SearchBrowseAboutContactDonate
Page Preview
Page 1302
Loading...
Download File
Download File
Page Text
________________ (-१२७१) बंमदत्त अनिधानराजेन्धः। बंभदत्त त्सितं शरीरं शरीरकमनयोस्तु विशेषणसमासः 1 (से) तस्य | हस्तिनागपुरे (चित्ता इति) श्राकारोऽलाक्षणिका, हे चित्र। भवान्तरमतस्य सम्बन्धि चीयन्ते मृतकदइनाय इन्धना. चित्रनामन् मुने! दृष्ट्वा नरपति सनत्कुमारनामानं चतुर्थचक्र न्यस्यामिति चितिः काष्ठरचनाऽऽस्मिका, तस्यां गतं स्थि. वर्तिनं महर्द्धिकं सातिशयसंपदं कामभोगेषूक्तरूपेषु गृद्धेनाs. तं चितियतं दग्भ्वा, तुः पूरणे, पावकेनामिना भार्या च पु- भिकालावता निदानं जन्मान्तरे भोगाइशंसात्मकमशुभम. त्रोऽपि च हातवश्व दातारमभिलषितवस्तुसम्पादयिता. शुभाऽनुवन्धि कृतं निर्वतितमिति ॥२८॥ कदाचित्तत्र कृतेऽपि रमन्यत्.अनुसंझामन्युषसर्पम्ति,ते दिगृहमनेनावरुद्धमास्त ततः प्रतिक्रान्तः स्यादत आह-(तस्स त्ति) सुश्यत्ययेन इति तद्वहिनिष्कास्य जनलज्जाऽऽविना च भस्मसात्क- तस्मानिदानात् (मे) ममाप्रतिक्रान्तस्याप्रतिनिवृसस्य, तदा स्य कृत्वा च खौकिकन्याम्याक्रन्द्य च कतिचिहिनानि | हि स्वया बहुधोच्यमाने ऽपि न मचेतसः प्रत्यावृत्तिरभूदि. पुनः स्वायतत्परतया तथाविधमन्यमेवाऽनुवतन्ते न तु त. तीटमेतारशमनम्तरवक्ष्यमाण रूपं फलं काये। यत् कारागा स्प्रवृत्तिमपि पृच्छन्ति, प्रास्तां तदनुगमनमित्यभिप्राय इति त्याह-(जाणमाणो वि त्ति ) प्राकृतरवाजानन्नप्पवयु. सूत्रद्वयाऽर्थः। किंच ध्यमानोऽपि यदहं धर्म धुनधर्माऽऽदिकं, कामभोगेषु सू. उपणिज्जइ जीवियमप्पभायं, ञ्छितो गृद्धस्तदेतत्कामभोगेषु मुर्छनं मम निदानकर्मणः फलम् , अन्यथा हिशानस्य फलं विरतिरिति कथं न जा. वमं जरा हरइ नरस्स राय।। नतोऽपि धर्माऽनुष्ठानावाप्तिः स्यादिति भावः। इति सूत्र पंचालराया ! वयचं मुणाहि, द्वयाऽर्थः। मा कासि कम्माणि महालयाणि ॥ २६ ॥ पुननिदानफल मेवोदाहरणतो दर्शयितुमाहउपनीयते दौक्यते प्रकमात् मृत्यवे तथाविधकर्मभिर्जी नागो जहा पंकजलाऽवसमो, वितमायुरप्रमादं प्रमादं विनैव, भावीचिमरणतो निरन्तरमि दहें थलं नाभिसमेइ तीरं। स्यभिप्रायः, सत्यपि च जीविते वर्ण सुस्निग्धच्छायाऽऽरमकं जरा विश्रसाहरत्यपनयति नरस्य मनुष्यस्य राजन् ! चक्रव एवं वयं कामगुणेसु गिद्धा, तिन् यतवमतः पञ्चालराज!.पश्चालमण्डलोद्भवनृपते!. व ण भिक्खुणो मग्गमणुव्बयामो ॥३०॥ चनं वाक्यं शृण्वाकर्षय,किं तत्?-मा कार्षीः,कानि?-कर्मा. नागो हस्ती . यथेति दृष्टान्तोपदर्शकः, पप्रधानं जलं प. रायसदारम्भरूपाणि (महालयाणि ति) अतिशयमहान्ति जलं यत्कलमित्युच्यते , तत्रावसनो निमग्नः पङ्कजलामहाम्बाऽऽलयः कोऽऽश्लेषो येषु तानि, उभयत्र पञ्चेन्द्रिय वसन्नः सत् दृष्ट्वाऽवलोक्य स्थलं जलविकलभूतलं (न) ग्यपरोपणकुणिमभक्षणाऽऽदीनीति सूत्राऽर्थः। नैवाभिसमेति प्राप्नोति तीरं पारमपेर्गम्यमानत्वासीरमप्या. एवं मुनिनोक्ने नृपतिराह स्तां स्थलमिति भावः । इत्येवंविधनागवत् , चयमिअहं पि जाणामि जहेह साहू!, त्यात्मनिर्देशे, कामगुणषतरूपेषु गृद्धा मूर्षिता न भिक्षोः जं मे तुमं साहसि वक्कमेयं । साधोर्मागे पन्थानं सदाचारलक्षणम् , अनुबजामोऽनुसरा मः। अमी हि पङ्कजलोपमाः कामभोगा,ततस्तत्परतन्त्रतया भोगा इमे संगकरा भवंति, न तत्परित्यागतो निरपायतया स्थलमिव मुनिमार्गमवगजे दुजया अज्जो! अम्हारिसेहिं ।। २७॥ । च्छन्तोऽपि पङ्कजलावमग्नगजवद्वयमनुगन्तुं शक्नुम इति अहमपि न केवलं भवानित्यपिशब्दाऽर्थः। जानाम्यवबुध्ये, | सूत्राऽर्थः । तयेतिशेषः, यथा येन प्रकारेण इहास्मिन् जगति साधो ! पुनरनित्यतादर्शनाय मुनिराहयत् (मे) मम स्वं साधयसि कथयसि, वाक्यमुपदेशरूपं च | अच्चेइ कालो तुरंति राइनो, चएतत् यदनन्तरं भवतोक्तम्। तत् किन विषयान्परित्यज न यावि भोगा पुरिसाण निच्चा सि। श्रत पाह-भोगाः शब्दाऽऽदय इमे प्रत्यक्षाः सकराः उवेच्च भोगा पुरिसं चयंती, प्रतिवग्धोत्पादका भवन्ति ये, यत्तदोश्च नित्याभिसम्बन्धात्ते दुःखेन जीयन्ते अभिभूयन्ते इति दुर्जया दुस्यजा इति दुमं जहा वीणफलं व पक्खी ॥ ३१॥ यावत् । (अजोत्ति) आर्य! अस्मारशैर्गुरुकर्मभिर्जन्तुभिरि अत्यति प्रतिकामति, कालो यथाऽऽयुःकाल:, कि. ति गम्यते । पठ्यते च-"अहं पि जाणामि जो पत्थ सा. मित्येवमुच्यते ?, अत आह स्वरन्ति शीघ्रं गच्छन्ति रात्रया रो,।" पादवयं तदेव, अहमपि जानामि योऽत्र सार:-यदि. रजन्यो, दिनोपलक्षणं चैतत् , ततोऽनेन जीवितव्यस्यानि मनुजजन्मनि प्रधानं चारित्रधर्मात्मकं, चस्य गम्यमा. त्यस्वम् । उक्नं हि-"क्षणयामदिवसमास-बलने गछन्ति मत्वाचच्च मे त्वं साधयसि, शेष प्राग्वदिति सूत्राऽर्थः । जीवितवलानि । इति विद्वानपि कथमिह , गच्छसि नि. द्रावशं रात्रौ ॥१॥"अथवा प्रत्येति प्रतीब याति, को. हथिणपुरम्मि चित्ता !, दणं नरवई महिड्डीयं । ऽसौ ?-कालो. कुत एतत् , यतः स्वरम्ति सत्रयो, नचापि कामभोगसु गिद्धग्गं, नियाणममुहं कडं ॥ २८ ॥ भोगाः पुरुषाणां निस्याः शाश्वताः अपेभित्रक्रमस्थान के. पलं जीवितमुनीतितःन नित्यं किंतु भोगा अपि. य. तस्स मे अपडिकंतस्स, इमं एयारिसं फलं । त उपेत्य स्वप्रवृस्था, न पुरुवाभिप्रायेण भोगाः पुरुष बायपासो विधम्म कामभागस मुस्लिमो ॥२६।। स्वजन्ति परिहरन्ति, कमिव कवेत्याह-गुमं वृशं यथा: Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy