SearchBrowseAboutContactDonate
Page Preview
Page 1306
Loading...
Download File
Download File
Page Text
________________ (१२८३) बनसणा अभिधानराजेन्डः। बनसेगा "गाविभूषिता नन्दि-कलिना वृषभूषिता । यत्पौषधान्मृतःप्राक तत् , बस्तोऽद्यापि तदाख्यया ॥२४॥ शम्भोर्मूर्ति रिवात्रास्ति, पुरी वाराणसी वरा॥१॥ ब्रह्मसेन इति श्रुत्वा, प्रणिरस्य पुन निम् । दारिद्रय मुद्रितसत्र, ब्रह्मसेनोऽभवद्वणिक । पौषधवतमादाय. धन्यं मन्यो ययौ गृहम् ॥ २६ ॥ यशोमती च तत्पत्नी, सोऽग्यदाभाद् बहिः पुरात् ॥ २॥ ततः प्रभृति स श्रेष्ठी, सुखेन प्राप्तजीविकः। भन्यानां धर्म माख्यान्तं दृष्ट्वोद्यानगतं मुनिम् । कियत्कालमतीयाय, कुर्वाणं पौषधवतम् ॥२७॥ प्रणम्य मुखतः श्रेष्ठी, निषसाद तदन्तिके ॥ ३ ॥ अन्यदा तत्पुराधीशे, मृतेऽकस्मादपुत्रिणि । मुनिराख्यदहो भन्याः, यावजीवोऽयमेजति । पुरेऽरिभिर्भज्यमाने, श्रेष्ठयसौ शस्तमानुषः ॥२८॥ तावदाहारमादत्ते. तावत् कर्माणि चार्जयेत् ॥४॥ गत्वा मगधदेशेषु, ग्रामे प्रत्यन्तवर्तिनि । ततोऽप्यनन्तदुःखानि, सहते दुःसहान्यसौ। कस्मिन्नाजीविकादेतो-रध्युवास विधेर्वशात् ॥ २६॥ तस्मासुखैषिणाऽऽहार-गृद्धिस्त्याज्या मनीषिणा ॥५॥ एकदा स तु संप्राप्त. चतुर्मासकपर्वणि । श्रेष्ठयूचेऽदिशक्योऽय-मुपदेशः प्रभो ! ननु । धर्मानुष्ठानकरणे. लालसो ध्यानवानिति ॥ ३०॥ मुनिः प्रोचे गृहस्थाना-मस्ति भोः! पौषधवनम् ॥६॥ अहो ! मे हीनपुण्यत्व-महो! मे विधिवक्रता । तपाऽहाराणसत्कारा-ब्रह्मव्यापारवर्जनम् । यदई न्यपतं स्थाने, साधुमाधमिकोज्झिते ॥ ३१॥ देशतः सर्वतो वाऽपि, कर्तव्यं द्विविधं त्रिधा ॥ ७॥ अभविष्यदई चैत्य-मत्र चेत्तत्तदा मुदा। यावत्कालमिदं धन्यो, विभर्ति श्रावको व्रतम् । विधिसारमवन्दिप्ये, द्रव्यतो भावतोऽपि च ॥ ३२॥ तावत्कालं स विशेयो, यस्याचारानुपालकः॥८॥ गुरवोऽप्यभविष्यश्चे-दत्र सर्वत्र निःस्पृहाः। श्रुत्वेत्यत्रान्तरे कश्चि-छाद्धःक्षेमङ्कराभिधः। अदास्यं द्वादशावते, वन्दनं तत्तदंहिषु॥३३॥ बभाषे पौषधाऽऽख्येन, व्रतेनानेन म कृतम् ॥६॥ एवं विचिन्त्य स श्रेष्ठी, श्रेष्ठधीहकोणके। श्रेष्ठयूनेऽथ मुनि नत्वा, किं विद्वेषोऽस्य पौषधे?। स्वाऽऽयत्तं पौषधं चक्रे, कर्मव्याधिसदौषधम् ॥ ३४॥ प्रकृत्या भद्रकस्थाऽपि, जातस्य श्रावके कुले ॥१०॥ इतश्च तद्गृहे नित्यं. क्रयविक्रयणच्छलात् । मुनिः स्माऽऽह भवादस्मात् तृतीयेऽयं भवेऽभवत्। चत्वारः पुरुषाः केचि-निषेदुर्दुएबुद्धयः ॥ ३५॥ नगर्यो किल कौशाम्ब्यां, क्षेमदेवाभिधो वणिक । २१॥ ततश्च तैनीता, श्रेष्ठिनः पौषधक्षणः। भ्रातरौ तन चाऽभूतां, महेभ्यो श्रावकोत्तम।। सब्रह्मा ब्रह्मसेनोऽपि, कालेऽस्वाप्सीयथाविधि ॥ ३६॥ जिनदेवाभिधो ज्येष्ठो, धनदेवः कनिष्ठकः ॥ १२॥ निशीथप्रहरादूई, तस्मिन् सुप्तेऽथ ते नराः । कुटुम्बभारमारोष्य, जिनदेवोऽन्यदाऽनुजे । प्रविश्य तत्र खात्रेणाss-रेभिरे मोषितुं गृहम् ॥ ३७॥ पौषधं पौषधागारे, प्रत्यहं विधिना व्यधात् ॥१३॥ प्रवुद्धः श्रेष्ठ्यथो गेहं, मुष्यमाणं विदधपि । अन्यदा पौषधस्थस्य, तस्योत्पेदेऽवधिस्ततः । मनागपि शुभध्याना-नाचालीवालाचलः ॥ ३८॥ मात्या झानोपयोगेन सोऽवादीदनुजं यथा ॥ १४ ॥ संवेगातिशयात्सोऽनु-शिधिमित्यात्मनो ददौ । वत्सावशिष्टमायुस्ते, नूनं जाने दिनान् दश । रे जीव ! धनधान्याऽऽदौ, मा मुहः सर्वथा यतः ॥ ३॥ विधेहि बान्धव स्वार्थ सावधानमना भृशम् ॥१५॥ एतद् माहामनित्यं च, तुच्छं बातुच्छतुःखदम् । धनदेवस्ततः कृत्वा, चैत्ये पूजां गरीयसीम् । एतस्माद्विपरीते तु, धर्मे वित्तं रदं कुरु ॥४॥ दवा दानं च दीनाना-मदीनो निनिदानकम् ॥ १६ ॥ भुत्वत्यारमानुशिष्टिं ते, तस्कराः श्रेष्ठिनो मुखात् । संघं च क्षमयित्वाऽसौ, विधायानशनं सुधीः । • एवं विभावयामासु र्भावनां भवनाशिनीम् ॥४१॥ तृणमस्तारके तस्थौ, स्वाध्यायध्यानतत्परः ॥१७॥ धन्योऽयमेव येनासौ, स्वस्यापि स्वस्य निःस्पृहः । क्षेमदेवोऽथ तत्रैव-मूचे भो भोः! कथं भवेत् । अधम्या वयमेवैके, ये परार्थ जिहीर्षवः ॥ ४२ ॥ गृहस्थस्य ससंगत्वा-दवधिज्ञानमीरशम् ॥ १८॥ ततश्च लघुकर्मत्वा-जातिस्मृतिमवाप्य ते। अथैतदपि चेत् सत्यं, भवेद्भदं ततो भृशम् । सर्वेऽपि देवतादत्त-लिङ्गा प्राददिरे व्रतम् ॥४३॥ ग्रहीये पौषधं शान-भानोः पूर्वाचलोपमम् ॥ १६ ॥ अथोदयमिते सूर्य, श्रेष्ठथकस्माद् विलोक्य तान् । धनदेवोऽथ तत्राह्नि, स्मरन् पञ्चनमस्क्रियाम् । नत्वाऽप्राक्षीरिकमेतद्वः, पूर्वापविरोधकत् ? ॥४४॥ विपद्य द्वादशे कल्पे, इन्द्रसामानिकोऽजनि ॥२०॥ ततः सुपुण्यकारुण्या-वनयो मुनयोऽभ्यधुः। कलेवरस्य तस्थाऽऽशु, यथा संनिहितामरैः। अत्रास्ति वास्तवधीभि-याप्त। तुरुमिणी पुरी॥४५॥ गधाम्बुपुष्पवृष्ट्याद्यैश्चक्रे तुष्टैर्महामहः ॥ २१ ॥ तस्यामश्यामलस्वान्ताः, केशारिद्विजसूनवः । क्षेमदेवोऽपि वीक्ष्यैत-दीषच्छद्धालुतां दधत् । आसन्नाऽऽसन्नकल्याणा-श्चत्वारो विप्रपुङ्गवाः॥४६॥ पौषधं प्रायशश्चक्रे. धर्मकामो यदा तदा ॥२२॥ पितर्युपरते स्तोक-शोकशङ्कनिपीडिताः। कृत्वाऽऽषाढवतुर्मासे, सोऽन्यदा पौषधवतम्। ते निर्ययुर्भवोद्विग्ना-स्तीर्थदर्शनकाम्यया ॥४७॥ तपस्विन्यां तपस्ताप-दुत डानों व्यचिन्तयत् ॥ २३ ॥ अदाशुः पथि गच्छन्तो, मुनिमेकं शुदादिभिः। अहो ! दुःखमहो! दुःखं, सुत्तृधर्माऽदिसंभवम् । मूच्छौं गतं ततो भक्त्या, तं सजीचक्रिरे क्षणात् ।। एवमााऽतिवर्याऽसौ. पौषध हि ततो मृतः ॥ २४ ॥ सकर्णा धर्ममाकरर्य, तत्पावें जगृहुर्वतम् । व्यन्तरेषु सुरो भूत्वा, सोऽभूत् क्षेपङ्करो खयम् । विहरन्तः समं तेन, पेछुः पूर्वगताऽऽद्यपि ॥ ४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy