SearchBrowseAboutContactDonate
Page Preview
Page 1295
Loading...
Download File
Download File
Page Text
________________ ( १२७२ ) अभिधानराजेन्द्रः । बैजदत्त स्येवमुक्तः, यज्ञा-जातिभिसा ऽऽदिनी व स्थानोत्पचिभिरुप र्युपरि जाताभिः पराजित इति पराभवं मन्यमानः अहो ! अ हमचम्यो यदित्थं जीवाश्वेव जातिषु पुनः पुनरप इति । खलुर्बाक्यालङ्कारे स चैवंविधः किमित्याह - (कासि सि ) अका निया नाम भवेद स्पेतुः पूरणे, वेदं कृतवानित्याइ (हरयणपुरमिति ) हस्तिनागपुरे चुलभ्यां ब्रह्मदत्तः ( उबवति ) उत्पन्नः पद्मादिति नलिन विमानात् युग्वेति शेषः इति भादरार्थः ॥ भावार्थस्वयम्-सहित पूर्वज मनिवारा संभूतनामा चाण्डालत्रिए ज्येष्ठ आ सीत्, तत्र व नमुचिनामा ब्राह्मणो ममान्तः पुरमपधर्षितमनेनेत्युत्पन्न कोपेन राज्ञा समर्पितो मारणनिमित्तं मातशाधिपस्य तत्पितुयदि मसुती सकलक लाकुशलो विधत्से नतोऽस्ति ते जीवितमन्यथा नेति, प्रा. धं च तदर्थिनाऽनेन तद्गृह एवातिगुप्त स्थान स्थितेन त दध्यापनं माहितीही व्याकरणाः सकला अपि [कताच भूषापरायां तन्मातरि महोदयाय मुपपतिश्यायाम. ज्ञातस्तजनकेन मारयितुं बा ताभ्यां पितं वासे, उपाध्यायोऽयमाययोस्ततो मा भूदस्याऽऽपदिति, तद्वगमाच्च पज्ञाथितोऽसौ ततः स्थानात्, प्राप्तो हस्तिनागपुरं कृतः सनत्कुमारचक्रवर्तिना मन्त्री । इततो विभूती सातिशयीतकला 35 तिसतरुणीज त्यास त्याजितस्पृश्यास्पृश्यविभाजन रा निवेदितौ यथा विनाशितं नगरमाभ्यां निषिद्धस्तेन नगर. स्यान्तस्तत्प्रचारः कदाचिच्च तावतिकुतूह लतया कौमु दीमहविलोकनार्थमागती जनेन दर्थितावत्यर्थ प्र जतु तत योग्य जातीविन संवेदी प्रसाभ्यां तेजोलेश्यादिखन्धयः समापतित श्वाप्रतोदस्तिमागपुरं प्रविष्टो मासपारके दिखा सम्भूतपतिर्दृश्य नमुचिना, ज्ञातोऽस्य चेतसि पुरय बसायोश्चरितमयं प्रकाशयिष्यतीति निति थिए मुण्ड ! चारडाल ! क्व नगरस्यान्तः प्रोिऽसीत्यादिनि रवचोभिः महत दृष्टिकोपलशकलाऽऽदिभिस्तत्परिजनेन, तद व समस्त सोफेन कुपितश्वासी तेभ्यः समस्तजनदद्दनक्षमामसह्यतेजोलेश्यां मोनुमुपचक्रमे, तत्र च मुखविनिर्यसमपटलान्धकारित विषय वाले व्याकुलितः सान्तःपुरः सतत्कुमारचक्रवर्ती सकलो नगरलोकय स मायातस्तत्पार्श्वे तद्वृत्तान्तश्रवणत श्वित्रश्च प्रारब्धस्तर नेकपा साम्यनवचने परामयितुं तथापि तथामानमस्यरस्पतिको भगवति मा भूदस्माकमकाजमीननमिति खीरश्नसहितो महीपतिस्तं क्षमयांबभूष, यथा-भ गयर 1 शमितव्यमस्माकमिदमिति श्वन्तरे श्री रत्नफोम लालापसमुत्पता त डालजातिरेव मयेयमनेकथा कदर्थनातुरिति चिन्तयेंश्वित्रयतिना निवार्यमाणोऽपि यदि समास्य तपसः फलमस्ति तदन्यजन्मनि पत्यमेव मम भूयात् ये मामध्ये ललितललनाविलासास्पदमजाति स प्रामीति निदानवोननं प्रपेदे ततः स तपोऽनुभाष तो नखिनगुल्म विमाने वैमानिकत्वेनाजनि, ततध इयुतश्लन्यां ब्रह्मदसः समुत्पेदे । क ? इत्याह Jain Education International नद ( कंपिले संभूओ (२+गाथा) काम्पिल्य इति पाञ्चालमण्डलस्य तिलक इव काम्पिल्यनास्नि नगरे संभूत इति पूर्व जन्मनि संभूतनामा । अमुं पादमतिक्रान्त स्त्रोत्तरपादद्वयं चैतदितार्थप्रसङ्गायार्थान्तराभिधानद्वारतः स्पृशन् स्अस्पर्शिक निर्युक्लिमाइ राया व तत्थ मो फडभो तो करुदतो चि । राया य पुष्कचूलो दीहो पुरा होइ कोसलिभो ।। ३३६ ॥ पंच वसा, सब्बे सह दारदरिसयो भोच्या । संच्छरं अणू, वसंत एकेकर अम्मि ।। ३३७ ॥ राया य बंभदत्तो, धणुओ सेावई य वरधणुभो । इंदसिरी इंदजसा, इंदुवसू चुलणिदेवीओ ॥ ३३८ ॥ राजा च तत्र पाञ्चालेषु काम्पिश्ये महा इति ब्रह्मनामा काशी जनपदाधिपः कटकस्तुतीया कुरुषु गजपुराचिपति करे इति राजा च महेषु पम्पास्वामी पुण्यतो वा किल ब्रह्मपत्न्या (ल) लिम्या भ्राता दीर्घ इति दीर्घपृष्ठः पुनर्भपति कीलिकः साकेतपुराधिपतिः ॥३३६॥ तेनन्तरोका पश्च वयस्याः सर्वे समस्ताः सह दारान्पश्यन्तीत्येवंशीलाः सहदारदर्शिनः किमु भवति एतस्वीका राः समानवयस इति यावत् । (भोच्च त्ति) भुक्त्वा संवत्सरं वर्षमन्यूनं परिपूर्ण वसन्त्यासते, तत्कालाऽपेक्षया वर्तमा नता, राज्ये एकेसम्बन्ध द्वयार्थः ॥ ३३७॥ तृतीयगाथा तु तात्पर्यराजश्रीप्रमुखाश्चतस्रो देव्यस्तत्र च सम्याः पुत्रोऽ जमि, धनुनाम्नः सेनापतेरपि तत्रैवाहनि सुतः समुदपाद, कृतानि इयेोरपि मङ्गल कौतुकानि दत्तानि च दीनानाथेभ्यो दानानि विद्दितं स्वसमये राजपुत्रस्य ब्रह्मदत्त इति नाम, इतरस्य तु वरधनुरिति, कालक्रमेण च जातौ कलामइणेोचितौ प्राहितौ खर्या अपि कलाः अस्मिश्चान्तरे मरणप सागतया जीवलोकस्य मृतो ब्रह्मराजः कृतमेकम तिक्रान्तेषु च कतिपय दिनेषु तद्वयस्यैरभिषिको राज्ये ब्रह्मदस्तः, यलोचितं च तैर्यथैष नाद्यापि राज्यधुराधरण• धीरेय इति पाविभूषितः कतिचित्संवत्सराबि निक पतस्तैस्तत्र दीर्घपृष्ठ मताः स्वस्ववंशेषु फटका तश्च सर्वत्राप्रतिद्दत प्रवेशतया दीर्घपृष्ठस्य सह बुलन्याः संस्था तदन्तःपुरपालिया, न्यवेद तथा धनु सेनापतिममितित् वृतं निरूपितस्तेन परधनुधान कदाचित्कुमारवयामोष्य इति । भार तथैातुम् अन्यदाचार्य विदितदीपृष्ठ लनीवृतान्तः केनचिदुपायेनाभू निवारयामीति विजाति• शकुनिकसंग्रहण कमानीय कुमाराय पनिन्ये तवातिनियमि तमादायान्तःपुरस्यान्तः किलान्योऽपि य एवं शीलः सोऽ स्माभिरित्यं नियन्त्रय इति तो स्वयं स्वसहचर डिम्भैद् घोषयन्तौ प्रतिदिनमितश्चेतश्च भ्रमितुमारब्धौ उपलब्धं च ताभ्यामनुष्ठीयमानं दीर्घप्रे कुपितस्यासौ कुमाराय मणितालमी यथायमुपायेन केनापि बिनान वैष उपेक्षितः मंझमाकं भवितेति प्रतिवर्ष तत्तया दुरस्ततया मोहोदयस्य, निरूपितश्च ताभ्यामुपायो यथास्मै पुष्पचूलमातुलेन स्वदुद्दिता पुष्पधूला नामपूर से For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy