SearchBrowseAboutContactDonate
Page Preview
Page 1325
Loading...
Download File
Download File
Page Text
________________ ( १३०२ ) अभिधान राजेन्द्रः । बहुपुत्तिया ही तेहि बहूहिं दारगेहि य दारियाहि य कुमारेहि य कुमारियाहि य- डिंभ एहि य डिंभियाहि य अप्पेगइएहिं उत्तासेज्जा एहि य अध्येगइएहिं थणयाएहिं अवेगइएहिं पीणगपाए अप्पेगइएहिं परंगण एहिं अप्पेगइए हिं परकममाणेहिं अप्पेगइएहिं पक्खोलणएहिं अप्पेगर एहिं पूर्ण माहिं अप्पेगइएहिं खीरं मग्गमाहि अप्पेगइएहिं तेल्लं मग्गमाणेहिं अप्पे गइएहिं खि लणयं मग्गमाणेहिं अप्पेगइएहिं खअं मग्गमाणेहिं अप्पे गइएहिं कूरं मग्गमाणेहिं पाणियं मग्गमाणेहिं इसमाणेहिं रूसमाणेहिं अक्को सेमाणेहिं अकुम्ममा खेहिं हणमाहिं उम्मगाहिं विपलायमाणेहिं अणुगममाणेहिं शेयमाणेहिं कंदमाणेहिं विलत्रमाणेहिं कूयमाणेहिं उब्लूयमाणेहिं निद्दायमाणेहिं णिग्वायमाणेहिं पलबमाणेहिं इहट्टमाणेहिं बममाणेहिं छदमाणेहिं सुत्तमाणे हिं सुतपुरीसवमियसुलित्ते। वलित्ता मइलवसणपुण्वडा० जाव असुई वीच्छा परमगंधा जो संचाएर रट्ठकूडेणं सद्धिविलाई भोग भोगाई भुंजमाणी विहरित्तए । तते णं तीसे सोमाए माइणीए अभया कयाई पुव्वरत्तावरतकालसमयसि कुटुंबजागरियं जागरमाणीए अयमेयारू ० जाव समुपज्जित्था एवं खलु अहं इमेहिं बहूहिं दारंगेहि य ०जाव डिंभयादि य अप्पेगइरहिं उत्ताणिजएहि य ०जाव अप्पेगइएहिं सुत्तमाणेहिं दुज्जाएहिं दुखविभग्गेहिं एगप्पहारपडिएहिं जेणं मुत्तपुसं वमियं सुलित्तोवलित्ता जाव परमदुब्भिगंधा नो संचामि रट्ठकूडेणं सद्धिं जाव विहरित्तए, तं धन्नाश्रोताओ अम्मयाओ ०जाव जीवियफले, जो गं वंझाश्रो णं भवियाश्यो अवियाश्रो राम्रो जाणुकोप्परमायाश्र सुरभिसुगंध गंधियाओ विउलाई माणुस्सगाई भोगाई भुंजमाखीश्रो विहरति अहं णं अधन्ना अपुन्ना नो संचाएमि रटुकुडेणं सद्धिं विजलाई ०जाव विहरित्तए । वे काले ते समएयं सुब्वयाश्रो नाम भजाम्रो इरियासमियाओ •जाव बहुपरिवाराम पुत्राणुपुत्रि जेव विभेले संनिवेसे महापडिरूपं उग्गहं ०जाब बिहरंति । तते णं तासि सुब्बयाणं प्रञ्जाणं एगे संघाडए विभेलसभि बेसे उच्चानीय ०जाव श्रढमाणे रहुकूटस्स गिहं अणुपविद्वे । तते यं सा सोपा माहणी ताम्रो प्रजाश्रो एजमाणीओ पासति, पासइत्ता हट्टतुट्ठ| खिप्पामेव असणा श्रन्धुद्वेति, अन्धुद्वेता सतट्ठपया अणुगच्छति, अयुगछत्ता बंद, नमसइ, वंदित्ता नर्मसित्ता विजलेणं असणपाणखाइमसाइमेणं पडिला भित्ता एवं वयासी एवं खलु | Jain Education International For Private बहुपुत्तिया अहं अज्जाओ रट्ठकूडेणं सार्द्ध विउलाई० जाव संवच्छरे संवच्छरे जुगलं पयायामि सोलसहिं संच्छरेहिं बत्तीसं दारगरूचे पयाया, तते णं श्रहं तेहिं बहूहिं दारएहि य ० जाव डिभियाहि य अप्पेगइएहिं उत्ता सेज्जा एहिं० जान सुत्तमाणेहिं दुज्जातेहिं ०जाब नो संचामि विहरितए, तमिच्छामि अन्जाओ तुम्हं अंतिए धम्मं निसामित्तए । तते ताओ जाओ सोमाए माइणीए विचित्तं ०जाव केवलिपन्नत्तं धम्मं परिकर्हेति । तते गं सा सोमा माहणी तासिं जाणं अंतिए धम्मं सोचा निसम्म हड्डा ०जाव यहिया ताओ जाओ बंदर, नमसर, वंदित्ता नर्मसित्ता एवं बयासी - सद्दद्दामि यं अजाओ निग्गंथं पावयणं जान अन्भुट्ठेमणं अज्जाओ निग्गंयं पावयणं, एवमेयं जाओ जाव से जहयं तुम्भे वयह जं नवरं अज्जाओ रट्ठकूडं श्रपुच्छामि तते गं महं देवापियाखं अंतिए मुंडा ०जान पव्वयामि । महासुहं देवाणुप्पिए ! मा परिबंध करेह । तते यं सा सोमा माहणी ताओ अज्जाओ बंदर, नमसह, वंदित्ता नर्मसित्ता पडिविसज्जेति । तते खं सासोमा माइणी जेणेव रट्ठकूडे तेणेव उवागता करतल ० एवं बयासी एवं खलु मए देवापिया । अज्जाणं अंतिए धम्मं निसंते, सेविय गं धम्मे इच्छ्रिते० जाव अभिरूविते, तते गं हं देवाप्पिया ! तुमेहिं अन्भन्नाया सुन्त्रयाणं अज्जायं ० जाव पव्वइत्तए । तते से रक सोमं माह िएवं बायासी मा गं तुमं देवाप्पिए । इदाणिं मुंडा भविता जाव पव्वयाहि, मुंजाहि ताव देवापिए ! मए सद्धिं विउलाई भोगभोगाई, ततो पच्छा त्तभोई सुब्बयाणं अज्जाणं अंतिए मुंडा ०जाव पव्वयाहि । तसे यं सा सोमा माहणी रटूकूडस्स एयमहं पडिसुखेति । तते सासोमा माइणी रहाया ०जाव सरीरा चेडियाचकवालपरिकिष्णा साओ गिहाओ पडिनिक्खमति, विभेलसन्निवे मज्कं मज्झेणं जेणेव सुब्बयाणं भज्जाणं उवस्सए तेणेव उवागच्छ, उवागच्छित्ता सुन्याओ जावंदर, नस, पज्जुवासइ । तते गं ताम्रो सुनयाश्रो अजाओ सोमाए विचित्तं केवलिपन्नत्तं धम्मं परि• • कहेति, जहा जीवा बुज्यंति, तते णं सा सोमा माइणी सुब्ब याणं अज्जाणं अंतिए० जाव दुवालसविहं सावगधम्मं परिवज्जइ, पडिवजित्ता सुव्वयाओ अजाओ वंदर, नमंसइ, वंदिता नर्मसित्ता जामेव दिसिं पाउन्भूया तामेव दिसिं प डिगता । तते गं सा सोमा माहणी समणोवासिया जाया अभिगत जाव अप्पाणं भावेमाणी विहरति । तते यं ताभ सुव्वयाश्रो अजाओ अदा कयापि त्रिभेलाभो सन्निवेसा Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy