SearchBrowseAboutContactDonate
Page Preview
Page 1259
Loading...
Download File
Download File
Page Text
________________ बंघय सर्ववन्धकानां तृतीयो राशिः स च द्विवाभिधानंवृती. पगस्पोत्पद्यमानानां त्रिभागभूतो भवति, तृतीयसमयभाषि स्वात्तस्य, एवं च त्रयः सर्वबन्धकानां राशयाय एव थाबन्धकानां समयमेन राशिदादिति वर्ष ते क्षिप्र माणस्तुल्या पद्यपि भवति तथापि याप्रमाधिका अन्धका भवति । ते चैवम्"ते निगम इस पंति । दुलमाया तिपयरिया, तिलमाया सेललो गाओ ॥ ७ ॥ " साधिका जुगस्थोपचमानका इ सिन निगोने साधारण लोकमध्यस्थद या मागच्छन्ति ये पुनर्द्विसमयिका एकवक्रगत्योपद्यमाना इत्यर्थः प्रगति वि. दियां प्रतरावरूपः पुन मधिकाः समयत्रवेनोद्यमान : लोका मतरभयातिरिलोकादागच्छन्तीति प्रतरत्ररूपणा या उद" तिरिया 35वर्ष च चउद्दिसि पपरमसंखलवाड पुरुषावरदा-हिरणुसरा जा य दो पयरा ॥ ८ ॥" 9 लोकमपनिगोदमधिकृत्य तिर्यगायतश्चतसृषु दिचु तर गोदो 1 स्पादकालागाहनाबाहस्य इत्यर्यस्तपादेव (हं ति ) ऊधोलापूरात दक्षिणराति ही प्रतराविति अधिकृत मक्ष्पबहुत्वमुपते" जे तिपयरिया ते छ- दिलिपर्हितो भवंतऽसंखगुणा । ऐसा दिखता ॥ ६॥ " में जीवामितरिका एकवकया गत्योत्पत्तिमन्तस्ते पि गाभ्यो दिग्भ्यागतम्यस्सकाशाद्भय पद्याः, शेषा अपि ये त्रिसमयिकाः शेषलोकादागतास्ते संयगुणा भवति कृतः स्यातगुणितस्याद्यतः तरमसंख्येयगुणं ततोपि इति । ( १२३५) अभिधामराजेन्ः | ततः किमित्याह " एवं विसेस अडिया प्रबंधया सव्व बंधपति । तिल महयषिग्गइं पुरा, पडुच्च सुतं इमं होइ ॥ १० ॥ " मात्सूित्रमित्यर्थः "माग पुरा संबंध होति । पावर बारावी ११ ॥ पहा होह सहस्से, दुसमइया दो वि लक्ल मेकेकं । तिसमयावधि विरासी कोडी वा ॥ १२ ॥ प्रथम जुगायुत्पन्नसंबन्धकराशिः सहस्रं परिकल्पितः थप समान ही राशी कोकानामन्यः सर्वबन्धकानां तौ लक्षमानों, तत् क्षेत्रस्थ पुनखिमि समपद्यन्ते यो रापस्तत्र वाद्ययोः समययोरवन्धकराशी, तृतीयस्तु राशि च योऽपि प्रत्येकं फोडीमाना त त्रस्य बहुगतत्वादिति, तदेवं राशिश्रयेऽपि सर्वबन्धकाः कोटी वेयं सर्वस्तोका अन्धकास्तु स कोडी] [स्थेयं विशेषाधिकारइति- .. " Jain Education International · संयमयोबवणं करज राखीयं । पत्तो असंलगुलिया, वोच्छं जह देसबंधा से ॥ १३ ॥ गो भागो हामि एगनिगोए मिचं एवं सेलेसु विलए वा ॥ १४ ॥ मेदिनिगोषाण जं विश्विदिट्ठा । पतिनियोषा म्१५ " अमेन च माधाइयेनोद्वर्तनाभखनात् विग्रहसमयसंभवोऽतमुहूर्त्तान्त परिवर्त्तनामानाच्च निगोदस्थिति समयमायमुरूम् । ततब्ध " तेलि ठिइसमयाणं विग्गहसमया इवंति जर भावे । एवं तमास विगाहिया सजीवार्थ १६ ॥ eos पिय विगहिया, सेलाएं जं असंबभागस्मि । ॥ १७ ॥ " ते पाहारगयाकमा पढिपसि इषि विसेलो जो जत्थ तत्थ तं तं भणामि ॥ १८ ॥ बंधा घोषा जे पदमसमपदेवा । तस्सेव देवबंधा. असं कई के ११५० बंधा 39 केशब उच्यते"सेस, ते सम्बंध मोनुं । होति अबंधाता, तब्बज्जा सेसजीवा जे ॥ २० ॥ अयमर्थः तेषामेव वैयिकानां सर्वकाम्या वे पाले सर्वेयस्य देशयन्धका भवन्ति मंत्र स थकान मुफ्स्यनेन कथमित्यस्य निर्वाचनमुकं येषा इत्यनेन तु के वेश्यस्येति, अबन्धकास्तु तस्याऽनन्ता भवन्ति, शेषजीवा स्ते चौदारिकादिबन्धका देवाऽऽदय वैदिका इति ॥२०॥ 64 श्राहारसम्वबंधा. थोत्रा दो तिथि पंख वा दस बा । संगुणा देती हु सहस्वानं ॥ ५१ ॥ तजा सम्वजिया, प्रबंधया ते इवंति पंतगुणा । धोवा अबंधया ते यगस्ल संसारमुक्का जे ॥ २२ ॥ तद्वर्जा श्राहारकबन्धवर्जाः सर्वजीवा अबन्धका इत्याहारकालरूप से गुणा पति " सेसा य देशबंधा, तव्वा ते भवंतंतगुणा । एवं कम्मगभैया, वि नवरि नाखसमाकिम ॥ २३ ॥ दयुमत्वमेवम् 35 12 61 'थोवा आउयबंधा संखेज्जगुणा अबंधया होंति । तेयाक माणं सव्वबंधगा मत्थि गाइत्ता ॥ २४ ॥ संख्यातगुणा आयुष्यन्धका इति यदुकं तत्र प्रश्न " आह अस्संखेज्जगुण । उ-गरस कि बंधगा न भांति । जम्दा असंभागो, उ बढ्द्द एगसमपणं ॥ २५ ॥ " अयमभिप्रायः एकोऽसंख्य भागों निगोद जीवानां सर्वद ते स च बद्धायुषामेव तदन्येषामुइर्तनाभावात् यथ ये शेषास्ते बद्धाऽऽयुषस्ते च तदपेक्षयाऽसंख्यातगुणा एवेत्ये वमसंख्यातगुणा आयुष्काबन्धकाः स्युरिति । अत्रोच्यते" मदद समय, कालो उचाई जीबाएं। बंधणकालो पुरा श्र - उगस्स अंतोमुहुत्तो उ ॥ २६ ॥ अपमभिप्रापः- निगोदजीवभवकालापेक्षा तेषामायुर्वन्ध कालः संख्यात भागवृत्तिरित्यबन्धकाः संख्यातगुणा एव । एतदेवमाते 64 39 " जीवाण ठिईकाले, आयबंधभार लवं । एवभागे श्राउ-स्स बंधया से सजीवाणं ॥ २७॥ निगोदजीवानां स्थिति कालः अन्तर्मुहूर्त्तमानः, लञ्च कल्पनया समक्षं तत्राऽऽयुबन्धादाय आयुका लेना मुं मानेनैव कल्पनया समयसहस्रलक्षणेन भाजिते सति य , For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy