SearchBrowseAboutContactDonate
Page Preview
Page 1280
Loading...
Download File
Download File
Page Text
________________ बन्न (१२५७) बन्न अभिधानराजेन्द्रः। रासम्जात त्यादिपुराणप्रसिद्धम् । हा.१ अष्ट०। अभिजि. इदानी वर्णान्तराणां नवानां नामान्याहनक्षत्रस्य ब्रह्मा देवता । चं०प्र०१० पाहु० १२ पाहुपाहु। अंबग्गनिसाया, य भजोगवं मामहा य सूया य । धनुकाबलोकाऽभिधानपश्चमदेषलोकस्येन्द्र,स०६० समका खत्ता य विदेश वि य, चंडाला नवमगा हुंति ॥ १२॥ भावस्था अम्बष्ठः १,उग्रः २,निषादः ३.अयोग, ४,मागधः ५,सूतः ६, दो पम्हा । स्था० २ ठा०३० स०।ौ। क्षता ७, विदेहः ८, चाण्डालश्चेति ।। जम्मूखीपे भारत वर्षे ऽस्यामवसर्पिण्यां जाते द्वितीयबलदेव. कथमेते भवन्तीस्याहबासुदेवमातरि, स०। स्था० । प्राप० । दशाभुतस्कन्धस्य जनहितानाम्नीवृत्तःकारके स्वनामख्याते सूरी, दशा०१०। एगतरिए इणमो, अंबट्ठो चेव होइ उग्गो य । अहोरात्रस्य नवमे मुहूर्ते, चं०प्र०१० पाहु । स०। कल्प। विड्यंतरिम निसाओ, परासरं तं च पुण वेगे ॥३॥ छा। मैथुनधिरती, जं०२ वक्षस०। उत्त० । कुशलानुष्ठाने, पडिलोमे सुहाई, अजोगवं मागहो य सूमो । "ब्रह्म तस्वं तपो शान, ब्रह्म विप्रः प्रजापतिः। "भाव० ६ ०। एगंतरिए खत्ता, वेदेहा चेव नायबा ॥ २४ ॥ महमिक्षपा- . वितियंतरेय नियमा, चंडालो सोऽवि होइ णायचो । मम्मी य चउकं, ठवणाए होइ बंभणुप्पत्ती । अणुलोमे पडिलोमे, एवं एए भवे भेया ॥२५॥ सत्तएहं वरमाणं, नवएह वमंतराणं च ॥ १८॥ प्रासामर्थों यन्त्रकादवसेयः । तचेदम-ब्रह्मपुरुषः. वैश्या तनहानामाऽऽदि(भेदा)चतुर्दा, तत्र नामब्रह्म-ब्रह्मेत्यभिः स्त्री अम्बष्ठः । क्षत्रियः पुरुषः शूद्री स्त्री उग्रः। ब्राह्मणः पुरु. भानम्, सद्भावस्थापना अक्षाऽऽदौ, सद्भावस्थापना प्रति. पः शूही स्त्री निषादः, पारासरोधा। शूद्रः पुरुषः वैश्या विशिष्टयज्ञोपवीताऽऽद्याकृतिमृल्लेप्याऽऽदी द्रव्ये, अथवा-स्थाप स्त्री अयोगवम् । वैश्यपुरुषः क्षत्रिया खी मागधः । क्षत्रियः मायां व्यागयायमानायां ब्राह्मयोत्पत्तिर्वक्लव्या, तत्मसङ्गेन च सप्तानां वर्णानां नवानां च वर्णान्तराणामुत्पत्तिणनीयेति । पुरुषः ब्रह्मस्त्री सूतः । शूद्रः पुरुषः क्षत्रिया स्त्री क्षत्ता। - यथाप्रतिक्षातमाह श्यपुरुषः ब्राह्मस्त्री वैदेहः । शूद्रपुरुषः ब्राझनी चाण्डाला। पताति नव वर्णान्तराणि । एका मणुस्सजाई, रज्जुप्पत्तीइ दो कया उसमे। इदानी वर्णान्तराणां संयोगोत्पत्तिमाहतिमेव सिप्पणिए, सावगधम्मम्मि चत्तारि ॥१६॥ पावनाभेयो भगवासाचापि राजलक्ष्मीमध्यास्ते, तावदेकै उग्गेणं खत्ताए, सोवागो बेणवो विदेहणं । ष मनुष्यजातिः, तस्यैव राज्योत्पत्तौ भगवन्स मेवाऽऽश्रित्य ये अंबट्ठीए सुदीएँ, चुक्कसो जो निसाएणं ॥ २६॥ स्थितास्ते क्षत्रियाः, शेषाश्च शोचनाद्रोदनाच शूद्राः, पुन. सूपण निसाईए, कुक्करो सो वि होइ णायचो । रन्युस्पत्तावयस्कारादिशिल्पवाणिज्यवृष्या वेशनाद्वैश्याः, एसो बीमो भेो, चउब्विहो होइ णायब्बो ॥ २७ ॥ भगवतोहानोत्पत्ती भरतकाक( किणीलाचनाच्छावका एव अनयोरप्यर्थो यन्त्रकादवसेयः तदम्-उप्रपुरुषःक्षता ब्राह्मणा जहिरे, पते शुद्धात्रयश्चाम्ये गाथान्तरितगाथया प्रद. स्त्री श्वपाकः । विदेहः पुरुषः क्षत्ता श्री बैणवः । निषाद: र्शयिष्यन्ते। पुरुषः अम्बष्ठी स्त्री. शूद्री स्त्री वा बुक्कसः । शूद्रः पुरुषः नि. साम्प्रतं वर्णवर्णान्तरनिष्पन्न संख्यानमाह पादत्री कुकुरकः । गतं स्थापनाब्रह्म । संजोगे सोलसर्ग, सत्त यवमा उ नव य अंतरिणो। इदानी द्रव्यम्रह्मप्रतिपादनायाsssपए दो विविगप्पा, उवणा बंभस्स णायच्या ॥ २०॥ दवं सरीरभविभो, अनाणी वस्थिसंजयो चेव ।। संयोगेन षोडश वर्णाः समुत्पत्राः, तत्र सप्त वर्णा नव भावे उ बस्थिसंजम, णायचो संजमो चेव ॥ २८॥ तु वर्णान्तराणि, पतच वर्णवर्णान्तरविकल्पद्वयं स्थापना. शरीरभव्यशरीरव्यतिरिक्तं शाक्यपरिबाजकाऽऽदीनामझाब्रह्मेति ज्ञातव्यम् । नानुगतचेतसां वस्तिनिरोधमा विधवाप्रोषितभतकाऽऽदी. साम्प्रतं पूर्वसूचितं वर्णत्रयमाह । यदि वा-प्रागुरिधान नां च कुलव्यवस्थाऽर्थ कारितानुमतियुक्तं द्रव्यब्रह्म, भाषासप्त वर्णानाह हम तु साधूनां वस्तिसंयमः अष्टादशभेदरूपोऽप्ययं संयम पगई चउक्तगाणं-तरे य ते इंति सत्त वमा उ । एब , सप्तदश विधसंयमाभिमरूपत्वादस्येति । अष्टादश भे. माणं तरेसु चरमो, वमो खलु होइ णायव्वो॥१॥ । दास्त्वमी-"दिव्यात्कामरतिसुखात् , त्रिविधं विधिधेन वि. प्रकृतयश्चतस्रः-ब्राह्मणक्षत्रियवैश्यशूद्राऽऽख्या आसामेष रतिरिति नवकम् । मौदारिकारपि तथा, तबू ब्रह्माऽधादेशचतसृणामनन्तरयोगेन प्रत्येकं वर्णत्रयोत्पत्तिः। तद्यथा-द्विजेन विकल्पम् ॥१॥" क्षत्रिययोषितो जातः प्रधानक्षत्रियः सङ्करक्षत्रियो वा । एवं चरणनिक्षेपार्थमाहक्षत्रियेण वैश्ययोषितो वैश्येन शूद्रयाः प्रधानसहरभेदी ब. चरणम्मि होइ छर्क गइमाहारो गुणो व चरणं च । कव्यावित्येवं सप्त वर्णा भवम्ति, अनन्तरेषु भवा पान- खित्तम्मि जम्मि खिते, काले कालो जहिं जो उ॥२६॥ स्तरास्तेषु योगेषु चरमवर्णव्यपदेशो भवति ब्राह्मणेन । चरणं नामाऽऽदि षोढा व्यतिरिक्तं द्रव्यचरणं त्रिधा भवति, त्रियायाः क्षत्रियो भवतीत्यादि, स च स्वस्थाने प्रधानो गतिभक्षणगुणभेदाल , तत्र गतिवरणं गमनमेष, आहारच. भवतीति भावः। रणं मोदकाऽदे, गुणचरणं द्विधा- लौकिक, लोकोत्तरंच. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy