SearchBrowseAboutContactDonate
Page Preview
Page 1338
Loading...
Download File
Download File
Page Text
________________ बाल किंचान्यत् गाहा ऊ सत्थि चरणं, पातो विभस्ते चरणा । मूलायरोहिणी खलु गामती येथे २४६ ऊugaरिसे वाले चरितं न विज्जति, जो वि य पढवावेति सेलियमा चरिता भस्सति । श्रत्र प्रतिषेधद्वारेण दृष्टान्तः जहा लोभीपण जे ति सारि पो किणाति जन्य लाभयं विष्यति तं किति च रिनातो भस्संति ते न पव्वाचेइ, जे ण भस्सति तं पव्वावेति । बालं पवावेतस्स य जम्दा इमं तवोकम्मं भस्लति | तम्हा न पश्वावेति ( १३१५ ) अभिधानराजे - उपायमधायं गाऊन तोकम् । गुणक्खयमे, जिचउदसब्बिसु ॥ २५० ॥ लहू उपार्थ गुरू अहिंदा मेडि तवकम्मं भवति । कहं पुण छवि ? भराणति । गाहा-उपायमग्याचो पासो मास छतयो । एसेव छव्बिो बी, छे सेसाण एकैकं ।। २५१ ।। मासो उद्यानो, श्रणुग्धातो २, एवं चतुमासमासादि धाताग्वातादि एवं तचोक देवि एसो चैव विहो, सेसा मूलादिया एकेका भवंति नमो गुणः, तप एव वा गुणः तपोगुणः, तपोगुणस्य लक्षणं तपोसपनेनेति मानोपलक्षितः मासिक रानः तपः । एवं चतुर्मासाच्यपि एतदेव प पोवाजने भवति न पचादिरित्यर्थः । बितियपदेण बालो पव्वाविजति 'जिएचोइसपु· वीए दिक्खति । ' अस्य व्यागया पव्वाति जिया खलु, चोहसपुत्री य जो य अइसेसी । अन्नवहारी, गच्छगए इस्थियो नाओ ।। २५२ ॥ जिणा बोदलपुत्री श्रुति सेसी वा पढवावेति । शिष्याऽऽहअहं एतेव्ववहारी जहा गच्छुगता पन्यावैति तथा मे अक्खह के वा जिणादीहिं पञ्चाविता ? श्रतो भन्नति । गाड़ा सत्था अमृतो, पण सेवे पन्नाविश्र य चोरो, छम्पासो सीह गिरिणा वि । २५३ | महाकुले यावतरे । मज्जाकारण जाते व पन्ना ॥ २५४ ॥ शास्ताका तिलकुमारोपयादित चोद सव्वविदेष सिजंभवेण श्रत्तणो पुत्तो मणगो पब्बावितो, अविसह णिमित्तं श्रतिसयद्वितेा सीह गिरिणा चोरों पन्यावितो, बालपश्चायणे इमं गच्छ्वासिकार - वसंत वि महाकुले नातीवगे । Jain Education International तेसिंदोह विदाराएं इमं वखाएं। गाहाविपुलकुले प्रत्थि बालो, छातीवर य छेनगादिमते । पादरसा वेति लाई ।। २५५ ।। बाल किंपि विवरिपरि ब तस्थ बालपडिबन्धो, जइ श्रहं एवं बालं पञ्चावेद्द तो ते पाह पुण पब्चग्रह, जति न ठर्वेति णीया वा ण इच्छति तो सह बालेण सब्वे पञ्चाविजंति बहुगुणतरं ति काउं, मात पडिबंधेख सभ्याणि अस्तु । श्रहव कस्सवि साधुस्स सय. एवम् सम्यो असिवादि नवरे बालं जीवति, न य तस्स कोचि घावारवाहओ अस्थि, ताहे सो साधू - यसवादरक्खन देउं तं बालं प्रसन्नं पुत्तं भातियं पञ्चादेता संरक्खति । गाड़ा एवं सन्नितरण वि, अजाप च पडिबंधपडिणीए । क करेमि सचिवो, जदि मे पञ्चावयह बालं ॥ २५६ ॥ सम्मदितियं वापि एवं बेव सारयेति । रोसित स्वयं बाईपा ति । अजा पडिणीपण कामातुरेण वा केण वि बाला परि भुत्ता, तस्स य समावुत्ती, तेरा डिंडिबंधो जातो, गर्भसंभवेत्यर्थः । सा य संजमत्थी न परिचयन्वा जया परस्या तया ariadesi सत्यजिते त्ति कुलगण संघक अनमि वा गच्छादिए कजे सचिवो मंत्री सो भणेज्जा-श्रहं वो तुम्हें इमं कज्जं करोमि, जइ मे इमं बालं अलक्खणं मूल या पदासा खातो ताराऽऽदिवि कोवि परिणामि, जद में हमे अणुराणाता बालपव्वज्जा । याद मादिकारयेदि गच्छवासीणं पव्त्रावियाण य तेसि इमा वडायचही गाहा भन्ते पाणे घोष सारखे वह वारये । कारणभावातो, गायन्त्रा पयत्तेयं ॥ २५७ ॥ सिद्धं महुरं रितुखमं च से भसं देति पापि सेमचुरादिदिजति रातो वि पार्थ उपेति घोष तिम्रभंगा व से फासूपणं कीरति व्यक रमेण च तेपस्सी तानिति पडिलेentssदि goवकहितेसु श्रत्थेसु पुणो सारा कज्जति असमायादिकरणं करतो दरियाई वा दिया वारिज्जति । चरणकरणेसु य णिउज्जति, सज्झायं च माहिति । 0 मिडमधुरभत्तगुणा इमे गाहासिद्धमपुरे आ पुस्सति देहिंदिया व मेहा व । सिङ्गापीडगादीया॥ २५८॥ चोदाssa - कथमायुषः पुष्टिः । श्राचार्याऽऽद्द-यथा देव. कुरकुरा क्षेत्रस्य सम्यगुत्पादयुष द ममा बालस्यग्यित्वात् दीर्घायुषः तथा रामदत्यात् पुरायुषो भवति सान पुद्गलवृद्धेः किं तु युक्तप्रासग्रहणात् क्रमेण भोगेत्यर्थः । देहस्य चाप भवति मेधावी भवति । जस्थय सो बालो णज्जति श्रमुगस्स पुत्तं ति, तत्थ गा मे नगरे देखे रज्जे वा अच्छंति, जाव महछे । जातो, साइ इहापि For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy