SearchBrowseAboutContactDonate
Page Preview
Page 1331
Loading...
Download File
Download File
Page Text
________________ ( १३०८ ) अभिधानराजेन्द्रः । बहुरस्यप्या 1 भवति यद्यपि धर्मकीर्तितानि निरुपले पतादिगुणेन स्वयं शोभाभावि तथाऽपि मिध्यात्वादिकालुष्यविगमो निर्मल दिगुणेन पयो बहु स्थितान्याश्रयगुणेन विशेषताोभन्ते तापनि मायिम्-अन्यथा भावं हानि वा कदाचन प्रतिपद्यन्ते अन्यत्र त्वन्यथाभूतभाजनस्थ पयोवदन्यथाऽपि स्युः । वृद्धास्तु व्याचक्षते यथे स्योपस्थे "संभवपथंबीरं निहितं उचितं " यस्तमित्यर्थः "दुओ उमओ संखो खरंच अडवावं तो खरंच संग परिस्वति ण य बीमति पिरा यह सोमति संहारे अमावा बहुत त्यविसारी जानकइत्यर्थः तर एवं मि - " तस्स धम्मो भवति, किसी जसो • तथा सुमारा भवह अपने दिवस्त्र असूयमेव भवति । अषा-इसी परशीद व सोमति पसदाई अडया-वयं गुजार भिक्खु बहुस्सु मयति, धम्मो किसी जसो व तसे ' मारादियं परमोद व विध श्रवा - सीलेण य सुरण य । " इति सूत्रार्थः । पुनर्वश्रुतस्तवमाह जहा से कंबोया आइले कंच सिया । , आज परे एवं इवइ बहुस्सु ।। १६ । यथा येन प्रकारेण स इति प्रतीतः काम्योजानां को अदेशोद्भवानां प्रमादश्वानां निरपट्टी भाकीर्णो म्या सशीलादिगुरिति प्रधान या किल कलभृतकुतुपनिपतनध्वनेर्न संत्रस्यति, स्याद्भवेदश्वस्तुरङ्गमो जयेन वेगेन प्रवः प्रधान एवमित्युपनये, तत ईदो अति बहुजन हितकाम्बोजा जनजाऽऽदिभिरन्यथाि साऽऽदिभिर्व एव अयं स्वाकीर्णकन्यकाश्ययत्यपि प्रवरः । इति सूत्रार्थः ॥ १६ ॥ किंचजहाssसमारूढे, सूरे दढपरकमे । उभो नंदिपोसेणं, एवं इवइ बहुस्सु ॥ १७ ॥ यथा की जात्यादिसाच्या लित आकीर्णसमारूढः सोऽपि कदाचित् कातर एव स्यादत आह-शूरवारभटो दृढो गाढः पराक्रमः शरीरसामर्थ्याssरमको यस्य स तथा (उभओ प्ति) उभयतो- वामतो, दक्षिणश्व । यद्वा श्रग्रतः पृष्ठतश्च । नम्दीघोषेण द्वादश सूर्य निनादाऽऽ स्मकेन, या आशीर्वचनानि नान्दी-जीयास्यमित्यादीनि कोलाहलमनसा ति बहुश्रुतः, किमुक्तं भवति १ - यथैवंविधः शूरो न केनचिदभिभूयते न चान्यस्तदाश्रितस्तथाऽयमपि जिन्प्रचचनतुर इप्परचादिदर्शनेऽपि जि प्रति समर्थः, उभयता दिनरजन्योः स्वाध्याय घोषरूपेण स्व चिरंजीवी येगा तमित्याद्याशीर्वचनाऽऽत्मकेन नान्दी घोषेणोपलक्षितः परतीविमितीय मानतुंना प्रत प्रत्येततोऽन्योऽपि कथयते इति दुषार्थः ॥ १७ ॥ Jain Education International बहुरसुयपूया तथा जहा करेणुपरिफि, कुंजरे सहाय " बलवंते अप्पदिए एवं व बहुस्सु ॥ १८ ॥ यथा करेणुकाभिर्हस्तिनीभिः परिकीः परिवृतो यः सत था, न पुनरेकाक्येव कुञ्जरो हस्ती षष्टियनान्यस्येति षष्टिहायनः षष्टिवर्षप्रमाणः, तस्य तावत्कालं यास्यति वर्ष बलोपचयः ततस्तदपचय इत्येवमुक्तम् अत एव क (स) बलं शरीरसामध्ये मस्यास्तीति बलवान् सन् प्रतितो भवति को नादमुखेरवि ऽर्थः १ नान्यैर्मदमुखैरपि मतः परामुखीक्रियते एवं भवति धुतः सोऽपि द्वि करेभिरिव परासरविरोधिनीभिरौत्पत्तिपादिबुद्धि भिर्विद्यामि विविधाभिर्वृतः परिदानात्यन्तस्थिरमतिः श्रत एव च बलवत्वेनाप्रतिछतो भवति, दर्शनोपभिर्वदुरप्रतिद्वन्तुं शक्यते इति षार्थः ॥ " " अन्यन्त्र जहा से तिक्खसिंगे, जायक्खंधे विराय | बसदे जुहादिवई एवं हुस्सु ॥ १६ ॥ , " , यथा स तीक्षणे निशिताग्रे शृङ्गे विषाणे यस्य स तथा, जातः अत्यन्तोपचितीभूतः स्कन्धः प्रतीत एवास्येति जातस्कन्धः समस्ताङ्गोपाङ्गोपतिरोपलक्षणं चैतत् तदुपये हि शेषाङ्गयुपचितान्येवास्य भवन्ति विराजते विशेषणराज वृषभः प्रतीतो यूथस्य ग मूहस्याधिपतिः स्वामी यूथाधिपतिः सन् एवं भवति बहुश्रुतः सोऽपि हि परपक्षभेतृतया तीक्ष्णाभ्यां स्वशा 1 परशाखाभ्यां गृहाभ्यामिति कार्यधुराधरणधौरेवतया च जातस्कन्ध इव जातस्कन्धः श्रत ए. यं च यूथस्य साध्यस्याधिपतिः तः सन् विराजते । इति सूत्रार्थः ॥ अन्यश्च जहा से तिक्खदाडे, श्रदग्गे दुप्पहंसए । सीमिया परे एवं वह बहुस्सुए ।। २० ।। यथा स तीक्ष्णा निशिता दंष्ट्राः प्रतीता एव यस्य सतीदंष्ट्रः, उदग्र उत्कटः उदप्रवयः स्थितत्वेन वा उदग्रः, अत एव दुपसप त्ति ) दुःप्रधर्ष एव दुःप्रधर्षको 5 रभिभवः सिंहः केसरी, सुगासामाररूपप्राणिनां प्रवरः प्रधानो भवति, एवं भवति बहुश्रुतः। श्रयमपि हि परपक्षभेनृतया तदष्ट्रममा प्रतिभादिगु तया च दुरभिभवः इत्यन्यतीर्थानां मृगस्यानीयानां प्रपर इति सूत्रार्थः ॥ अपरं च - जहा से वासुदेवे, संखचक्रगदाधरे । अप्प हियबले जोहे, एवं दवई वहुस्सुए ॥ २१ ॥ यथा स वासुदेवो विष्णुः शखश्च पाञ्चजन्यः चक्रं च सुदर्शनं गदा व कौमोदकी शङ्खचक्रगदास्ता धारयति बद्दशांतिधरः अप्रतिहतम् अन्यैः क्यं बलं सामर्थमस्येत्यतिबलः। किमुक्रं भवति - एकं सामर्थ्यदानन्यच्च तथाविधायोपान्त इति For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy