SearchBrowseAboutContactDonate
Page Preview
Page 1327
Loading...
Download File
Download File
Page Text
________________ ( १३०४) श्रभिधान राजेन्द्रः । बहुमाण मात भाषप्रतिबन्धः। एतस्मिन् सत्य क्षेपेणाधिकफलं श्रुतं भवति । " विषयवहुमानेसु चभंगी- एगस्स विणश्रो, - २ ० २ ० ४ ० । म बहुमायो । अवरस्त बहुमाणो ण विणश्रो । अन्नस्ल विडयो । नि० चू० १३० । वि. बहु बहुम बहुमाय-बहुमाय श्रि० कपटप्रधाने ०१०२०२४० इथ दो विविसेसोपसणत्थं इमं उदाहरणं - एगम्मि बहुमिलक्खु - बहुम्लेच्छ-त्रि० । बहुप्रत्यन्तिके, प्राचा गिरिसियो मंच को पुलियो यति भयो उपलेपणसम्म यो परिभिसे सुई अभा बुखति विषयजुत्तो, ण पुण बहुमायेण । पुर्लिंदो पुण तम्मि लिये भावडिवो गशोदपण राहावेति, राहविऊणं उपविट्ठो सियोय तेण समं झालावका अत्यति अन्याय ते सि भयो सुते परिपरिऊण उपलखो परोधक सियो, जो परिसेण उरण समंतेसिस सियो भवति। एसो मे बहुमान पुणो न तथा अन्नया व अच्छीणि उपकाणिऊण अस्थ सियो घणो व भागंतुं रडियमुयतो पुलियों व भागप्रो. लिसन इति राम्रो व्यं मेरा उपखणित्ता सिवस्स लाए । तम्रो सिवेण बंभणों पतियो व पाणमंतेषु विराम्रो हुदो वि कायव्याणि । " दश० ३ ० । मंखितम्रो 1 Jain Education International बहुल वगस्स लापति। बंभणा पतीतो । तस्स बंभणस्स भती पु. दिसमायो एवं नाम भी बहुमा काय तुमं पुखता गया व प्रीणि उपविजण अथ सियो आगो पुलि स भत्ति बहुमानयोर्विशेष इत्थम् - 1 बहुमा मति भई नो भीए वि माये घर लहुया । गिरिकिरे सिव मरुयो, मतीऍ पुलिंदो माये ॥१४॥ बहुहा माणणं बहुमाणो, सो य बहुमाणो णाणाइसंकाय पो भवति भी बहुमा को मतिमा पिसेसोभति महाप्रभु डाउंडपाणाऽऽसम्पदाम्हणाऽऽदीहिं सेवा माला भती भवति । गुणइंसल चरिततषविणय पभावणा तिरंजित जो रस पीतिपधि सो बहुमायो भ बिगो कायाको बहुमायो तत्पदममंगे बासुदेवपाल ि संयो] या शयने गोमो कविला कालोपरि आणि हुमणार्य प्रणीयणा रोचक तिजमा भक्ति गाहा" जन्य बहुबरियारा ००१०२० मोतीये. या भतीय पशुमा भतिम्रो 'बहुकारो का भगतिमा मनमाया पाहुनदिन प्रभूतेविमोचने ०१ मा०द्वार बहुरूव- बहुरूप-1 -जि० । नानारूपे नानारूपधरे साधी, महा 1 बहुराया देशी खगपारायाम् ३० ना० ६ वर्ग २१ गाथा | बहुराना देशी- शिवायाम दे०जा०] [६] वर्ग १ गाथा । ४ ० । (पथज्जा' शब्देऽस्मिन्नेय भागे ७६७ पृष्ठे वक् व्यता गता ) या कति चउलहुया । अवा- भक्ति ण करेंति बहुमाण कति व दोसा अयंति सिरास्वं उदाहरणं भणति मोरगिरी ग्राम पोत मि यो पुतिप्रति बंब बादि कार्य पचय उच्च करोति। पुलि पारवजयंति मो. मिण पंडिलायं च करे। अलया बंभणेण मलाघ सहां सुखी परिवरिक जहा भूनं पातं बहुरूपा स्त्री० भूतेन्द्रस्य भूतराजस्य सुयामहिष्याम् स्था० ४ १००० (पूर कथा 'अगमहिली ' शब्दे प्रथमभागे १७१ पृष्ठे उक्ता । ) बहुरोग (यू ) - बहुरोगिन् पुं० । चिरकालं बहुभिर्वा रोगैरभि सो भूवे. दश० १० अ० । सदर जो परिसे बहुमुल- बहुमूल्य - त्रि० । बहु प्रभूतं धनं द्रव्यं मूल्यं येषां तानि महायेषु श्र० बहु-वधूमुख० दीर्घस्य मिथो वृतौ ॥१४॥ इति दीर्घस्य इयः बधूयमे प्रा० १ पाद ०० ६ वर्ग ६२ गाथा । परिमारू उत्त० १ ० । प्रभूते. तं० । बहुरहुर 'बहू' इति याते वरजस्तुषादिकं यस्ति बहुज २ ० १ ० १ अ०१० । पहु, आचा० २ ० १ चू० १ ० ६४० । प्रभूते कर्मणि प्रश्न हा बहुमानकर्मणि बहुपा बहुप्रभाऽऽदिषु रते आचा १०५०१ उ० बहुसावचाऽऽरम्सले ०२ अधि० बहुषु सम वस्तुत्पत्तिमधिकृत्य रताः सहा बहुरताः। दीर्घकाले द्रव्य प्रसूतिप्ररूपिषु जमालिप्रपतितनिवेषु प्र०म० १० बहुष्वेव समयेषु क्रिया निष्पत्तिरित्येवमसद्भावं प्रतिपन्नेषु, उत० अ० बहुभिरेव समः कार्य किस मयेनेत्येवंविधादिषु जातिमतानुसारिषु औ० विशे०। ( बहुरता जमालेः कशेपपन्नाः अत्र भाषार्थस्तावरक थानकाइवसेयः तच जमालि शब्दे चतुर्थभाग १४०६ पृष्ठे ) " बहुव बहुव-पुं । भूरिशब्दे प्रभूततरयशसि दशा अ० । स० । , हु०या रा० प्रचुरे प्रश्न० १ भा , द्वार रा० संधा। सूत्र० स्था० शा० । अनुपरते, स्था० ४] ठा० १ ७० प्रश्न० । ज्ञा० । बहुराष्यार्थे, रा० प्र० अनेकप्रकारे, प्रा० म० १ ० । घने औ० । For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy