्दाहुनामगे मुराषिऊ सयं सरसो करिय सुरपुर सिरीए श्रवयंसभावमुबगया। तो ते ससिसूरु तिमिरं गोविथरेगा महिमंड पुढो पुढो विहरति । अद सो पराहमिहिरमुखी अप्पम बंदसुरपतियमुद्दे केसि गंधे मुनि अहंकारमट्टियों सूरियमहिलवंती ग्य ति गुरुद्दि नागबलेण नाऊण न गणहरपए ठाविओो इय सुब "बूढो गगदरसोगोनाईदि पीरपुरहिं । जो तं व अपत्ते जाएं तो सो महापावो ॥१॥" तो व राहमिहिर जिस परे सिरिया गणरे परमा अपी जाया । जो इमेहिं मह माणखंडणा कया अनो इत्थ ठाउं न जुज्जइ । भणियं च माणि पट्टा जइ न तणु, तो इंस डावइज । मा दुजणकर पल विधि, दंसिज्जंतु भमिज्ज ॥ १ ॥ " पाद अध्यायारूढो नि दोसावडे पाडिया का तिष्यका उ मगुणठाणेहिं तो मिच्छत्तगुणठाणे पडिओ, दुवाल सवरिसे प रिपालियचरितो बहतु जिएमुदं पुणरषि सहावसिद्धं माइण मग वराहमिहिरो । भणियं च - " प्रकृत्या शीतलं नी. र-मुष्णं तद्वह्रियोगतः । पुनः किं न भवेच्छीतं, स्वभाषो दुस्त्यजो यतः ॥ १॥" तभ चंदसूरपन्नत्तिपमुद्दाऽगमयेर्हितो कि पिकिपि र पहिऊन स्वनामेव 'चारादीसदिय सि' नामयं जोइससत्यं स्रवायत खपमाणं करेह । तं व सिद्धं Jain Education International - भद्दबाहु ताश्रो उद्धरियं ति पाएण सच्चं होइ, अश्रो लोपसु पसिद्धं तं जातं । श्रनं च अंगोवंगेद्दितो दव्वाश्रोगाओ मंततंताइं मुखपत्र व जयमदाई रंजर, मिडिय पुरोनियचरियमेवं पवेदुवालसरिये रमंडले ठिलो, भयवया वि भागुणा सगलगह मंडल मुदयत्थमणचक्कायारठिइजोगे विवागाइअं पेसिय मद्द दंसिसि अमहियले, तो मेकजाता किं परिमियं भासिन्जर ि 1 - " मणो धिजाइया वज्रपात सरिसं पितव्त्रयणं तद्देव पडिबतियाएसलाए, खंड बंधित मोयगमिमं ति । धुतेहिं भणिरेहिं, बाला लडु लोलविज्जति ॥ १ ॥ " तयणु भूदेवस्लेव तम्स वनमेवंकुता चिट्ठति जमेल वराहमिहिरो मोहनहगमणाऽइब रुवाई जाहि दितो मयेहि सह दुवाललासाई भमिऊण जोइससत्थं च काऊण महियलमोइन्नो चउदसबि जटापा जाओ यो कुर पाणपुरा हिराओ वि विषयसि तं पर, जो लो पूययगो न परमत्थविऊ, स काचखंडसमो वि इंदनीलमसिसि संगहिऊण रा स पुरोडियो नि यारसारा हवंति रायाणो, तं च रायपसायपत्तं मुणिऊण सिम्मा सिरियलम वणिठाणं वयणामपण सिंचतो पट्ठाण पुरवाहि रुज्जाणे समोसरी तत्यागयं सूरिसरमायनिय राया पोरपगिरायावितीय वराहमिहिरो समय शाम पग पुरिसेस बरामद देव! संप व तुम्ह घरे तो सु तं णिय सया इरिसिश्रो वद्धाविय नरस्त पारिभोसियं दाणं दाऊ पुरोदिवं बाहरे-सा तु स तुम् पुत्तो केरिसविज्जो कियप्यमाणाऊ अहं च पूयणिज्जो होडी. नवति संपद सम्बन्नुपुतो समसमिती सि रिमवारीता जयतु चो हुवे वियादिचूडामणिको विवारिक इस तो वराहमिहिरो सहावचवलमाइणजाइतणेण नियनाणुकरिसं च जाणावयंतो वागरेद्र-महाराय ! मए एयस्स जम्म काललग्गगहाइथं वियारिय एस सिसू वरिससयपमाणाऊ तुद्द पुतपुत्ताणं च पूइओ अट्ठारसविजाठाण पारगामी भविस्सर, एयम्मि समय जिएसमए निमित्तकहणं निसिद्धं पि मुणत नरिदाइलोयाओ जिणमयपभावणत्थं कसपाणं व रोगच्छेयक कीरंतं सुद्धमुबजाय ति विद्यारिऊण गीरथसिरोमणी सिरियामामुखी तस्सदार स दिपाश्री मरखमाइस तं पाप कोवेण पजलिरो वराहमिहिरो नरवई पत्र जंपइ-देव ! जइ एयं या वया होता हमे कोष पर्यो दंडो कायन्वो एवं बाहरऊण रोसारुणन यणो वराह मिहिरो रायसहिओ निषधर गओ तेण भक्ति मंदू सामंदि सरे गुरुडाचेाविओो चदिति च परवादि उम्म सुडा सस्था निषेसिया, भाई पुच भावणारामणीदिया रे देव निविनिषिद्धं कथापुढं संघहिमावा रक् तस्त्राणि दुषा For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy