SearchBrowseAboutContactDonate
Page Preview
Page 1257
Loading...
Download File
Download File
Page Text
________________ - (१२१४) बंधण अभिधानराजेन्द्रः। बंधण भंते ! कालमो केवचिरं होई । गोयमा ! प्रणाइयस्स एवं | विशरीरषदिति न सबम्धसम्भव इति । जहा तेयगसरीरस्स अंतरं तहेव •जाव अंतराइयम्स । __प्रकारान्तरेणौदारिकाऽऽदि चिन्तयन्माह जस्सणं भंते ! ओरालियसरीरस्स सम्वबंधे से संभंते.! एएसिणं भंते ! जीवाणं णाणावरणिजस्स कम्मस्म वेउम्बियसरीरस्स किंबंधए, प्रबंधए ? । गोयमा ! खो देसबंधगाणं प्रबंधगाण य कयरे कयरे जाव अप्पाबहुगं बंधए, प्रबंधए। माहारमसरीरस्स किंबंधए, प्रबंधए । जहा सेयगस्स एवं भाउयवअंजाव अंतराइयं । भाउयस्स पुछा। गोयमा! सव्वत्थोवा जीवा पाउयकम्मम्स देस गोयमा यो बंधए, अबंधए । तेयासरीरस्स किंपगा, प्रबंधगा संखेजगुणा । धए , अबंधए । गोयमा ! बंधए ! णो अबंधए । ज(नाणावरणिमित्यादि) ज्ञानावरणीयहेतुत्वेन शानाss इबंधए कि देसबंधए, सव्वबंधए । गोयमा ! देसबबरणीयलक्षणं यत्कार्मणशरीरप्रयोगनाम तत्तथा तस्य क- धए , णो सध्वबंधए । कम्मासरीरस्स किंबंधए, अबंधए।। र्मण उदयेनेति । ( दसणपडिणीययाए त्ति ) इस दर्श- जहेव तेयगस्स . जाव देसबंधए णो सव्ववंधए । -चतुर्शनाऽऽदि। (तिब्बईसण मोहणिज्जयाए सि) ती. जस्सणं भंते ! ओरालियसरीरस्स देसबंधे से ण मेंप्रमिथ्यात्वतयेस्यर्थः । ( तिव्वचरित्तमोहणिज्जयाए त्ति) ते! वेउब्वियसरीरस्स किं बंधए , प्रबंधए । गोयमा ! कषायव्यतिरिक्तं नोकषायलक्षणमिह चारित्रमोहनीयं प्राचं तीवक्रोधतयेत्यादिना कषायचारित्रमोहनीयस्य प्रागुतत्वा यो बंधए प्रबंधए, एवं जहेव सव्वबंधे णं भणियं विति । ( महारंभयाए ति) अपरिमितकृष्याचारम्भतये तहेव देसबंधेण वि भाणियव्वं . जाव कम्मगस्स । त्यर्थः। ( महापरिग्गयाए ति) अपरिमाणपरिग्रहतया जस्स णं भंते ! उब्वियसरीरस्स सम्वबंधे से णं भंते ! (कुणिमाहारेणं ति ) मांसभोजनेनेति । ( माझयाए भोरालियसरीरस्स किंबंधए अबंधए गोयमाणो बंधए, सि) परषश्चनबुशिवसया ( नियडिल्लयाए त्ति) निकृतिः भए । माहारगसरीरस्स एवं चेव तेयगस्स कम्मगपञ्चना बेष्टा, माया प्रच्छादनार्थ मायान्तरमित्येके, अत्याs वारकरणेन परपश्चनमित्यन्ये । तद्वत्सया (पगइभहयाए स्स य जहेब मोरालिएणं समं भणियं तहेव भाणिसि) स्वभावतः परानुपतापितया । (साणुक्कोलयाए ति) यध्वं जाव देसबंधे णो सवबंधे । जस्स णं भंते! वेसानुकम्पतया। (प्रमच्छरिययाए ति) मत्सरिक:-पर उब्वियसरीरस्स देसबंधे से शं भंते ! भोरालियसरीरस्स गुणानामसोढा, तावनिषेधोऽमत्सरिकता तया [ सुभमामकम्मेत्यादि] ह शुभनाम देवगत्यादिकम् । [काय. किं बंधए , प्रबंधए । गोयमा ! यो बंधए अबंधए, एवं उज्याए ति] कायर्जुकतया परावश्चनपरकायचेष्टया । जहेष सबंधे णं भणियं तहेव देसबंधेण वि माणि[ भावुज्जुययाए ति ] भाषर्जुकतया परवश्वनपरमन:- यव्वं . जाव कम्मगस्स । जस्स मं भंते ! पाहारप्रवृस्येत्यर्थः [ भासुज्जुययाए ति ] भाषर्जुकतया गसरीरस्स सबबंधे से णं भंते ! पोरालियसरीरस्स भाषार्जयनेत्यर्थः । [ अविसंवायणजोगेणं ति ] विसंबादममन्यथाप्रतिपन्नस्यान्यथाकरणं तदुरूपो योगी-व्यापा. किं बंधए , अवंधए । गोयमा ! णो बंधए प्रबंधए, एवं रस्तेनषा योगःसम्बन्धी विसंवादनयोगस्तभिषेधोऽविस- वेउब्वियस्स वितेयगकम्माण जहेव अओरालिएणं समं बनयोगस्तेनेह व कायर्जुकताऽदित्रयं वर्तमानकालाss. भणियं तहेव भाणियव्वं । जस्स ण भंते ! आहायमषिसंवादमयोगस्वतीतवर्तमानलक्षणकालद्वयाऽऽश्रय ह. रंगसरीरस्स देसबंधे से णं भंते ! ओरालियसरीरस्स एवं ति। [असुभनामकम्मेत्यादि] इह चाऽशुभनामनरकगत्या दिकम् । [कम्मासरीरप्पनोगबंधे णमित्यादि ] कार्मणश जहा पाहारगसरीरस्स सव्वबंधे णं भणियं तहा देसबंधे. रीरप्रयोगवन्धप्रकरणं तेजसशरीरप्रयोगबन्धप्रकरणवनेयम्। ण वि भाणि यवं जाव कम्मगस्स। जस्स णं भंते ! यस्तु विशेषोऽसाषच्यते-( सव्वत्थोवा जीना आउयम्स क- तेयासरीरस्स देसबंधे से णं भंते ! ओरालियसरीरस्स म्मस्स देसबंधग ति) सर्वस्नोकत्वमगमायुन्धाद्धायाः किं बंधए, प्रबंधए । गोयमा! बंधए वा अबंधए वा। स्तोकस्वादबन्धाद्धायास्तु प्रत्याशदवन्धकाः संख्या. तगुणाः । नम्वसंख्यातगुणास्तव पन्धकाः कस्मानोक्तास्तदब. जह बंधए कि देसबंधए, सबबंधए ? गोयमा ! देसबंधए भधावाया असंख्यातजीवितानाश्रित्यासंख्यातगुणत्वात् । उ. वा सव्वबंधए वा । वेउनियसरीरस्स किं बंधए ? । एवं व्यते-दमनन्तकाथिकानाश्रित्य सूत्रम् । तत्र चानन्तकायि- चेव । एवं पाहारगस्स वि । कम्मगसरीरस्स किं बंधए , काः संख्यातजीविता एव, ते चाऽऽयुष्कस्याबन्धकास्तद्दे. प्रबंधए । गोयमा! बंधए, णो अवंधए । जइ बंधए किं शबम्धकेभ्यः संख्यातगुणा एव भवन्ति । यद्यबम्धकाः सि देसबंधए, सव्वबंधए । गोयमा! देसबंधए , णो सबसाऽऽयस्तम्मध्ये क्षिप्यन्ते, तथाऽपि तेभ्यः संख्यातगुणा बंधए जसणं भंते ! कम्मासरीरस्स देसबंधे से णं भंते ! एवं ते, सियाऽऽयबन्धकानामनन्तानामप्यनन्तकायिकाss युर्वन्धकाऽपेक्षयानन्तभागत्वादिति । ननु यदायुषोऽबन्धकाः ओरालियसरीरस्स जहा तेयगस्स वत्तव्यया भणिया तहा खम्तो बम्धका भवन्ति, तदा कथं न सर्घवन्धसस्भवम्तेषामु. कम्मगस्स वि भाणियवा जाव तेयासरीरस्स जाव व्यते,महापुःप्रकृतिरसवी सर्वा तैर्निबध्यते । औदारिका/ देसबंधए, यो सबबंध । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy