SearchBrowseAboutContactDonate
Page Preview
Page 1373
Loading...
Download File
Download File
Page Text
________________ भत्तपञ्चक्खाण अभिधानराजेन्द्रः। भत्तपञ्चक्खागा सम्प्रति मायानिर्यातने उपदेशमाह पने च यत्सचित्तमकल्पिकमयतनया यतनया वा तदालोचय. सप्पत्रा उपमा, माया अणुपग्गतो निहंतना। ति. क्षेत्रतोऽतीचाराऽऽलोचनम्.नथ ऽवमेपि-दुर्भिक्षेऽपि. मालोयणनिंदणगरिन पूणो प्रवितियं तु४७२। तदर्थ ज्ञानार्थे तिष्ठति । तत्र च तिष्ठता यदकस्पिकम् बासे. वितमयतनया यतनया वा सदालोचयति । इदं कालतोऽती. उत्पन्ना उत्पना माया अनुमार्गत:-पृष्ठतो लग्नेन पालोचन. चारालोचनम् । भावत माह-(नाणं चेत्यादि)मानमहमाग निन्दनगई निहन्तव्या । कथमित्याह-न पुनरेवं द्वितीयं पारं मिष्यामि-प्रहीयामीति तोदेहे-शरीरस्य पग्किर्म करोति। करिष्यामीति प्रतिपाया। यथा व्याख्याप्रक्षप्तेः-महाकल्पश्रुतस्य वा योग बोदकामो घृतं । संप्रग्यालोचनाय दत्तायां ये गुणा भवन्ति तानुप. पिवति, प्रणीतं बाहारमुपभुक्ने तत्र या प्रयतना कृता । दर्शयति अथवा-कश्चिद्रोग आसीत् नष्टोऽपि मा सः तत्काले उद्रेक मायारविणयगुण क--पदीवणा अत्तमोहि उजुभावो। यायादिति परिकर्म करोति तश कुर्वताया भयतनाकृतानि. अअवमावलाघव-तुट्ठी पन्हायजणणं च ॥ ४७३ ॥ बिकता विकृतीर्वा नानाप्रकारा निरन्तरं प्रतिसेयते,तत्राऽपि या भयतना कृता मेध्यानि द्रव्याणि नाम यमेंधा उपक्रियते, मालाबनायां दत्तायामाचारः पञ्चविध प्रासेवितो भवति, तानि द्रव्याणि एषयता-परिमार्गयता पिवता या या प्रयतना विनयगुणश्च प्रवर्तितो भवति,कल्पदीपनानाम-अवश्यमालो. व्यधायि । तथा पाचयतो-वाचनाचार्यस्य पञ्चकाss. वयितव्या प्रतीचार इत्यस्य कल्पस्य प्रकाशनम्-अन्वेषामुप. विहान्या क्रिया कृता, अपिशव्दारपञ्चकाऽऽविहाम्याति. दर्शनं, ततस्तेऽप्यन्ये एवं कुर्वन्ति । तथा आत्मनो विशोधिः क्रमेण या या कृता क्रिया, तामप्यालोचयन्ति । तदेवं शा. निःशल्यता कृता भवति, तथा ऋजुसंयमस्तस्य भावो-भव. ननिमित्तं द्रव्याऽऽधतीचा155लोचनमुपदर्शितम्। तत् कृतं भवति, तथा आर्जवभवनमार्यत्वम्, मार्दवम्-अ मानत्वम् , लाघवम्-अलोभस्वमेतानि कृतानि भवन्ति । तथा अधुना दर्शननिमित्तं, चारित्रनिमितं चाहभालोचिते सति निःशल्यीभूतोऽहमिति तुष्टिरुपजायते । तथा एमेव दंसणम्मि कि, सदहणा नवरि तत्थ नाणतं । अनालोचिते प्रतीचारे सशल्योऽहमिति या मनस्पधृतिः- एसण इत्थीदोसे, बते विचरणे सिया सेव ॥ ४७८ ॥ परिवाहस्तस्यापगमात् प्रहादजननं-महादोत्पादः शीतीभ. पवमेव-मनेनैवज्ञानगतेन प्रकारेण दर्शनेऽपि दर्शन निमि. बनं भवति। कः पुनः सोऽतिचारः, कुतो वा प्रभृष्मालोचयितव्यमत तमपि व्याऽऽधतीचारजातमालोचयितव्यं मवरं तत्र नानास्वम्, दर्शनं माम-श्रद्धानं चरणेऽपि-बारिश्रेऽपि माह स्थादियमतीचारता सेविता। तद्यथा-क्षणायाम-एषणावि. पठवजमादी आलो-यणा उतिएई चउक्कगविसोही।। पो-(सी) दोषोरेतवसतिविषये व्रतविषये येति । जह अप्पणो तह परे, कायव्या उत्तमम्मि ॥ ४७४ ॥ सम्प्रति "तिरहं चउकगविसोहि" (४७४) इत्यस्याम्यथा प्रयाणां-शानदर्शनचारित्राणामतीचारेषु प्रवज्याऽऽदेरारभ्य व्याख्यातुमाहयावदुत्तमार्थाऽभ्युपगमस्तावदालोचना दातव्या । कमि प्रहवा तिगमालंने-ण दधभादी च उपाहत । स्याह-चतुष्कविशोध्या-पकैकस्मिन् द्रव्यस क्षेत्रत काल। प्रासेवितं निरालं-धको व मालोपए तं तु ॥ ४७६ ।। भावतश्वातीचारविशुद्धया। पुनः कथमित्याह-यथाऽस्मना स भ्यग्यतया तिष्ठति तथा परस्मिन् आलोचना कर्तव्या।। अथवति प्रकारान्तरे, त्रिकसालम्बनोपतेन द्रव्याऽऽदिचतु. कद्रव्यक्षेत्रकालभावलक्षणमाहत्य कदाचित् अकल्पनीयम. देशतः, सर्वतो वा न किञ्चिदपि गृहितम्यमिति भावः । यतनया यतनया पात्रालेवितम् अथवा-निरालम्बकोशाना उत्समार्थ- उत्तमार्थप्रतिपत्तौ कर्तव्यतायाम् । तत्र ज्ञान ऽऽद्यालम्बनरहितो द्रव्याऽऽदिचतुष्कमकल्पिकमासेवितमा. निमित्तं द्रव्यतोऽतीचाराऽऽलोचनामाह न् । एतेनैतत् स्थापितं यत्प्रतिसेव्यते किञ्चिरकल्पित नाणनिमित्तं प्रास-वियं तु वितह परूवियं वापि । दर्पतः कल्पतः भावतः परमपरप्रकारान्तरमस्तीति। एतत् चेयणमचेयणं वा, दब्बं सेसेसु इमगं तु ।। ४७५॥ । आलोचयेत्। माननिमित्त सचित्तम् अचित्तं द्रव्यमुद्माऽऽद्यशुद्धं, तथा प्रेकर पृच्छतिसचेतनमवेतनं बा बितथं प्ररूपितं भवेत् । तद्यथा-सचित्त- पडिसेवणाऽतिचारा, जइ वीसरिया कहं नि होजा णु । मचित्तम् वा सचिसमिति एतत् द्रव्यतोऽतीचाराss. तेसु कह वट्टियव्यं, सन्लुद्धरणमि समणे ॥४८॥ लोचनम् । शेषेषु तु क्षेत्राऽऽदिप्पिदमतीचाराऽऽलोचनम् । प्रतिसेवनातिचारा यदि कथमपि विस्मृता भवेयुः, तेषु तदेवाह शयोद्धरणे कर्तव्ये कथं श्रमणेन पर्तितव्यम् । नाणनिमित्तं श्रद्धा-णमेति ओमे वि अत्यति तदट्ठा । रिवर्तनप्रकारमाहनाणं व मागमिम्स, ति कुणइ पडिकम्मणं देहे। ४७६ | जे मे जाणंति निणा, प्रवराहा जेमु नेपु ठाणेषु । पडिसेवति विगतीमो, मेन्झे दव्ये व एसता पिरता । तंतह पालोए, उनहितो सबभावणं ॥ ४८१॥ वायंतस्स वि किरिया, कया उ पणगाइहाणीए ॥४७७॥ एवं मालोयंतो, विसुदभावपरिणामसंजुतो। काननिमित्तमध्वानं-पन्यानमेति-तिपचते, अध्वानं प्रति भाराहो वह वि सो, गारवपडिकंपणारहिवो ॥४८२॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy