SearchBrowseAboutContactDonate
Page Preview
Page 1314
Loading...
Download File
Download File
Page Text
________________ बला ( १२६१ ) अभिधान राजेन्द्रः । श्रवणाभावेऽप्यस्या उक्तशुश्रूषाया भावे पुनः ध्रुवो नि श्चितः कर्मक्षयः । अतोऽन्वयव्यतिरेकाभ्यामियमेव प्रधानफलकारण मिति भावः ॥ १४ ॥ इवात् स्यादुपायेषु कौशलम् । उद्यमाने तरौ दृष्टा, पयः सेकेन पीनता ।। १५ । योगा योगेति) बलायामपादम्यत्र चापागा 33स्भे उपायेषु योगसाधनेषु कौशलं दक्षवं भवति उन तरमतिवृद्धियोगादिति भावः । उन्यमाने नरौ पयः से केन पीता रहा, तद्वदिह। ऽप्यछेयमतिपीन लक्षप्रमु पायकौशलं स्वात् अन्यथा पूर्णपय रोरिव प्रकृतानुष्ठानस्य कार्थमेवा कौशलक्ष स्यादि ति भावः ॥ १५ ॥ द्वा० २२ द्वा० । बलायां दृष्ट ढं दर्श स्थिरासनं परमाशुश्रूषायोग स्थिरचिनया योगसाधनोपायकोशलं व भवति । ५० १ अधि० । यो०बि० । बलागा- बलाकाखी विसकण्टिकायाम् प्रश्न० १५० द्वार। अनु० । प्रज्ञा०| "उम्र निच्त्रल शिष्फंदा, भिसिणीमिरेटर बलाया मिलमरगाच-पा 39 संखसुति व्व ॥ १ ॥ प्रा० २ पाद । बलाणग- बलानक- न० । द्वारे, नि०यू०८ उ० । बलामोडी - देशी । हठे, "हृढो य मड्डा बलामोडी । " पाइ० ना० १७४ गाथा । बलात्कारे, दे० ना० ६ वर्ग ६५ नाथा । बलावल विवाग्य-बलाबलविचारण- न०यलं शक्तिः स्व स्य परस्य वायक्षेत्र का समापकृतं सामयमतम तथैव तयोचारणं पर्यालोचनम्। बलाबल परिक्षाने प० ब शक्तिः, स्वस्य परस्य पाद्रयक्षेत्र कालभावकृतं सामर्थ्यम् । अलमपि तयोर्विचार पर्यालोचन बलाबलपरिक्षाने हि सर्वः सफल आरम्भः अभ्यथा तु विपर्ययः । यदाह स्थाने समतां शक्त्या व्यायामे वृद्धिङ्गिनाम्। अयथावल मारम्भो, निदानं क्षयसंपदः ॥ १ ॥ " इति । श्रत एव च पठ्यते कः कालः कानि मित्राणि, को देशः कौ मी बाई का य मे शक्तिरिति विग्यं मुद्द मुँहुः ॥ १ ॥ " इति । ध० १ अधि० । बलाभियोग-बलाभियोग- पुं० । बलं हठप्रयोगस्तेनाभियो. गः । ध० २ अधि० । बलात्कारेण नियोजने, आ०म० १०] राजयतिरिकस्य बलवत्पारण्डवस्य नियोगे संयमयोगेभ्यां मनव्रतपरिणतानां व्रतिनां मरणे, स०१७ सम० । उपा० १ अ० अ०म० । बलायमरण दलवन्पर-म० बलन्मरणमाह संजोगविसमा पति ने तं बार तु (२४ ) संयमयोगाः संयमव्यापारास्तैस्तेषु वा विषण्णाः संयमयो. गविषणाः, अतिदुश्वर तपश्चरणमाचरतुमक्षमा धनं व कुलखिया ममन्तः कथञ्चिदस्माकमितः कष्टानुष्ठानात् मुर्भिवतु इति चिन्तयन्तो म्रियन्ते ये च तद्वः नवतां संयमानुष्ठानान्निवर्तमानानां मरणं बलवन्नरणं. तुशब्दो विशेषणार्थः, भग्नवत परियतीनां वतिनामेवैतदिति विशेषय Jain Education International बलि रूपये - संयमपगानामेवासंभवात् कथं द्विपाद भावे च कथं तदिति ? प्र० १५७ द्वार | बलाइग-बलाहक- पुं० । शरत्कालभाघिनि मेघे, आ० म० १ श्र० । जी० रा० ॥ भ० । ज्ञा० । बलाहगा बलाहका श्री० जम्बूदीपे विद्युत्कारप येते स्वस्तिक फूटवासिन्य दिक्कुमार्याम् स्था० २ ठा० १ उ० । श्रधोलोकवासिन्यां दिक्कुमारी महत्तरिकायाम्, स्थान ८ ठाव ऊर्ध्वलोकवासिन्यां दिक्कुमारी महत्तरिकायाम्, जं० ५ वक्ष० । ० म० ति० प्रा० चू० प्रा० क० । लाइप बलाहक पुं० मेथे "अम्मा जी बला हया जलदरा य जीमूश्रा । " पाइन्ना० २७ गाथा । वलि बलि पुं० "पाचा खियाम् ॥ १३५॥ इति प्राकृते वा स्त्रीत्वम् । प्रा० १ पाद । देवतानामुपहारे. शा० १ श्रु० ६ श्र० । प्रश्न० । पञ्चा० । बलि करेंति ।' नगरबलिपति विपन्तीत्यर्थः यदि कुन्ती ति । सूत्र० १० ५०२ उ० 'बलि किज्जउ सुश्रणस्सु ।" प्रा० ४ पाद । श्रौत्तर हाणामसुर कुमाराणां राजाने, प्रा०] [२] पाइबलिस वायविदस्त सामाणि साहसी पता" पोरीदीच्यामसुर कुमार निकाय, स० ६० सम० | जी० । स्था० । श्रा०म० (अस्योत्पात पर्वतः उपाय' शब्दे द्वितीयभागे ८३७ पृष्ठे उक्तः ) बलिस्सां परोपरखो सोमस्य एवं चैत्र नहा चमरस्स लोपपाला ते मे पलिस व स्था० १० डा० । - F कहि ये मंते ! बलिस बहरोष शिंदस्स बहशेयरो सभा सुम्मा पछता ? गोगमा इव जंबुद्दी वे दी वे मंदरस पव्वस्व उत्तरेण विरिषमसंखेने महेब च मरस्स बजाव बायालीसं जोअणसहस्सा उग्गाहिता, एत्य खं बलिस्स बइरोयदिस्स बइरोयणस्स रुपगंदे णामं उष्पापपब्व पाने सत्तर सए कबीसजोयस एवं परिमाणं जहेव तिगिच्छिकूडगस्स पासायवडिंसगस्स वि तं चैव पमाणं सीहासणं सपरिवारं बलिस्स परिवारेणं अट्ठो तहेव, णवरं रुदिप्पभाई सेवा बलिचंचारायाणी प्र मेसि च ० जात्र णिचे रुयगिंदस्स णं उपायपव्वयस्स उत्तरेणं छोडिसए तहेव जात्र चतालीगं जोधणमस्या उग्गादिचा, एस्य णं बलिस्म बड़रोयदिस्त बइरोयग्सस्स बलिचंचा यामं रायहाणी पछता, एगं जोअ सय सहस्सं पमाणं तदेव० जाव बलिपेटिस उपाओ जान भायरक्सा सम्बं तदेव रिवसेसं, णवरं साइरेगं सागरोवमं ठिई पत्ता, सेसं तं चैत्र ० जा बली बइरोयदेि बली, सेव भंते ! भंते ! ति • जाव विहरद्द ।।... ० For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy