SearchBrowseAboutContactDonate
Page Preview
Page 1244
Loading...
Download File
Download File
Page Text
________________ बंध स्थानगतं रसं बध्नन्ति । संक्लिष्टतरपरिणामास्तु द्विस्थानगतम् । ये पुनस्तद्योग्य भूमिकाअनुसारेण सर्वविशुद्धाः परावर्त्तमा ना अशुभप्रकृती तास स्थानगत र निवर्तय मित्र मध्यमपरिणामख्रिस्थानगतम्। तिरपरामास्तु चतुःस्थानगतम् । ( धुवपगडीत्यादि ) ये सर्वविशुद्धाः शुभप्रकृतीनां चतुःस्थानगतं रसं नन्ति तेज धन्यां स्थिति निवर्तयन्ति ( तिद्वा इति सप्तमी परावर्त्तमान शुभप्रकृतीनां त्रिस्थानगतस्य रसस्य ये बन्धकास्ते ध्रुवप्रकृतीनामजघन्यां मध्यमां स्थिति बध्नन्ति । शिस्थानगतस्य रसस्य ये बन्धकास्ते भुज्ये मुष्ट स्थिति बध्नन्ति तथा इस परा मानाऽशुभमहीनों वे विस्थानगतं रथं बनतेध्रुवप्रकृतीनां जघन्य स्थिति स्याने स्वविशुद्धिभूमिकाउनु सारेणेत्यर्थः, बध्नन्ति परावर्तमानाशुभप्रकृतिसत्कद्विस्था नगतरसन्धदेतुविशुद्धयनुसारेण जघन्यां स्थिति बध्न ति न स्वतिजयम्यमित्यर्थः । जघन्यस्थितिषि प्रकृतीनामेकविशुद्ध सम्मपति न च तदा पराव र्तमानाऽशुभप्रकृतीनां बन्धाः संभवन्ति । ये पुनः परावर्त्त मानाऽनवस्थानगतस्य रसस्य बधकाले भू. प्रकृतीनामजपम्प स्थिति दयति । तथा ये परावर्त्तमा नाचतुःस्थानगत र बध्नन्ति ते तीनामुत्कृष्ठ स्थिति निवर्तयति ।। ६२ । ३२ ॥ इह द्विधा प्ररूपणा - अनन्तरोपनिधया, परम्परोपनिधया च । तत्राऽनन्तरोपनिधया प्ररूपणामाहथोवा जहनियाए, होति. विसेसाहिओदहिसयाई । ( १२२१) अभिधानराजेन्खः । जीवा विसेसहीणा, उदहिसयपुहुत्त मो जाव ॥ ६३॥ (घोष ति) परावर्तमानानां शुभप्रकृतीनां चतुःस्थान गतरसबन्धकाः सन्तो शानाऽऽवरणीयाऽऽदीनां ध्रुवप्रकृतीनां जघन्यस्थिती बन्धकत्वेन वर्तमाना जीवाः स्तोकाः । द्वितीयस्यां स्थितो विशेषाधिकाः । ततोऽपि तृतीयस्प स्थितौ विशेषाधिकाः एवं तावद्विशेषाधिका वक्तव्या यावत्प्रभूतानि सागरोपमाम्यतिक्रान्तानि भवन्ति त राः परं विशेषहीनास्तावद् चल्पा यावद्विशेषानावपि (द. दहिसपुरां ति ) प्रभूतानि सागरोपमशतानि भवन्ति । 'मो ' इति पादपूरणे । पृथक्त्वशब्दोऽत्र बहुत्ववाची । यदाह चूर्णिकृत् - " पुहुतसहो बहुत्तवाचीति । " इ ति ॥ ६३ ॥ एवं तिट्ठाकरा, विद्याणकरा य या सुभुक्कोसा । असुभा विद्वाणे विषउद्वाये य उक्कोसा ॥ ६४ ॥ ( एवं ति) परावर्तमानानां प्रकृती स्थान रसं निवर्तयन्त सन्तोषप्रकृतीनां स्वप्रायोग्यजय न्यस्थितौ बन्धकत्वेन वर्तमाना जीवाः स्तोकाः । ततो द्वितीयस्यां स्थितौ विशेषाधिकाः । ततोऽपि तृतीयस्यां स्थिती विशेषाधिकाः। एवं तावद्वावास्यभूतानि सा गरोपमशतान्यतिक्रामन्ति । ततः परं विशेषहीना विशेषहीमारताना पावविशेषदानावपि प्रभूतानि सागरोपम ति तथा परावर्तमाना शुभप्रकृतीनां द्विस्या ३०६ Jain Education International " बंधण नगर निवर्तयस्तो कृतीनां स्वप्रायोग्यजन्यस्थितौकर वर्तमाना जीवा स्तोकाद्वितीय स्थिती विशेषाधिकाः। ततोऽपि तृतीयस्यां (स्थिती) विशेषधिकाः । एवं तावद्वाक्यं यावत्प्रभूतानि सागरोपमाम्य तिक्रामन्ति । ततः परं विशेषहीनास्तावद्वक्लव्या यावद्विशेषानावपि प्रभूतानि सागरोपमशतानि प्रयान्ति । परावर्तमानाशुभप्रकृतीनां च द्विस्थानगतरसबन्धका एवं या पावसास परावर्तमान शुभाष कृतीनामुरकृष्टा स्थि विः उपस्थितिगत द्विस्थानरसबन्धका इत्यर्थः (असुभायमित्यादि अशुभवर्तमानप्रकृती प्रदर्शितमेण प्र थमतेो द्विस्थानगतरसबन्धका वक्तव्याः । ततस्त्रिस्थानगतरस बन्धका वक्तव्याः । ततश्चतुःस्थानगत रसबन्धकाः। ते च ताव वक्तव्या यावदुत्कृष्टा स्थितिः । इयमत्र भावना अशुभपरावर्त्त मानप्रकृतीनां जघन्यस्थितौ बन्धकत्वेन वर्त्तमाना जीवाः स्तोकाः ततो द्वितीयस्यां स्थितौ विशेषाधिकारासोऽपि तृतीय स्पां स्थित विशेषाधिकाः। एवं विशेषाधिका विशेषाधिका स्तावद्वक्कण्या यावत्प्रभूतानि सागरोपमशतानि गच्छन्ति । ततः परं विशेषद्वीना विशेषहीनास्तावशेष हानावपि प्रभूतानि सागरोपमानि पान्ति अनुभपराव समानानगतरस बन्धका सन्तो भुवतीन स्वप्रायोग्यजघन्यस्थितौ बन्धकत्वेन वर्त्तमाना जीवाः स्तोकाः ततो द्वितीयस्य स्थिती विशेषाधिकार एवं प्रागिव सा चद्रायं पावद्विशेषानावपि प्रभूतानि सागरोपमाम्यविक्रामन्ति तथा शुभपरावर्तनप्रकृतीनां चतुःस्थानतरसबन्धकाः सन्तो ध्रुवप्रकृतीनां स्वप्रायोग्यजघन्यस्थितौ बन्धकत्वेन वर्त्तमाना जीवाः स्तोकाः । ततो द्विती· यस्यां स्थित विशेषाधिकाः। ततोऽपि तृतीय स्थि " विशेषाधिकाः। एवं तावद्वाच्यं यावत् प्रभूतानि सागरोपमशतानि गच्छन्ति । ततः परं विशेषहीना विशेष• दीनास्तावलव्या यावद्विशेषद्वानावपि प्रभूतानि सागरीपमशतान्यतिक्रामन्ति अशुभपरावर्त्तमानमतीन तुःस्थानगतरसबन्धका एवं विशेषहीना विशेषहीनास्ताव कृप्या पावसासामनुमपरावर्त्तमानप्रकृतीनामुत्कृष्टास्थि तिर्भवति उत्कृष्टस्थितिगत तु स्थानकर सबका र्थः ॥ ६४ ॥ तदेवं कृताऽनन्तरोपनिधया प्ररूपणा । सम्प्रति परम्परोपनिधया तामाहपद्मासंखियमूलानि तुदुगुणा व दुगुग्रहीया च नागतराणि पल्ल - स्स मूलभागो असंखतमो ॥ ६५ ॥ (पन सि) परावर्तमाशुमतीनां चतुःस्थानगतरसवयका प्रकृतीनां जयन्तीमा जीवास्तदपेक्षया जघन्य स्थितेः परतः पापमस्यासंख्येया नि वर्गमूलानि पल्योपमस्या संख्येयेषु वर्गमूलेषु यावन्तः स. मयास्तावत्प्रमाणाः स्थितीरतिक्रम्यापरस्मिन् स्थितिस्था वर्तमान जीवा द्विगुवा भवन्ति । ततः पुनरपि प ल्योपमासंख्येय वर्गमूलप्रमाणाः स्थितीरतिक्रम्यानन्तरे स्थि तिस्थाने हिगुवा भवन्ति। एवं द्विगुणास्तावप्यापाप्रभूतानि सागरोपमशताम्यतिक्रामति । ततः परं प पोषमा वर्गमूल स्थितीरतिक्रम्यापरस्मिन् स्थितिस्थाने विशेषवृद्धिगतचरम स्थितौ बन्धकत्वेन वर्ण For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy