SearchBrowseAboutContactDonate
Page Preview
Page 1251
Loading...
Download File
Download File
Page Text
________________ ( १२२८ ) अभिधान राजेन्द्रः । बंधण इयाणं सव्वबंधंतरं जहोणं खुड्डामभवग्गहणं तिसमयऊणं उक्कोसेणं तिष्टि वाससहस्साईं समयाहियाई देसबंधंतरं जहोणं एवं समयं उक्को सेयं श्रतो मुद्दत्तं । पंचिंदियतिरिक्खजोखियओरालियपुच्छा १ । गोयमा ! सबंधंतरं जहां खुड्डागभवग्गणं तिसमयऊणं पुकोडीसमयाहिया | देस बंधतरं जहा एगिंदियाणं तहा पंचिंदियतिरिक्ख जोणियाणं, एवं मणुस्सा त्रिविसेसं भाणियव्वं ०जाव उक्को से तो मुद्दत्तं ॥ ( पुढवीकाइत्यादि ) ( देसबंधंतरं जहसेणं एकं - समयं उक्कोसेणं तिष्टि समय ति ) कथं पृथिविका यिको देशबन्धको मृतः सन्नविग्रहगत्या पृथिवीकाधिकेष्वेघोरपण एकं समयं च सर्वबन्धको भूत्वा पुनर्देशबन्धको जात एवमेकसमययोर्देशबन्धयोर्जघन्येनान्तरम् । तथा पृथिवीकायिको देशबन्धको मृतः संस्त्रिसमयविग्रदेतेष्वेवोत्पन्नस्तत्र च समयद्वयमनाहारकस्तृतीयसमये व सर्वबन्धको भूत्वा पुनर्देशबन्धकोऽभूत् एवं च त्रयः समया उत्कर्षतो देशबन्धयोरन्तरमिति । अथाऽकायाऽऽदीनां बन्धान्तरमतिदेशत श्राह - ( जहा पुढविकाइयामित्यादि ) अत्रैव च सर्वथा समतापरिहारार्थमाह - ( नवर मित्यादि ) एवं चातिदेशतो यज्ञब्धं तद्दर्श्यते श्रकाि कानां जघन्यं सर्वबन्धान्तरं क्षुल्लकभवग्रहणं त्रिसमयोन. मुत्कृष्टं तु सप्तवर्षसहस्राणि समयाधिकानि देशबन्धान्तरं तु जघन्यमेकः समय उत्कृष्टं तु त्रयः समयाः । एवं वायुवजनां तेजःप्रभृतीनामपि नवरमुत्कृष्टं सर्वबन्धान्तरं स्वकीया स्थितिः समयाधिका वाच्या, अथातिदेशे वायुकायिकवजनामित्यनेनातिदिष्टबन्धान्तरेभ्यो वायुबन्धान्तरस्य विलक्षणता सूचितेति वायुबन्धान्तरं भेदेना६ - ( वायुकाइयाणामित्यादि ) तत्र च वायुकायिकानामुत्कर्षेण देश बन्धान्तरमन्तर्मुहूर्त कथं वायुरौदारिकशरीरस्य देश बन्धकः सन् वैक्रियमन्तर्मुहूर्त कृत्वा पुनरौदारिकसर्वबन्धसमयान्तर मौदारिकदेशबन्धुं यदा करोति तदा यथोक्तमन्तरं भवतीति ( पंचेदियेत्यादि ) तत्र सर्वबन्धान्तरं जघन्यं भावितमेव । उत्कृष्टं तु भाव्यते-पश्चेन्द्रियतिर्यगविग्रहेोत्पन्नः प्रथम एव च समये सर्वधन्धकस्ततः समयोनां पूर्वकोटिं जीवित्वा विग्रहगत्या त्रिसमयया तेवेवोत्पन्नस्तत्र च द्वावनाद्दारकसमयौ तृतीये च समये सवैधकः सम्पन्नोऽनाहारकसमय यो कः समयः समयोनायां पूर्व कोट्यां क्षिप्तस्तत्पूरणार्थमे कस्त्वधिक इत्येवं यथो क्रमन्तरं भवतीति, देशवन्धान्तरं तु यथैकेन्द्रियाणां तच्चैवं जघन्यमेकः समयः कथं देशबन्धको मृतः सर्वबन्धसम यानन्तरं देशबन्धको जातः इत्येवमुत्कर्षेण स्वस्तर्मुहूर्त क. थम् श्रदारिकशरीरी देशबन्धकस्सन् वैक्रियं प्रतिपन्नस्तत्रा. तर्मुहूर्त स्थित्वा पुनरीदारिकशरीरी जातस्तत्र च प्रथ मसमये सर्वधन्धको द्वितीयाऽऽदिषु तु देश बन्धक इत्येवं देश बन्धयोरन्तर्मुहूर्त्तमन्तरमपीति एवं मनुष्याणामपीत्ये तदवाऽऽह जहा पंचिदित्यादि ) । Jain Education International For Private बंधगा श्रदारिकबन्धान्तरं प्रकारान्तरेणाऽऽहजीवस्स खं भंते! एगिंदियते नोएगिंदियत्ते पुणरवि एगिंदियते एगिंदिय ओरालिय सरीरप्पओ गबंधंतरं कालओ केवचिरं होइ ?। गोयमा ! सव्वबंधंतरं जहसेणं दो खुड्डाई भवरगहणाई तिसमयऊणाई, उक्कोसणं दोसागरोवमसहस्साईं संखेजवासमज्झहियाई, देसबंधंतरं अहोणं खुट्टागं भवरगहणं समयाहियं उक्कोसेणं दोसागरोवममहस्साई संखज्जवास मज्झहियाई । जीवस्स गं भंते ! पुढवा काइयते नोपुढवीकाइयते पुणरवि पुढवीकाइयते पुढवीकाइयएगिंदियओरालिय सरीरप्पओ गबंधंतरं कालओ केवचिरं होइ ?। गोयमा ! सम्बबंधंतरं जहसेणं दोखुडागभवग्गहगाई, एवं चेव उक्कोसेणं श्रणंतं कालं अताओ उस्सपिणीसपिणीओ कालओ, खेत्तश्रो णं श्रणंता लोगा असंखेज्जा पुग्गलपरियद्वा ते गं पोग्गल परियट्टा थाबलियाए असंखेज्जइभागो, देसबंधंतरं जहसेणं खुडागं भवरगहणं समयाहियं उक्कोसेणं अतं कालं • जाव अवलियाए असंखेजइभागो जहा पुढविकाइयाणं, एवं वणरसइकाइयत्रजायं ० जाव मणुस्सा वणसइकाइयाणं दो खुड्डाई एवं चेव, उक्कोसेणं असंखेअं कालं असंखेजा श्रसप्पिणीउस्सप्पिणीओ कालो, खेत्तत्र असंखेजा लोगा, एवं देसबंधंतरं पि उक्को सेणं पुदविकालो || > ( जीवस्सेत्यादि ) " एवं चेव त्ति " करणात् " ति समयूणाई ति " दृश्यम् । ( उक्कोसेणं अतं कालं ति ) इ कालानन्तत्वं वनस्पतिकाय स्थितिकालापेक्षयानन्तकालमिस्युक्तं तद्विभजनार्थमाह - ( श्रताश्रो इत्यादि ) श्रयमभिप्रायस्तस्याऽनन्तस्य कालस्य समयेष्ववसर्पिण्युत्सपिण समर पहियमाणेष्वनन्ता श्रसपिएयुत्सर्पियो भवन्तीति ( कालश्री लि ) इदं कालापेक्षया मानम् ( खेत्तओ त्ति ) । क्षेत्रापेक्षया पुनरिदम् - (अंता लोग त्ति) श्रयमर्थस्तस्यानन्तकालस्य समयेषु लोकाऽऽकाश प्रदेशैर पहियमाणेष्वननन्ता लोका भवन्ति । अथ तत्र क्रियन्तः पुद्गलपरावर्ता भवन्तीत्यत आह- ( असंखेज्जेत्यादि ) पुलपरावर्त्तलक्षणं सामान्येन पुनरिदम् - दशभिः कोटीकोटीभिरद्धापल्योपमानामेकं लागरोपमें, दशभिः सागरोपमकोटीकोटीभिरवस पिण्युत्सर्पिण्यप्येवमेव ता अवसर्पिण्युत्सर्पिण्योऽ. नन्ताः पुद्गलपरावर्त्तः एतद्विशेषलक्षणं त्विदैव वदय तीति, पुलपरावर्तानामेवाऽसंख्यातत्वनियमनायाऽऽद्द( श्रावलिपत्यादि ) असंख्यात समयसमुदायश्चावलिकेति । ( देल बंधतरमित्यादि ) भावना खेवम् - पृथिवीकायिको देशबन्धकः सम्मृतः पृथिवीकायिकेषु क्षुल्लकभवप्र. हाँ जीवित्वा मृतः सन् पुनरविग्रहेण पृथिवीकायिके. ध्ववत्पन्नस्तत्र च सर्वबन्धसमयानन्तरं देशबन्धको जातः, एवं च सर्वबन्धः समयेोनाधिकमेकं क्षुल्लक भवग्रहणं देशबन्धयोरन्तरमिति । ( वणस्सइकाइयाणं दोनि खुट्टाई Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy