SearchBrowseAboutContactDonate
Page Preview
Page 1232
Loading...
Download File
Download File
Page Text
________________ पंधण भभिधानराजेन्सः। बंधक संख्येयभागमात्रासु स्थितिबतिक्रान्तासु सर्वात्मना परिस- तिरूपाणां सप्तविंशतिसंण्यानां प्रत्येकं नामप्राहमनुकृतिमाप्तिर्भवतीति। ततोऽसातजघन्यवधतुल्यस्थितिस्थानाद- रभिधातव्या हात ॥ ६१॥ भस्तनस्थितिस्थानसत्कानामनभागबन्धाध्यवसायस्थानाना इदानी तिर्यद्विकनीचर्गोत्राणामनुकृष्टिमभिधातुकाम पाह. मनुकृष्टिः पस्योपमाऽसंख्येयभागमात्रादधास्थिती निष्ठा से काले सम्मत्तं, पडिवजंतस्स सत्तमखिईए। मेति । एवं तापदाच्यं यावत्सातस्य जघम्या स्थितिः ।। जो ठिइबंधो हस्सो, इत्तो प्रावरणतुल्लो य ।। ६२ ।। ( एवं परितमाखीण उ सुभाणं ) यथा सातवेदनीयस्योक्तं, जा प्रभवियपाउग्गा, उप्पिमसायसमया उ मा (जानेव।। तथा सर्वासां परावर्तमानप्रकृतीनां शुभानां मनुजद्विकदेअद्विकपशेन्द्रियजातिसमचतुरनसंस्थानवजर्षभनाराचसंह. एसा तिरियगतिदुगे, नीयागोर य अणुकड्डी ।। ६३ ।। जनप्रशस्तविहायोगतिस्थिरशुभसुभगसुस्वराऽऽदेययशाकी.. (सेति ) सप्तमपृथिव्यां वर्तमानस्य नारकस्य (से का. स्र्युर्गोत्ररूपाणां पञ्चदशसंख्यानां नामप्राहमनुकृष्टिरभिधात. ले) अनन्तरसमये सम्यक्त्वं प्रतिपत्तुकामस्य यो इस्वो. ज्या इति ॥२६॥६॥ जघन्यः स्थितिबन्ध इत ऊर्वे स्थितिबन्धोऽनुकृष्टिमधिइदानीमसातस्योच्यते कृत्याऽऽवरणतुल्वो ज्ञातव्यः। स च तायद्याबदभव्यप्रायोग्या जघन्या स्थितिः। तत्र तिर्यग्गतिमधिकृत्य भावना क्रियतेजाणि असायजहन्ने उदहिपुहत्तं ति साणि अम्माणि ।। सप्तमपृथिव्यां वर्तमानस्य नारकस्य सम्यक्त्वं प्रतिपसु. भावरणसमुप्पेत्र, परितमामीणमसुभाणं ।। ६१॥ कामस्य तिर्यपगतेजघन्यां स्थिति बनतो यान्यनुभागबम्धा(जाणिति असातस्य जघन्यस्थितिबन्धादरम्भे यान्यनुभाग- ध्यवसाय स्थानानि, तेषामसंख्येयतमं भागं मुक्त्वाऽन्यानि बधाध्यवसायस्थितिस्थानानि तानि समयाधिकजघन्यस्थि. सर्वारयपि द्वितीयस्थितिबन्धाऽऽरम्भेऽनुवर्तन्ते,अन्यानि च तिबन्धाऽऽरम्भेऽपि भवन्ति, अन्यानि च । यानि समयाधिक. भवन्ति । द्वितीयां च स्थिति बनतो यानि अनुभागबन्धाजघन्य स्थिति बन्धारम्भेऽनुभागवन्धाध्यवसायस्थानानि तानि ध्यवसायस्थानानि, तेषामसंख्येयतमं भागं मुक्त्वा उन्यानि दिसमयाधिक जघन्यस्थितिबन्धाऽऽरम्भपि भवन्ति. अन्यानि सर्वारयपि तृतीयस्थितिबन्धाऽऽरम्भेऽनुवर्सन्ते, अन्यानि च ख । एवं तावद्वाच्यं यावत्सागरोपमशतपृथक्त्वं भवति । भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमाऽसंख्येयभागमात्रा: यावन्मात्रासु सातवेदनीयस्य स्थितिषु तानि चान्यानि चे- स्थितयो गता भवन्ति । अत्र जघन्यस्थितिसत्कानभागव. स्येवं कमोऽनुकृष्टरभिहितस्तावत्प्रमाणावे वा उसातवेदनीय न्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिमियति। तत उप. स्थितिष्यपि जघन्यस्थितेरारभ्य तानि चाभ्यानि चेस्येवम. रितनस्थितिबन्धाऽऽरम्भे द्वितीयस्थितिस्थानसत्काऽनुभागब. नुकृष्टिरभिधानव्या । एता एव च स्थितयः सर्वजघन्याऽनु. ग्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति । ततोऽप्यु. भागबन्धप्रायोम्याः । यत एतावत्यः स्थितयः सातापरावृत्य परितनस्थितिबन्धाऽऽरम्भे तृतीयस्थितिसत्काऽनुभागबन्धापरावृत्य वध्यन्ते । परावर्त्तमानश्च प्रायो मन्दपरिणामो भव ध्यवसायस्थानानामनुरुष्टिः परिसमाप्तिमेति । एवं तावद्धा. ति । तत पतासु जघन्यानुभागबन्धसंभवः । इत ऊर्वे च्यं यावदभव्यप्रायोग्यो जघन्यस्थितिबन्धः । (उम्पि असास्वसातमेव केवलं बध्नाति । तदपि च तीव्रतरेण परिणामेन। यसमया उश्रा जेट्टा ) तत उपरिष्टात्-अभव्यप्रायोग्यजघ. ततो, न तत्र जघन्याऽनुभागबन्धसंभव इति । (प्रावरणस. न्यस्थितिबन्धादारभ्येत्यर्थः । असातन समता-तुल्यता क्षामं उपि ति ) तत उपरितनीनां स्थितीनां यथा शानाऽऽवर- तव्या । (आज? त्ति) यावज्जेष्ठोत्कृष्टा स्थितिः। एतदुक्तं भ. पीयाऽऽदेरुनं तदेकदेशोऽन्यानि चेति तथैवाभिधातव्यम् । वति-अभव्यप्रायोग्यां जघन्यां स्थिति बनतो यानि अनु. तद्यथा-सातस्य जघन्याऽनुभागबन्धप्रायोग्यानां स्थितीनां भागबन्धाऽभ्यवसायस्थानानि तानि तत उपरितनस्थिती वाचरमा स्थितिस्तद्वन्धाऽऽरम्भे यान्यनुभागबन्धाऽध्यवसाय सर्वाणि भवन्ति, अन्यानि च । तस्यामपि यानि अनुभास्थानानि,तेषामेकदेशस्तदुपरितनस्थितिबन्धाऽऽरम्भे नुवर्त. गबन्धाऽध्यवसायस्थानानि तानि उपरितनस्थिती सर्वामि ते,अन्यानि च भवन्ति । ततोऽप्युपरितनस्थितिबन्धारम्भ प्रा. भवन्ति, अन्यानि च । एवं तावद्वाच्यं यावत्सागरोपमशतकनस्थितिस्थानसत्काग्नुभागबन्धाऽध्यवसायस्थानानामेकदे पृथक्त्वम् । पताश्व प्रायोऽभयप्रायोग्यजघन्याऽनुभागबन्ध. होऽनुपर्तते, अन्यानि च भवन्ति । एवं तावद्वाच्यं याव- विषयाः स्थितयः । एता हि मनुष्यगतिरूपया प्रतिपक्षस्पल्योपमाऽसंख्येयभागमात्राः स्थितयो गता भवन्ति । अत्र प्रकृत्या सह परावृत्य परावृत्य बध्यते । परावृत्य बम्धे जघन्यानुभागवन्धप्रायोग्यचरमस्थिति सत्काऽनुभागबन्धाभ्यः च प्रायः परिणामो मन्द उपजायते। तत पता जघन्या बसायस्थानानामनुकृष्टिः परिसमाप्तिमेति । ततोऽप्युपरित- नुभागबन्धविषयाः। पतासां चरमस्थिती यान्यनुभागयनस्थितिबन्धे जघन्यानुभागबन्धप्रायोग्यस्थित्यनन्तरस्थि- धाऽध्यवसायस्थानानि तेषाम संख्ययं भाग मुक्त्वा शेषाणि तितत्काउनुभागबन्धाध्यवसायस्थानानामनकृष्टः परिसमा.. सर्वारयपि तदुपरितनस्थितिबन्धाऽऽरम्भेऽनुवर्तन्ते अन्यानि हिंयाति । एवं तावद्वाच्यं यावदसातस्योत्कृष्टा स्थिति- च भवन्ति । तत्रापि यानि अनुभागबन्धाध्यवसायस्थानाभधति (एवं परित्तमाणीएमसुभाणं) यथाऽसातवेदनी नि, तेषामसंख्येयं भार्ग मुक्त्वा शेषाणि सर्वाण्यपि तत यस्थोक्लम् , एवं शेषाणामपि परावर्तमानप्रकृतीनामशुभा- उपरितनस्थितिबन्धाऽऽरम्भेऽनुवर्तन्ते, अन्यानि च भवन्ति । नां नरकद्विकपञ्चेन्द्रियजातिवर्जशेषजातिचतुएयप्रथमवर्ज एवं तावद्वाच्यं याचस्पल्पोपमासंख्येयभागमात्राः स्थितसंस्थानप्रथमबर्जसंहननाऽप्रशस्तविहायोगतिस्थावरसूचमसा- यो गता भवन्ति । भत्र जघन्याऽनुभागबन्धविषयचरमधारणाऽपर्याप्ताऽस्थिराऽशुभदुर्भगदुःखराउनादेयाऽयश-की- स्थितिसत्कानुभागचन्धाऽध्यषसायस्थानानामनुकृष्टिः परिस Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy