________________
(१०३) पनिधानराजेन्द्र
पञ्चकखागण
पानकाऽऽदि वर्जने उदका परित्यागे शेषाणामाहारभेदानां, निवृ चिर्न कृता भवतीति वाक्यशेषः । ततः का नो हानिरिति विशेषविवेक प्रति शेषाद्वार भेदपरित्यागः न्यायपत्यात्प्रेसबाय कल्पत इत्यपरिणतानां श्राद्धानां च न जायते (१), एवं सा माम्यविशेष नेदनिरूपणया सुखावसेयं सुखश्ररूयं च भवति । इति गाथार्थः ॥ ३६ ॥
तथा चाऽऽद
असणं पाणगं चेत्र, वाइमं साइमं तहा ।
एवं पविम्मी सद्दिवं नं सुहो होइ ॥ ४० ॥
अशनं पानकं चैव खादिमं स्वादिमं तथा, पत्रं प्ररूपिते सामान्यविशेषभादनाख्याते तयादबोचात् धातुं सुखं भय ति-सुखेादयते पाप सुखम् । इति गाथार्थः ॥ ४० ॥
"
श्राद- मनसाऽन्यथा संप्रधारित प्रत्याख्याने त्रिविधस्य प्रत्यापानं करोमीति चागम्य विनिता चतुर्विध्यस्येति गुरुणा पि तथैव दत्तमत्र कः प्रमाणम् ?, उच्यते-शिष्यस्य मनोगतो भाव इति । आह चअन्त्य निवदिए जम्म जो खलु मयोगओ जावो । सं खलु पचकखाणं न पमार्थ जखला ॥४१॥ अन्यत्र निपतिते व्यञ्जने त्रिविधप्रत्याख्यानचिन्तायां चतु विध इत्येवमादौ निपतिते शब्दे वः खलु मभोगतो नावः प्रत्याख्यापयतु विशेषणे अधिकतर संयमयोगक रणं किप्तचेतस्त्रोऽन्यत्र निपतिते, न तु तथाविधप्रमादात् यो मनोगतो भावः । तत्खलु प्रत्याख्यानं न प्रमाणम्, अनेनापान्तलगतरविवान्तरतिषेधमा प्रर्तकस्वादू व्यवहारदर्शनस्य बाधिकृतत्वात् श्रतो न प्रमाणं व्यजनं कायार्थवचनम् किमिति नासो जना तदन्यथाजावसद्भावात् । इति गाथार्थः ॥ ४१ ॥
त्यानं प्रधानं निराकारधिवदनुपानीयम तथा वाद
फासि पालि चैत्र, सोहि तीरित्र्ां तहा | किचिमाराहि चैत्र, परिसम्म पप ॥ ४२ ॥ स्पृष्टं प्रत्याख्यानग्रहणकाले विधिना प्राप्तं, पालितं चैव पुनः पुनरुपयोग विजयरमेन रक्षितं शोभितं शेष भोजनानेन तीरितं वा पूर्वेकक नावस्थानेन, कीर्तितं भोजनवेलायाममुकं प्रत्याख्यांगं तत्पूभोकर मरे
संभूतमेतदाज्ञापामा मद्द कर्मकारणं तत् अस्मिन् प्रयतितम्यमिति एवंभूत प्रत्याख्याने यत्नः कर्तव्य इति गाथार्थः ॥ ४२ ॥
उचिएकाले विहिणा में पतं फासि तवं नयिं । तह पास गपरियं ॥ ४३ ॥ गुरुदत्त से सतोश्रण - सेवण्याए श्र सोहि जाट | पुनेत्रियोत्रकाला - वरयाणा तीरिअं होइ ॥ ४४ ॥ भोकाले अमुर्ग, पथकला ति सरह किट्टी | आराहियं पयारेहिं सममेएहि निद्वविधं ॥ ४५ ॥ गाथात्रयमन्धक कम्
Jain Education International
पञ्चकखाण
साम्प्रतमनन्तरं, पारम्पर्येण च प्रत्याख्यानगुणानादपञ्चकखाशम्मि कर, सबदाराति पिहि खाई । श्रसववुच्छेपण य, तम्हा वुच्छेणं होई ॥। ४६ ॥
प्रत्याख्याने कृते सम्यक निवृतौ कृतायां किमादवद्वाराणि भवन्ति पिहितानि तद्विषयप्रतिक्शन कर्मबन्धद्वाराणि भ पन्ति स्थगितानि यच्छेदेन च कर्मचार
संवरनवेत्यर्थः किम्च्छेदनं भवति राि पयाभिलाषनिवृत्ति पति इति गाथार्थः ॥ ४६
तम्हा कुठेपण य, उलोवसमो जवे मसाणं ।
झोपसमे पुणो, पच्चक्खाणं हवः सुकं ॥ ४७॥ तावच्छेन च तद्विषयाभिन्नाषनिवृत्या च अतुलः अनम्यसदृश उपशमः माध्यस्थ्यपरिणाम्रो नवति मनुष्याणां पुरुषाणां जायते । पुरुषप्रणीतः पुरुषप्रधानका धर्म इति स्थापनार्थ मनुष्यग्रहणमनन्यधा श्रीणामपि वत्येव अतुलोपमे न पुनरनन्यसदृशमाध्यस्थ्य परिणामेन, पुनः प्रत्याख्यानमुक्कल कणं भवति जायते निष्फलम ते गाथार्थः ॥ ४७ ॥ तत्तो चरिचम्मो, कम्मविवेगो तो अच ततो केवलनाणं, ततो मुक्खो सया मुक्खो || ४० ॥ ततः प्रत्याख्यानात् शुद्धाच्चारित्रधर्मः स्फुरतीति वाक्यशेषः कर्मविनिर्जरासंध परिि शिवनकामाच्च कर्मविधेका पूर्वमिति मे
पूर्वकरणं भवति । ततः अपूर्वकरणाद्वेणिक्रमेणकेवा नम, ततश्च केवलज्ञानान्द्र बोपग्रादिकर्मक्षयेण मोकः सदा सौक्यः wran नित्यसुखो भवत्येवमिदं प्रत्याख्यानं सकलकारले कर्तव्यमिति गाथार्थः ॥ ४८ ॥ मा ६० ६ अ० । घ० ।
पवमपि शुद्धयमानेन प्रत्याख्यानं कार्यमतस्तत्फलं प्रश्नपूर्व
कमाद
पच्चक्खाणं ते! जीवे किं जलयई । पच्चक्खाणं आमदाराई निचखाणं इच्छा निरोधं जाय, इच्छा निरो गए पंजीचे सव्यदधे विधीयतराहे सीयलए बिरह ।। १२ ॥
है प्रत प्रस्थापावेन गुणोतरगुणप्रत्ययानरूपेण जीवः किं जनयसि ?| गुरुराह दे शिष्य ! प्रत्याख्यानेन श्राश्रव द्वाराणि निरुणकि श्रतिशयेन श्रवृणोति । भत्र प्रत्यन्तरे कुत्रचित्
प्राप्रियायामेन है। असरम शिष्य प्रस्थापानेनेानिरोधमादारादि या विरोधं जनयति निरोजी सर्व मीततृष्णो भवति सुतरामा चिनीका स्फोटिता तृष्णा बेन स सुविनीतसृष्णः श्रत्यन्तवीकृततृष्णः सन् शीतलीभूतो विहरति बाह्याभ्यन्तरसम्वादरहितो विचरति ॥ १३ ॥
उत्त० २६ अ० ।
For Private & Personal Use Only
पानमिदोषामेव कारसमन्वितं च गृह्यते पाहयते । अत नमुकारमोरिमीए, पुरियद्वेगास गो । चिभिच, नरमे
भवति भिधित्सुरा
मनिगाड़े बिगई ।। ७५।ा
www.jainelibrary.org