SearchBrowseAboutContactDonate
Page Preview
Page 1265
Loading...
Download File
Download File
Page Text
________________ धमक्खसिकि तथाहि अमरमणिव्यत्तिय कर्ज बीयंकुराण में विहथं । तत्थ हो संतायो, कुकुडिमंड |इयाणं च ।। १८१८ ॥ जह बेह कंचोवल संजोगोऽखाइसंग वि वो सोवार्य, तह मोगो जीव-कम्माणं ।। १८१६ ॥ बीजाभ्येऽन्यतरनिर्वसितकार्यमेव यद् विहितं पानपोईतोव्यःसन्तानः एवं कुकु पिता-पुत्रयोरपि च चक्रव्यम्। यथा या का अनोपयोरादिकाल ससम्मानभाषगलोय संयोगः सोपायम् अनितापाऽयुपाबाद् व्यवच्छिद्यते, तथा जीव-कर्मपोरपि संयोगोऽनादिसन्तानगतोऽपि तपः संयमायुपायाद् व्यवच्छिद्यते इति न मोक्षाभाव इति ।। १८१८ ॥ १८१६ ॥ , ( १२४२ ) अभिधानराजेन्द्रः । - अत्र परस्य प्रामुपन्यस्योत्तरमाह- " । तो किं जीवनहाण व ग्रह जोगो कंचयोवला गांव ? | जीवरस य कम्मरस व भगाइ दुबिद्दो चि न विरुद्धो १०२० पदमोडभन्दा चिय, मध्यायं कंचयोवलायं जीवसे सामछे, भन्त्रोऽभव्यो त्ति को मेमो १ ।। १८२१ ॥ आह-जीवस्य कर्मणश्च योऽयं परस्परं योगः सोऽमादिः सन् किं जीव नभसोरिवानन्तः, श्रथ काञ्चनो पलयोरिव सान्तोऽपि स्यात् उभयथापि दर्शनात् किमत्र प्रतिप धामहे । भएयते ऽत्रोतम्-द्विमोनाचतरूपोऽमध्यानां यः । यस्तु काश्चनो पलयो रिवानादि साम्बासी मध्यानां विज्ञेयः नतु जी areerयेऽपि श्रयं मध्यः श्रयं चाऽभव्यः' इति किं कृतोऽयं विशेषः १ । न च वक्तव्यम् - यथा जीवत्वे समानेऽपि नाटक- तिर्यगाइयो विशेषास्तथा मयाऽमन्यविशेषोऽपि भविष्यतीति यतः कर्मजनिता एस नार का 55दिविशेषान तु स्वाभाविकाः, भव्याऽभव्यस्वविशेषोऽपि यदि कर्मजनित. स्तदा भवतु को निवारयिता १, न चैवमिति ॥ १८२० ॥ १८२१ ॥ एतदेवा556 . 36 1 Jain Education International होठ व जड़ कम्पको न विरोहो नारगाइभेट यह य भब्दाशब्दा सभावयो देख संदेशे ।। १८३२॥ भवतु वा यदि कर्मकृतोऽयं भव्याऽभव्यत्वविशेषो जीवानामिष्यते, नाऽत्र कश्चिदू विरोधः, नारकाऽऽविभेदवत् न चैतदस्ति यतो 'भभ्याऽभव्याः स्वभावत एव जीवा न तु कर्मतः इति पूर्व भणथ तेनाऽस्माकं संदेहइति । " ॥ १८२२ ॥ परेणैवमुक्ते सत्याद्ददव्याचे तुझे, जीवनहाणं सभावभो मेमो ये जीवाजी वाइगयो, जह तह भव्येयरविसेसो ॥ १८२३ ॥ यथा जीवनसत्व] सस्य प्रमेयस्वचवादी अपि जीवाजीवस्य बेसनाचेतनरवादिस्वभावतो भेदः तथा जीवानामपि जीवस्वलाम्येऽपि यदि भन्याऽभव्यकृ तो विशेष स्यात् तईि कोष इति ॥ १८५३ ।। संबोधितोभयत्वाऽऽदिविशेषमभ्युपगम्य रहात रमाह एवं पि भवभावो जीवसंप व सभाबजाईयो । पाव नियो त य तद्वत्वे मस्षि दिव्या २८२४ । नन्वेवमपि भव्यभाषां नित्योऽविभासी प्राप्नोति स्वभा जातीयश्वात्-स्वाभाविकत्वाची पायमतिद तब चुक्म् यतस्तस्मिन् भय्यमाचे तपस्ये नित्यावस्थायिनि नास्ति निर्वाणम्" सिद्धो भयो नाप्यभव्यः " इति वचनादिति ॥ १८२४ ॥ 66 नैवं कुत इत्याह मह घपुष्याभावो नाइसहाको वि सनियो एवं जद्द मन्यताभावो भवेन किरिया को दोसो ॥१८२५।। यथा घटस्य प्रागभावो ऽनादिस्वभावजातीयोऽपि घटोत्यो पनि विनश्वरो वर्ष यदि व्यवस्थापि ज्ञानतपः सचिचरक्रियोपायतोऽथाथः स्वास को दो पः संपद्यते, न कश्चिदिति । बंधमोक् आक्षेपपरिहारौ प्राऽऽहअणुदाहरणमभायो, खरसिंग पव मई न तं जम्दा भाव वसविसिडो, कुंभागुपसिमेयां ।। १८२६ ॥ स्यान्मतिः परस्य नन्धनुदाहरणमसी प्रागभावः, अभा वरूपतयेवावस्तुस्वात् खरविपाययत्तन दमानाय पचासी घटप्रागभावः तत्कारणभूनानादिकालप्रवृत पुङ्गलसंघातरूपः केवलं घटानुत्पतिमात्रेण विशिष्ट - ति ॥ १८२६ ॥ भवतु घटप्रागभावयन्द्रव्यत्वस्य विनाशः केवलमि सति दोष जति किमित्याह 1 एवं भव्युच्छे भो, कोट्ठागारस्स वा अवचट । " तं नाणं तत्तणओ-खागयकालंचराणं व ।। १८२७ ॥ गम्येवं सति मयोच्छेदोमयी संसार शून्यः प्राप्नोति अपचयात् । कस्य यथा समुच्छेदः ?, इत्याह- स्तोकस्तोकाऽऽकृष्यमाणधान्यस्य धान्यभृत कोष्ठागारस्य । इदमुक्तं भवतिकालस्याऽऽनन्त्यात्वरमासपर्यन्ते चावश्यमेकस्य भायस्य जी. वस्य सिद्धिगमनात्क्रमेणापचीयमानस्य धान्यकोष्ठागारस्पे व सर्वस्यापि भव्यराशेरुच्छेदः प्राप्नोतीति । रमा इ-तदेतन, अनन्तत्वाद्रव्यराशेः, अनागत कालाऽऽकाश बदि तिनम्तनानन्तं तत् स्तोकस्तोकतया उप श्रीमानमपनयते यथा प्रतिसमयं वर्तमानताप यापचीयमानो ऽप्यनागतकालसमयराशिः प्रतिसमयं बु· था प्रदेशापहारेणापचीयमानः सर्व प्रदेशराशि इ ति न भव्योच्छेदः ॥ १८२७ ॥ For Private & Personal Use Only " कुतः ?, इत्याह जं चातीनायागय-काला तुला जो य संसिद्धो । को भाग भाईयकाले ।। १८२८ ।। एस्से तसिउ थिय, जुतो जं तो वि सन्भव्वाणं । जुतो न मुच्यो, होअ मई कमियं सिद्धं ॥ १८२६॥ भव्त्राणमयं तत्तण-पणंतभागो व किह व मुकोसिं । www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy