SearchBrowseAboutContactDonate
Page Preview
Page 1353
Loading...
Download File
Download File
Page Text
________________ बोगिल्ल (१३३०) भभिधानराजेन्डः। बक्सारपम्पए नव कूडा पसत्ता । तं जहा-"सिद्धे य वि- म्भवाः अलसा प्रतीताः मातृवाहकाः ये काष्ठशकलानि ज्जुनामे, देवकुरा पम्हकणगसोबत्यो । सीमोदाए सः | समोभयाग्रतया सम्बध्नन्ति, पास्याकारमुम्बा वासीमुखाः "सिप्पिय ति" प्राकृतस्यात् शुक्लयः शङ्वाः प्रतीताः श. बजे, परिकर व बोद्धध्वे ॥१॥" नंबू ! पम्हे दीहवे. बखनका तदाकृतय एवात्यन्तलघषो जीवाः पराटकाः क. भड़े नव कूडा पत्ता । तं जहा-"सिद्ध पम्हे खंडग माणी पर्वकाः जलौकसः दुष्टरकाकर्थिरायः चन्दनका अक्षाः, शे. भए" एवं चेबजाव ससिलाबइम्मि दीहभ, एवं पास्तु यथासम्प्रदाय वाच्याः, वर्षाणि द्वादशैष विति अप्प दीप एवं जाय गंधिलावइम्मि दीहयेयले नव सूत्रनवकार्थः। उत्त०३६ अ. . बेड-देशी-नावि, दे० ना०६ वर्ग १५ गाथा । कूडा पछत्ता। तं जहा-"सिद्धे गंधिल खंडग, माणी बेया एम तिमिसगुहा गंधिलावा बेसमणे, कूडाणं होंति नामाई | बेटा-देशी-श्मश्रुणि, दे० ना० ६ वर्ग ५ गाथा। ॥१॥" एवं सम्बेसुदीहवेयड्डेसु दो फुडा सरिसना बेयगिरिणाह-वैतात्यगिरिनाथ पुंगवताव्यपर्वतदेवे, स्था. | ठा०। मगा, सेसा तेव। अं! मंदरउत्तरेणं नीलवते वासहरप-बेली-देशी-स्थूणायाम, ३. ना०६ वर्ग ६५ गाथा । "थूणा पर बाग पत्ता । जहा-"सिद्धे नीलवएँ विदेहे, दिअली बेली।" पाह• ना० १४३ गाथा। सीया किची पनारिकताय । भवरविदेहे रम्मग-कृडे उ लग-बलीवई-पं० वषभे. "सारणो दिया. तागो वेनगो बसणे ॥१॥" स्या. ६ ठा। सवे वि दोहरे यड्डः तस्स कुंभगारस्त । " मा०म०१ अ.। पम्पया पणवीस गोयमा उच्चत्तेणं पाता । स. २५ बेह-बेध-jor बेधनं बेधः। विशेशकुन्ताऽऽविनाशनेण भेदने, सम० । सम्बे विगं बहषेयपब्वया उधं उच्चचेणं | स.११ मत। कीलिकाऽऽदिभिर्नासिकाऽऽविवेधने, आव. पसत्ता ।.१... सम । दर्श०। भाव ४० रन्धोत्पादने, धर्मानुषेधे, वर्धवेधे घूतविशेषे, सूत्र १श्रु०६०। पेमार-ताब्याट-म० । वैतात्यगिरिनाथदेवनिवासाद् वै. बेहाइय-वेधातीत-म.बेधी धर्मानुबेधस्तस्मादतीतम् । भ. तात्परम् । था. ठा. १ उ. । सर्वेषां बताख्यानां धर्मप्रधाने, "बेहाइयं च णो षए । " बेधो-धर्मानुषेधः, स्वनामपातेहरेस्था० ठा। तस्मादतीतमधर्मप्रधान बचो नो वदेत् । यदि बा-बेध इति बेईदिय-दीन्द्रिय-० । जीपभेदे, उत्तः । वर्धवेदो घूतविशेषः , तद्गतं वचनमपि नो बदेदास्तां ता. ताताब जीन्द्रियवक्तव्यतां प्रतिपिपादयिषुराह- यत्क्रीडनमिति । सूत्र०१४०६०। बेईदिया जीवा, दुबिहा ते पत्तिया। बेहिय-दैषिक-न० । पेशीसंपादनेन द्वैधीभावकरयोग्ये, द. पजत्तयमपमता, तेर्सि मेये सुणेह मे । १२६ । श०७० भाचा। किमियो सोमंगला वेष, अलमा माइवाइया । द्वयाहिक-त्रि० । द्वाभ्यामहोभ्यां जाते, ज्यो०२ पाए। पासीय सिप्पीया, संखा संखणगा तहा ॥ १२७॥ बोह-देशी-चुके.देना०६ वर्ग १६ गाथा . पोषाणुनपा चेव, तहेव य बराडगा। बाद-देशी-मुस्खमित्यर्थे, दे० ना० ६ वर्ग RE गाथा। नलगा जालगाव, चंदणा य तहेव य ।। १२८।। बौदि-बोन्दि-स्त्री० । शरीरे, औ०। स्था० । तं० । बोम्तिः, त. इति दिया एप, गहा एवमायभो । नु, शरीरमिति पर्यायाः । अनु० प्रश्न | हासभा पा० सोएगदेसे ते सम्बे, न सम्बत्थ वियाहिया ॥ १२६ ॥ म०। अव्यक्तावयवशरीरे, भ०१श०६ उ०। पश्चा०। प्रश्न। संतई पप्प ऽणाईया, अपज्जवसियावि य ।। काये, प्राव०५०। बौदिचिय-बोन्दिचित-पुं० । भव्यक्लावयचं शरीरं बोन्दिः , ठिई परच साईया, सपअवसियावि य ॥ १३० ॥ तया चिताः पुनला येते तथा । भ०१ श० उ०। भ. पासाई पारसेष उ, उकोसेण वियाहिया। व्यक्ताऽषयवशरीररूपतया चितेषु,भ० १० १०८ उ०। देईदियमाउठिई, अंतोमहत्तं जहन्नयं ॥ १३१ ॥ बोदिधर-बोन्दिधर-पुं० । प्रधानसुव्यक्कावयवशरीगेपेते, वं० संखिजकालमुकोसा, अंतोमुहुत्तं जहन्मयं ।। प्र०२०पाहु०। ईदियकायनितं कायं तु भमुंचयो ।। १३२ ॥ बोंदी-देशी-रूप-मुख-तनुषु, देना० ६ वर्ग ६६ गाथा। भयंतकाममफोस,भंतोमुहतं जहमयं ।। बोकड-देशी-छागे, दे ना.६ वर्ग ६६ गाथा। बेईदियनीयाणं, अंतरेयं वियाहियं ।। १३३ ।। बोकस-बोकस-पुं० । अनार्य देशभेदे, तत्र जाते म्लेच्छभेदे च । एएसि पसनो चेष, गंपभो रमफासमो। सूत्र०१ श्रु०६०प्रव० । प्रक्षा । संठाणादेसभोषाषि, विहाणाई सहस्सभो ॥ १३४॥ बोकमालिय-बोकसालिक-पुं० । तन्तुवाये, भाषा०२६०१ (रदिया यादि) नवकम् वमपि प्रायस्तथैव. न. ५०१०२ उ०। प्रदीन्द्रिपाभिक्षापाकन्या, तपा-कमयः अशुच्यादिस-बागिन-देशी-भूषिताऽऽटोपयो,०मा०६ वर्ग गाथा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy