SearchBrowseAboutContactDonate
Page Preview
Page 1278
Loading...
Download File
Download File
Page Text
________________ (१२५५) बंधहेउ अभिधानराजेन्सः । बंधन वृत्तिरित्यर्थः । उपलक्षणत्वात् पश्चेन्द्रियवधाऽदिपरिग्रहः।। अकामस्यानिच्छतो निर्जरा कर्मविचटनलक्षणा यस्यासायन्न्यगादि बकामनिर्जरः। इदमुक्तं भवति-"कामतराहाए अका"पशेन्द्रियप्राणिवधो, बारम्भपरिग्रही। मछुहाए अकामबंभचेरवासेणं अकामसीयायवर्दसमसग. निरनुग्रहता मांस-भोजनं स्थिरवैरता ॥१॥ अरहाणगसेयजल्लमलपंकपरिग्गहेणं दीहरोगवारगनिरोहवं. रौद्रध्यानं मिथ्यात्वान-मतानुबन्धिकषायता। धणयाए गिरितरुसिहरनिवडणयाए जलजलणपवेसणकृष्णनील कपोताच, लेश्या अनृतभाषणम् ॥२॥ सणाईहिं" उदकराजिसमानकषायस्तदुचितशुभपरिणामः परद्रव्यापहरखं, मुहुमैथुनसेवनम् । कश्चिद्व्यम्तराऽऽदिकाऽऽयुर्वधनाति । उपलक्षणस्वात् कल्या. अवशेन्द्रियता चेति, नरकाऽऽयुष प्राश्रवाः ॥ ३॥" णमित्रसंपर्कमानसो धर्मश्रवणशील इत्यादिपरिग्रहायदा:इति ॥ ५६ ॥ उक्का नरकाऽऽयुषो बन्धहेतवः। "सरागसंयमो देश-संयमोऽकामनिर्जरा। इदानी तिर्यगायुषस्तानाह कल्याणमित्रसंपकों, धर्मश्रवणशीलता ॥१॥ तिरियाउ गृढहियो, सदो ससल्लो तहा मणुस्साउ । पात्रे दानं तपः श्रद्धा, रत्नत्रयाविराधना। पयईइ तणुकसामो, दाणरुई मज्झिमगुणो य ॥५७|| मृत्युकाले परीणामो, लेश्ययोः पनपीतयोः॥२॥ तिर्यगायुर्वध्नाति जीवः। किंविशिष्ट इत्याह-गूढहृदय बालं तपोऽग्नितोयाऽऽदि-साधनोझम्बनानि च। उदायिनृपमारकादिवत्तथाऽस्माभिप्रायं सर्वथैव निगृहति अव्यक्तसामायिकता, देवस्याऽऽयुष पाश्रवाः॥३॥" यथा नापरःकश्चिद्वेत्ति । शठो-वचसा मधुरः परिणामे तु उक्ला देवाऽऽयुषो बन्धहेतवः । संप्रति नामकर्म यद्यपि वि. दारुणः सशल्यो-रागाऽऽदिवशाऽऽचीर्णानेकवतनियमाति. चत्वारिंशदादिभेदादनेकधा तथापि शुभाशुभविवक्षया द्वि. चारस्फुरदन्तःशल्योऽनालोचिताप्रतिक्रान्तः । तथाशब्दा- विधमित्यस्य द्विविधस्यापि बन्धहेतूनाह-"सरलो" इत्यादि. दुन्मार्गदेशनाऽऽदिपरिग्रहः उक्तं च सरल:-सर्वत्र मायारहितः। गौरवाणि ऋद्धिरससातलक्षणा. "उन्मार्गदेशना मार्ग-प्रणाशो गूढचित्तता। नि विद्यन्ते यस्य स गौरववान्, न गौरववान् अगौरवधान् आर्तध्यानं सशल्यत्वं, मायारम्भपरिग्रही ॥१॥ "प्राल्विल्लोलालवंतमतेत्तेरमणामतोः"॥८/२१५६ ॥ इति शीलवते सातिचारो, नीलकापोतलेश्यता। प्राकृतसूत्रेण मतोः स्थाने इल्लादेशः। उपलक्षणत्वात् संसार. अप्रत्याख्यानकषाया-स्तिर्यगायुष आश्रवाः॥२॥" भीरुः, क्षमामार्दवाऽऽर्जवाऽऽदिगुणयुक्तः शुभं देवगतियश:उक्तास्तिर्यगायुर्वन्धहेतवः। अथ मनुष्याऽऽयुषस्तानाह-"म. कीर्तिपञ्चेन्द्रियजात्यादिरूपं नामकर्म बध्नाति । अन्यथोक्ता गुस्साउ" इत्यादि । मनुष्याऽऽयुर्जीवो बध्नाति । किविशिष्ट इ. विपरीतस्वभावः । तथाहि-मायावी, गौरववान् , उत्कट स्थाह-प्रकृत्या-स्वभावेनैव तनुकषायोरेणुराजिसमानकषायः, कोधाऽऽदिपरिणामोऽशुभं मरकगत्ययशाकीत्ये केन्द्रियाऽदि. दानरुचिर्यत्रतत्र वादानशीला, मध्यमास्तदुचिताः केचिद् गु. जातिलक्षणं नामकर्मार्जयतीति । उक्तंच. गाः क्षमामार्दवाऽजेवाऽऽदयो यस्य स मध्यमगुणः । अ. "मनोवाकायवक्रत्वं, परेषां विप्रतारणम् । धम गुणस्य हिनरकाऽऽयुःसंभवादुत्तमगुणस्य तु सिद्धेः सु. मायाप्रयोगो मिथ्यात्वं, पैशुभ्यं चलचित्सता ॥१॥ रलोकाऽऽयुषो वा सम्भवादिति भावः। चशब्दादल्पपरिण- सुवर्णाऽऽदिप्रतिच्छन्द-करणं कूटसातिता। हाल्पाऽऽरम्भाऽऽदिपरिप्रहः । उक्ता मनुष्याऽऽयुषो बन्धहे- वर्णगन्धरसस्पर्शा-न्यथोपपादनानि च ॥२॥ तवः। श्राहच अङ्गोपाङ्गच्यावनानि, यन्त्रपारकर्म च । "अल्पौ परिग्रहाऽऽरम्भौ, सहजे मार्दवार्जवे । कूटमानतुलाकर्माऽ-न्यनिन्दाऽऽत्मप्रशंसनम् ॥ ३॥ कापोतपीतलेश्यात्वं, धर्मध्यानाऽनुरागिता ॥१॥ हिंसाऽनृतस्तेयाब्रह्म-महारम्भपरिग्रहाः। प्रत्यास्यानकषायत्वं, परिणामश्च मध्यमः। परुषासभ्यवचनं. शुचिवेषाऽऽदिना मदः॥४॥ संविभागविधायित्वं, देवतागुरुपूजनम् ॥२॥ मौखर्याक्रोशौ सौभाग्यो-पघाताः कार्मणक्रियाः। पूर्वालापप्रियाऽऽलापी, सुखप्रज्ञापनीयता। परकीतूहलोत्पादः, परहास्यविडम्बने ॥५॥ लोकयात्रासु माध्यस्थ्य, मानुषाऽऽयुष माश्रवाः ॥३." बेश्याऽऽदीनामलङ्कार-दाहं दावाग्निदीपनम् । इति ॥ ७॥ देवाऽऽदिव्याजागन्धाऽऽदि-चौर्यतीवकषायता॥६॥ सम्प्रति देवायुऽऽषस्तानाह चैत्यप्रतिश्रयाऽऽराम-प्रतिमानां विनाशनम् । अविरयमाइ सुराउ, चालतवोकामनिज्जरी जयइ । अङ्गाराऽऽदिक्रिया चेस्य-शुभस्य नाम्न पाश्रयाः॥७॥ सरलो अगारविल्लो, सुहनामं अन्नहा असुहं ॥ ५० ॥ पत एवान्यथारूपा-स्तथा संसारभीरता। अविरत:-अविरतसम्यग्दृष्टिः सुराऽऽयुर्देवाऽऽयुष्कं जयति प्रमादहानं सदावा-पंणं ताम्स्यादयोऽपिच॥८॥ बध्नाति । श्रादिशब्दादेशविरतसरागसंयतपरिग्रहः । बीत दर्शने धार्मिकाणांच, संभ्रमः स्वागतक्रिया। रागसंयतस्त्वतिविशुद्धत्वादायुने बध्नाति, घोलणापरिणाम परोपकारसारत्व-माश्रवाःशुभनामनि ॥६॥" पव तस्य वध्यमानत्वात् । बालं तपो यस्य स बालतपा, अन. इति ॥ ५८।। उक्का नाम्नो बन्धहेतवः। धिगतपरमार्थस्वभायो दुःखगर्भमोहगर्भवैराग्योऽशान पूर्व. सम्प्रति गोत्रस्य द्विविधस्याऽपि तानाहकनिर्वतितपःप्रभृतिकष्टविशेषो मिथ्यादृष्टिः, सोऽप्यात्मगु- गुणपेही मयरहिओ, अज्झयणकावणारूई निरचं। णानुरूपं किश्चिदसुराऽऽदिकाऽऽयुर्वध्नाति । यदाह भगवान् पकुणइ जिणाइभत्तो, उच्च नीयं इयरहा उ ॥ ५॥ भाष्यकार:-"बालतवे पडिबद्धा, उकडरोसा तवेण गार- गुणप्रेक्षी-यस्थ यावन्तं गुणं पश्यति, तस्य तमेव प्रेक्षते विया । वरेण य पडिबद्धा, मरि असुरेसु जायंति ॥१॥"] पुरस्करोति, दोषेषु सत्स्वप्युदास्त इत्यर्थः । मदरहितो-वि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy