________________
जतपञ्चकखाण
अत्राऽऽह-यदि तेन भावतस्त्यक्त श्राहारस्ततः कथं तस्य जाते, त
( १३५२ ) अभिधानगजेन्ड |
त्तभोगी पुरा जो वि, गीयत्थो वि य भाविओो । संसाहारपम्मे, सोऽपि खियं तु लुम्भए ॥४६० ॥ योsपि पुरा- पूर्व भुक्तभोगी गीतार्थो भावितोऽपि च सोऽपि सत्सु श्राहारधर्मेषु आहार ग्रहण धर्मेषु क्षिप्रं - शीघ्रमाहारदर्श मतः शुभ्यति स्वंत्रता वाचते।
-
तथा
पडिलोपालोमा वा विसया जत्य दूरतो ।
ठाता तत्थ से निचं, कहणा जाणगस्स वि ॥४६१ ॥ यत्र प्रतिलोमाऽनुलोमा वा विषया दूरतस्तत्र तं स्थापयि स्वा (से) तस्य जानतोऽपि नित्यं कथना भवति । गतं (१४) बसतिद्वारम् ।
दाम (१४) निर्यायकारगाह
- पासत्थोसन्नकुमी - लठाणपरिवज्जिया उ निजत्रगा । पिपपपभीरू, गुणसंपन्ना अपरिता ||४६२॥ पार्श्वस्थाञ्चकुशी स्थान परिवर्जिताः प्रियचमषोऽय चभीरवो गुणसम्पन्ना अपरि (त्रा ) तान्ता - अपरिश्रान्ता निर्यापकाः ।
अथ पुनस्ते निर्यापकास्तस्य कृतभक्तप्रत्याख्यानस्य किं कुर्वन्ति, कियो याने इष्यते !उच्चच दार२ संया
र३ कहग४ वादी ५ अग्गदारम्मि६ । भत्तं७ पाणG विचारे - १०, कहग ११ दिखा १२ जे समस्या ||४६३ ॥ येतं कृतप्रायानम् उयक्ति पराय स्वारः १, ये अभ्यन्तरमूखे तिष्ठन्ति तेऽपि चत्वारः २, संस्तार कारका अपि चत्वारः ३, येऽपि तस्य धर्मे कथयन्ति तेऽपि दो लोकस्योहुवचनप्रतिकार वि चत्वारः ५, अनद्वारे ये तिष्ठन्ति तेऽपि चत्वारः६, ये योग्यं - भक्तमानयन्ति तेऽपि चत्वारः७, पानकस्यापि तद्योग्यस्याss नेतारश्वत्वारःम, उच्चारपरिष्ठापकाश्चत्वारः प्रश्रवणपरिष्ठापका अपि बस्वारः १०. बहिर्लोकस्य धर्मकथाश्चत्वारः ११, चतसृष्वपि दिक्षु साहस्त्रकमलाश्चत्वारः १२ । एते द्वादश च तुकका स्थायित
Jain Education International
कीदशाः पुरे निकाह जो जारिओ कालो भरहेरवरतु होइ पासेसु |
ते तासिया तथा अदयालीसं तु निजवगा ||४६४ ॥ यो यादृशः कालो भरते ज्वैरव तेषु च वर्षेषु भवति ते ताशा निर्वाका अस्वारिताः। एए उनकोसा, परिहार्यता इति नि । दोगीपस्थाताए, अमुषहरणं ममेयं ॥ ४६५ ।। एते अनन्त रोदितसङ्ख्याकाः खलु उत्कर्षा - उत्कृष्टास्तथैक कृपया परिमाति यावज्जघन्येन
भत्तपच्चक्खागा
कृतभक्त प्रत्याख्यानेन सह त्रयः । तत्र द्वौ गीतार्थी निर्या पकौ, तृतीयो भक्तप्रत्याख्याता । तत्रायं विधिः- एकस्य गी• नार्थस्य नकपानमार्गणागमनं द्वितीयेन तृतीये तृतीयस्य भक्तप्रत्याख्यातुरशून्यकरणम् एकः तत्पाश्वं तिष्ठति, अपरो भक्तपाने मार्गणाय गच्छतीति भावः । गवं (२४) निर्या रमा व्य० १० उ० । घ० । (भक्तप्रत्याख्यानवक्तव्यता 'परिहार' शब्देऽस्मिन्नेव भागे ६७३ पृष्ठे विरतो गता )
अधुना "दव्वदायणा चरिमे" इत्यस्य (१६) द्वारस्य व्याख्यानार्थमाद
"
तस् य चरिमाऽऽहारो, इट्ठो दायच्चों तरहछेयट्ठा । मन्दस्तचरिकाले अतीव तपहा समुप्यते ॥ ४६६ ॥ भक्तप्रत्याख्यायकस्य सर्वस्यापि चरमकाले श्रतीव तृष्णा श्रा द्वारकाङ्क्षा समुत्पद्यते तेन तस्य भक्तप्रत्याख्यातुकामस्य तृष्णादर्थम् श्राहारकायचाय रमाउद दातव्यः ।
1
नव विगति सत्त श्रोण, श्रद्वारस वंजणुच्च पायं च । अपुविहारी समादिकामास उपरि ॥४७॥ नय विनय नवगाहिमश्रामाः शापादिनः चिच ओदनादनानि विनि तिप्रशस्थं, पानं क्षापानाऽऽमि एतत्सर्वमनुपूर्वीविहारि सामानुपू शनैरादारमोचनेन प्रत्यापन प्राप्त समाधिकामानां समाधिमभिलषतां समाधिकरण निमित्तमुपहृत्य दत्वा तस्य तृष्णाव्यवच्छेदः क्रियते ।
For Private & Personal Use Only
अथवा
कालसोबतो. जुसितो व दिट्टो वा । झोसिजर सो से तह, जयणाएँ चन्विहाहारो || ४६८ ॥
सानुमतः स्वभावानुमतेन पूर्वमाहारो योषितः सेवितः स कथं साधुभिर्थातव्यः ईदृश पतस्य कालस्वभावानुमतः आहारः श्रुतो वाकस्यापि कथनतो, दृष्टो वा कदाचि स्वाक्षादर्शनात्परिहारात इति स चतुर्विधः अशनपानखादिम स्वादिमरूपो यतनया प्रथमत उगमाऽऽदिशुद्धस्याऽलाने पञ्चकपरिहाण्या याचित्वा (से) तस्य भक्तं प्रत्याख्यातुकामस्य जोषिष्यते दीयत इत्यर्थः । अथ को गुणस्तस्य वरमाहारेण दर्शनेश्य ?, तत आह
हायम्पिकए, न तस्स तहियं पवत्तए भावो । सिद्धाज दुपवरखे वि ॥४६६||
तेन परमाहारे प्रहसेन तृष्णा छेद:- आहारकाय अच्छे कृते न भूयस्तथाऽऽद्दारविषये तस्य भावः इच्छा प्र वर्त्तते तथा घरमाहारमेष मुश्के इति जननं द्विपक्षेऽपि महत्वाका णां वेत्यर्थः । तथाहि भक्तप्रत्याख्याता इदं चिन्तयति-श्रय समुद्रस्य तीरं माता दुर्गममेतत् मि यात निर्या का अध्येयं निन्तयन्ति वयमध्येमभ्युद्यतमरणस्य तीरे प्राप्ता भविष्यामः । यस्मादेतस्य चरमराने गु स्मादवश्यं स दातव्यः ।
1
www.jainelibrary.org