SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ पच्चक्खाण लमनाव एव रागाऽऽदिविदित वैषम्यविरहितपरिणाम एव सति नान्यथा । तत्सामायिकम्, यद्यस्मात् जायते नवति । किं विषये समभाव इत्याह-सनं सर्वेषु पार्थेषु भिषाऽऽदिषु अनेन इन्यायाधित्य साविक कालदे ss यावत्कथितं यावज्जीविकम् । चशब्दः समुच्चये । तज्जायते इति वर्त्तते । ततस्मात्कारणद्वयात्, तत्र सामाधिके नाकारा नापवादाः प्रकृताः प्ररूपिताः, जिनैरिति गम्यम् । ततश्च किम ?, नदियर्थः कारविचारे, तुमसा बुकियुक्त स्वादिति । अयमत्र नावार्थ:- सामायिके नाकारा न बुक्काः, तस्याजन्म समभावरूप यदि गुरु चनतो ज्ञानाऽऽद्यवस्थायां प्रशस्ताऽऽलम्बनः काशिप्रतिवेषां करोति तदा तस्य समभावात सामायिकवाचि तरवारिक मल काराऽऽदिकरणेन ?। यदि च सामायिक तिपत्तिकाले सबै साबधं योगं प्रत्याख्यामि श्रन्यन वैरितीकारादेरित्येवं साकारं परमाखादि बायदिव्यवधिविशेबना प्रत्ययाति तदा वैरिकादिषु पचमासादिपरास मभावाभावात्सामायिकं नास्त्येवेत्याकार करण मनर्थकमित्येवं सामाकियाकाराजावः । इति गाथाऽर्थः ।। १७ ।। तदेव सामायिकस्य सर्वार्थनिरभिष्वङ्गवं मास्कधिकर च स्पष्टयत्राह तं खलु चिरासिंग, समया सन्वनावसि तु । कालावदिम्पत्रि परं, जंगभया यावदितेण ॥ १८ ॥ तत्सामायिक, खरवधारणे निशकमा नियमिष्यङ्गमेय निराशंसमेव तथा समयमा हेतु सर्व समस्त वस्तुगोचरमेव हि ( सवनाचविलयं ति ति ) तत्र निरभिष्वङ्गमेच तत्स्वमतया सर्वनामितियावेवे" जिय तं नं. जाय सम्बत्थेति" प्रावितम् । ननु तस्य कथं निरभिष्वङ्गएवं जीवनं देव परतोऽभिष्वङ्गमाचा अत्रोच्यते- कालावधावपि यावज्जीवत येत्येवंभूतमर्यादायामपि, किंभूते कालाधावित्याह-परमिति जीवनात्परतः, भङ्गजया. स्प्रतिज्ञाभ्रंशजीत्या कृते सतीति शेषः । नाबधिश्वेन न पुनर्मदान. परतः सावधं करिष्यामीत्येवं रूपेणेति शेषः । विप्रकृतम अनेन च भावकहिये ति ) भावितमिति गाथाऽर्थः ॥ १८ ॥ निदर्शनतः सामानिकमा कार णामविषय इति दर्शया जयऽज्झसियमुह-मजावतुमिह ही लगाएण । पण विसनो, भावेयन्त्रं पयते ॥ १७ ॥ जयो वाऽवाप्तव इत्युल्लेखेन रणावसरे रणजय मृत्युरिविजयावध्यवसितौ येन सुभटेन स सतन्य यो भावोऽध्यवसायः, तस्य तुल्यं सदृशं पतत केदारन होना चाइय राज्यैकभावकत्वात् रागाऽऽदिवैरिवारविधुरितास्तःक अपकारकरणपरायणत्वात् सामायिकवतचैतद्विव्यवसायसामाजैव च साम्य मतोऽपवात्रानामा काराणाम्, न विषयो गोचरः, तथाविधकरूपत्वात् जनयितव्यं भावनीयम, पतत् प्रयत्नेनाऽऽरेण । न बु (१०५) अभिधानराजेन्द्रः । Jain Education International و पचचक्खाण हथुपादेयविशेषे उपायविशेषतः वर्तमान भा बति । इति गाथाऽर्थः ॥ १६ ॥ यत एवेदमित्थं महत्तरमत पवाऽऽह एसो विष पसे दर्द जोगण वमओ समए । एक्सपाइयो, वीर्यति विद्दीय अइसा ॥ २० ॥ बस एवेदं सुभावतुल्यमत एव कारणात्प्रतिषेधो निवारणा दानं प्रति भ भाववर्जितानां वर्णितोऽभिहितः समये सिद्धान्ते । कस्य प्रतिषेध इत्याह-पतस्य सामायिकस्य । ननु वद्ययोग्यानामेतनिषेधो वर्जितला कथं भगवता महाबीरेण जन्मान्त रविदारितदिजीवा नीरस्थ सामायिकप्रतिपाततोऽपि सामापिकदानविधिरादिष्टस्य इत्याशया पातिनो Sयवश्यं सामाधिकात् प्रतिपतनशीलस्यापि श्रस्वामितरस्य । शब्दकार्थः बीजमिति मुाियययकारणमर्थ समाधिस्ततिकृत्वा विविध सामायिक दानप्रवर्तनं च । वति इति प्रकृतम् । प्रतिशायिना केवलिना भगवन महावीरेण । अतो पिशितपाव केवलिना तद्विधेः कृतत्वान्न तत्र भङ्गदोषः प्रकृत्यैव तस्य भादावगुणस्येव चित्रण विका इति गाथार्थः ॥ २० ॥ मनु यदि सुभटजावतुल्यत्वात् सामायिकेनाऽऽकारा नवन्ति, तदा सामायिकत्रतो नमस्कारसहिताऽऽदावपि ते न युक्ताः, सुभटभाव तुल्य भाववाधकत्वात् तेषामित्याशा तस्तपसयम-वारणजोगेस जवाया। मूलाबढाएँ] तहा, वकारादकिय आगारा ।। २१ । लस्य तु तस्यैव सुभरस्य प्रवेशश्च संग्रामे जयार्थिनः प्रवेशनं, निर्गनैश्व तत पत्र जयार्थिन पध निर्गमनं, वारणं शिव प्रतापस्य शत्रयां निवारणं थो यस प्रयोगावर प्रवेशनिर्गमवार योगा, प्र बेशनि प्रवारणान्येव वा योगा व्यापाराः प्रवेशनिर्गमकारयोगाः अतस्तेषु निराकरपायभूतेषु सामायिकसि पावभूतनमस्कारसहितादिषु यथा तु यथेष पचादा आकाशस्तत्कारण भजना अकृणा महसराऽऽकारादिकल्पा जबन्ति । कथमित्याह-मूत्राबाधया मूलभूतस्य मर्त्तव्यं जयो वाऽवातत्र्य इत्येवंलक्षणस्य अध्यवसायस्याविचलितया तथा तेनेच प्रकारेच नमस्कारादो नमस्कारसहिताsstt प्रत्याख्याने । आकारा अपवादा महत्तराऽऽदिलक्षणा मूलः बाधया सुनरनवकल्प सामायिकायाथया प्रयन्तीति गाथाऽर्थः ॥ २१ ॥ सुझाबाधामेव स्पष्टपना तस्स तेसु बितड़ा, णिरजिस्संगो र होड़ परिणामो । परियारसिंगासिको, उ यिमओ महारूवो ||२२|| न च नैव तस्य साम. विकत्रतः सुनटस्य च तेष्वपवादे ष्वपि सत्सु धास्तामन्यत्र । तथा तत्प्रकार इष्टानिष्टार्थतुल्य जीवितानपेक्षा निरभिस्तु निराशंस एव स For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy