SearchBrowseAboutContactDonate
Page Preview
Page 1361
Loading...
Download File
Download File
Page Text
________________ मंत भंभानूय (१३३८) अभिधानराजेन्द्रः प्रान्तपिया।"भ्रात:विषयपाऽभिभूतपूर्वापरप्रन्यतात्पर्या-भंभल-देशी-अप्रिये, दे०मा०६ वर्ग ११० गाथा । मूर्खे, भि. नियात्रा प्रति मिन पचाभेदाभ्यवसायेन प्रवर्तमानस्य सी.द्वारणहेचाना०६बर्ग १९. गाथा । प्रत्ययस्य भारतस्थम् । तथाहि-योऽतस्मिंस्तदिति प्रत्या भंभसार-भम्भसार-jाराजगृहनगरोस्पषस्य चम्पापुरीया. पसभाम्तः। यथा मरीचिकायां जलप्रत्ययः । सम्म० १ स्तब्यस्य कृणिकस्य नृपतेः पितरि श्रेणिकाऽपरनामधेपे कापड भ्रमणयुक्त च । पुस्तूरे, पु. भावे क्तः। भ्रमणे,ना राजगृहमगरस्थे स्वनामयाते नृपे, मा०क.४०। मौ० । दश०४०। वाचा . "ततेणं से कृणिए राया भभसारपुचे।" मी० । भम्मा तु मंतसंमंत-भ्रान्तसंभ्रान्त-10 दिम्ये नाव्यविधिमेये, "म भेणिकं खके भम्भखाराऽभिधोऽथ सः।"मा००४मा। प्पेगड्या भंतसंभंतं णाम दिग्वं चिहिं उबसे।"10। खिति-चण-उसभ कुसग्ग, रायगिह चंप-पाडलीपुतं । मंताभंत-शान्ताभ्रान्त-म० । खनामयाते दिव्ये नाव्यविधी, नंदे सगडाले थू-लभरसिरिए वररुची य॥ १२८४ ॥ भा.म.१०। "पईए वक्वाणं-प्रतीतप्रसाए सिपाइट्टियं गायर, जि. मंतेसामाइय-भदन्तसामायिक-म०। भदन्तं च तस्सामायिक यसत्तू राया. तस्स णयरस्स पत्थणि उस्सवाणि, अक्षण. भदम्ससामायिकम् । कल्याणमापके सुखावहे च भाषसा. यरहाणं बरयुगाड मग्गावे. तेहिं पगं चयगक्स मायिके, विशे०। अतीव पुप्फेहि फलेहि य उवधेयं वटुं, वणगणवरं अथवा-भदन्तशमोऽयं नाऽऽमन्त्रणार्थः, किंतु सामायिक निवेसिये, कालेन तस्स बस्थणि वीणाणि, पुणो वि पत्थु मग्गिजा, तत्थ एगो बसहो मोहिं पारखो एग. स्यैव विशेषणार्थ इति दर्शयन्नाह मि र अंच्छा न तीरह मोहिं वसहहिं पराजिणिउं, महवा भंते च तयं, सामइयं चेइ मंतसामइयं । तत्थ उसभपुरं निषेसियं, पुणरवि कालेण उच्छ, पुणे पत्तमलक्खणमेवं, भंतेसामाइयं तं च ।। ३४७४ ॥ विमग्गति, कुसथंबो विट्ठोअतीव पमाणाकितिविसिट्टो, ४. भदन्तं व तस्सामायिकं च भवन्तसामायिक करोडम्यहंका स्थ कुसम्गपुरं जायं, तमित्र य काले पसेणई राया, तंस्याणप्रापकं सुखाऽऽवहं च यत्सामायिकं तदहं करोमि, एयरं पुणो पुणो अग्गिणा उज्झर ताहे लोगभयजणाणमा.ज्यविस्यर्थः । “भंतेसामाइय। " इत्यत्र तु यदेषमेकार। निमित्त घोसावेह-जस्स घरे भग्गी उद्देश खो गरायो निकुम्भा सस्थ महाणसियाणं पमापण रहो वेव घरा. तस्वं तदेतदलक्षणम्-मलाक्षणिकमतो लुप्यत इति । (तंच भो अग्गी उढिो सि)तय किमर्थमेवं विशिष्यते । ३४७४॥ , ते सवपइया रायाणो-जह प्र. पगंण सासयामि तो कहं मन्नं ति निगमो सयरामो, किमन्यदपि सामायिकं विद्यते ? इत्याह तस्स गाउयमिते ठिनी, ताहे उभडभोरया पाणियमा नामावदासत्थं, नणु सो सावजजोगविहे उ। यतस्थ बच्चति, भणंति-कहिं पचह १, माह-रायगिगम्मइ भाइ न जमो, तत्थ वि नामाइसम्माचो।३४७५॥ इंति, कमो एह, रायगिहाम्रो, एवं रायरं रायगि जा. यं जया य राहणो गिहे अग्नी उदिनो तमो कुमारा मामस्थापनाऽदिसामायिक युवासार्थमिदमेवं विशिष्यते, जं जस्स पियं पासो हत्थी वातं तेणं णीणिए सेपिएण नामाऽदिसामायिकानां करपाणप्रापकरवसुखाऽऽवहस्वाभा. भंभा जीणिया, राया पुरुछ-केण किंणीणियं ति?, भयो पात्, भदम्तविशेषणादावसामायिकमिह गृह्यत इति भावः। भण-मप हस्थी, पासो एवमाइ, सेणिमो पुच्छिमो भंभा, माह-मम्वसो नामाऽदिव्युशसा.."सावजं जोगं पचक्खा. ताहराया भणा सेणियं-पल ते तस्थ सारो भंभ सि', मि।" इत्याविवचनासावधयोगविरतिर्गम्यते। न हि साथ सेणिभो भण-श्राम, सो यसो भश्चत पिभो, तेण से आयोगविरतिरूपाणि नामाऽदिसामायिकानि भवन्तीति । णाम कयं-भंभसारोति।" (१२८४ गाथा) माब०४०। भएयतेऽत्रोत्तरम्-(नतिन स्वदचो युज्यते, तत्राऽपि साव. चयोगविरती नामस्थापनाऽऽदिरूपसम्भषात् । इदमुक्त भ. भभा-भम्भा-स्त्री०। सूर्यभेदे, भा०म०१ भाभी।नं। पति-यदि भावसावद्ययोगविरतिरसौ गृह्यते , तदा भवेत्सा. मा०का निचूला सूर्यविशेषे, देना.६ वर्ग १०० गाथा। ध्यसिद्धिः, न चैतदस्ति, नियामकाभावान्। भवन्त विशेषणे तु "मएशतं भम्भानाम् ।" भम्भा ढक्केति।'रा०। जीभम्भा सामायिकस्येयमपि भाषापा गम्यते, नामाऽविरूपसावध. ढका निस्वनानीति सम्प्रदायः । जं० २ पक्ष.। भम्मा योगविरतेर्भरतसामायिकरूपस्वायोगादिति ॥ ३४७५ ॥ भेरीति । भ०१२०१० । गुजा भम्भेति । प्राचा०१७.१ म०७ उ०। दुःखा55संगवादिभिः 'भा भाँ' इस्यस्य शमस्य प्रथया-' भन्ते ' शब्दात् षष्ठी द्रव्येति दर्शयन्ना करणे च । भ.७ श. ६ उ. भंतस्स व सामइयं,भतेसामाइयं जिणाऽभिहियं । भभाभूय-मम्माभूत-पुं० । 'भा भाँ' इत्यस्य शमस्य दुःया. न परप्पणीयसामा-इयं ति भंतेविसेसणभो ॥३४७६॥ अगवादिभिः करणं भम्भोच्यते, तद्भूतो यः स भम्भाभूता, अथवा-"करेमि भंतेसामाइयं" इत्यत्र भदन्तस्य भ. भम्भा वा मेरी,सा चान्तःशून्या ततो भम्भव यः कालो जनगवतः सम्बन्धि सामायिकम करोमीस्येवं च द्रष्टव्यम् । वयाच्छम्यः स भम्भाभूतः। दुखाऽऽसंगवादिभिः 'भा भाँ" ततश्च भन्ते' इति विशेषणाजिनाभिहितं सामायिकं करो। इत्यस्ल शब्दस्य करणं प्राप्ते, जनच्छयाउछम्ये च कालाss म्यहं. न पुनः परप्रणीतं कुतीथिकप्ररूपितमिति विशे'।। दौ, भ०७२०६०। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy