SearchBrowseAboutContactDonate
Page Preview
Page 1226
Loading...
Download File
Download File
Page Text
________________ (१२०३) बंधगा अभिधानराजेन्दः। बंध व प्राप्यन्ते । असामयिकानि चोपलक्षणं, तेनाऽऽद्यानि | स्येयगुणानि ॥४१॥ संप्रत्योजोयुग्मप्ररूपणाऽवसरः-तत्र श्री. चतुःसामयिकानि सन्तिमानि च द्विसामयिकानि वर्ज जः-विषम, समं युग्मं.तत्परूपणा चैवम्-इह कश्चिद्विवक्षितो यित्वा शेषाणि सर्वाण्यपि पश्च सामयिकाऽदीनि प्रत्येक. राशिः स्थाप्यते, तस्य कलिद्वापरताकृतयुगसंश्चतुर्भिः मुक्तप्रकारेणाऽनन्तगुणवृद्धावनम्तगुणहानौ च वेदितव्यानि । र्भागो हियते । भागे चहते सति यद्येकः शेषो भवः माद्यानि पुनः चतुःसामयिकान्यनन्तगुणहानाधेय । तथाहि ति तर्हि स राशिः पूर्वपुरुषपरिभाषया कल्योज उच्यते, पञ्चसामयिकमाघमनुभागबन्धस्थानं चतःसामपिकचरमाड-1 यथा प्रयोदश । अथ द्वौ शेषौ तर्हि द्वापरयुग्मः, यथा नुभागबन्धस्थानापेक्षयाऽनन्तगुणवृद्धम् । ततस्तदपेक्षया चतुर्दश । अथ प्रयः शेषास्ततखेतोजो, यथा पञ्चवश । पाश्चात्यानि चतुःसामयिकानि सर्वाण्यप्यनुभागबन्धस्था. यदा तुन किञ्चिश्वनिष्ठते , किंतु सर्वाऽऽरमना निलेप ए. नाम्यनन्तगुणहानावेष प्रायम्ते, दिसामयिकानि स्वनम्त व भवति, तदा स कृतयुगो, यथा षोडश । उक्तं च-"गुणवृद्धावव । तथाहि-त्रिसामयिकानां परमानुभागबन्ध. उदल वाषाजुम्मा, तेरस कलिनोज तह य काजुम्मा । स्थानावाचं दिसामायिकमनुभागबम्धस्थानमनम्तगुणवृखं. सोलस तेभोजो खलु, पारसे खविनेया॥१॥"॥४१॥ ततस्तदपेक्षया सर्घाण्यप्यमन्तगुणवाम्पेष । कृता पत्रमा तत्राऽविभागाऽऽदयो यारग्राशिरूपा वर्तन्ते ध्यप्ररूपणा ॥ साम्प्रतं चतुःसामयिकाऽऽदीनां स्थानानामरूप. तारग्राशिरूपमाहबस्वमाह-(पोवाणीत्यादि ) सस्तोकानि यषमध्यभूतानि कहजुम्मा अविभागा, ठाणाणि य कंडगाणि अणुभागे। मसामयिकानि स्थानानि । प्रतिचिरयम्धकालयोग्यामिहि पअवसाण मणतगु-णाम्रो उम्पिन (भ)तगुणं ॥४२॥ स्थानानि स्तोकान्येव प्राप्यते इति कृस्था तेभ्योऽसंख्ये. (काजुम्मे सि ) अनुभागे-अनुभागविषयेऽविभागयगुणानि पूर्वोत्तरलक्षणोभयपाश्ववर्तीनि सप्तसामयिकानि स्थानानि कण्डकानि च कृतयुग्मानि कृतयुग्मराशिरूपाणि अल्पतरबन्धकालविषयत्वात् । स्वस्थाने तु यान्यपि पर. द्रष्टव्यानि । कृतीजोयुग्मप्ररूपणा ।। सम्प्रति पर्यवसानद्वा. स्परं तुल्यानि । तेभ्योऽयसंक्येयगुणामि उभयपावती. रमाह-'पज्जवसाणेत्यादि ।'अनन्तगुणाद-अनन्तगुणवृद्धि नि पसामयिकानि स्वस्थाने तु यान्यपि परस्परं कराडकावुपरि पश्चवृद्धधात्मकानि सर्वाणि स्थानानि गत्वा तुल्यानि । तेभ्योऽप्यसंख्येयगुणानि उभयपार्श्ववर्तीनि पुनरनन्तगुणवृखं स्थानं न प्राप्यते, षट्स्थानकस्य परिस. पञ्चसामयिकानि । स्वस्थाने तु याम्यपि परस्परं तु. माप्तस्वात् । ततस्तदेव सर्वाऽम्तिमं स्थानं षट्स्थानकस्य पल्यानि । तेभ्योऽप्यसंख्येयगुणानि उभयपायवर्तीनि चतु: र्यषसानमिति ॥४२॥ सामयिकानि । स्वस्थाने तु याम्यपि परस्परं तुल्यानि सम्प्रत्यल्पयत्यमरूपणार्थमाहतेभ्योऽप्यसंख्येय गुणानि त्रिसामयिकानि । तेभ्योऽप्यसंख्ये. अप्पबहुमणंतरमो, असंखगुणियाणऽयंतगुणमाई । यगुणानि दिसामयिकानि ।बोसु पासेसु ति ) अष्टसा तधिवरीयमियरो, संखे जक्खेसु संखगुणं ।। ४३ ।। मयिकेभ्योऽनन्तरं द्वयोः पार्श्वयोः क्रमश:-क्रमेण समयो. (अप्पत्ति)बह द्विधाऽस्पयस्वप्ररूपणा-अनन्तरोपनि. नानि समयोनानि सप्त सामयिकाऽऽदीनि स्थानानि असंख्ये. धया, परम्परोपनिधया च। तत्रैकस्मिन् षट्स्थानकेऽम्ति यगुणामि तापवक्तव्यानि यावच्चतुःसामयिकानि । तेभ्य मस्थानादारभ्य पश्चानुपूर्याऽनन्तरोपनिधया प्ररूपणा क्रियउपरिच त्रिसामयिकानि द्विसामयिकामि च क्रमशोऽसं. ते-अनम्तगुणान्यनन्तगुणवृद्धानि स्थानान्यास कृत्वा शे. ख्य यगुणानि वक्तव्यानीति गाथाऽर्थः ॥ ४०॥ पाण्यसंख्येयगणितानि वक्तव्यानि । तद्यथा-सर्वस्तोकान्य. संप्रति सर्वेषामेवाऽनुभागबन्धस्थानानां समुदायमाधिकृत्य नन्तगुणवृद्धानि स्थानानि , कराडकमात्रस्वात्तेषाम् । ते. विशेषसंख्यानिरूपणार्थमाह- . भ्योऽसंख्येयगुणवृद्धानि । स्थानान्यसंस्येयगुणानि को सुहमगणिपवेसणया, अगणिकाया य तेसि कायठिई। गुणकार:?। भण्यते-कराडकम् , एककएकप्रक्षेपश्च । कुत एतदवसीयत इति चेद् ? उच्यते-इह यस्मादेकैकमसोअसंखगुणिया-ण(अ)झवसाणाणि चऽणुभागे४१ कस्याऽनन्तगुणवृद्धस्य स्थानस्याऽधस्तादसंख्येयगुणवृद्धानि (सुहुम त्ति ) सूक्ष्माऽग्नौ-सूक्ष्माग्निकाये प्रवेशनमुत्पादो स्थानानि कराडकमात्राणि प्राप्यन्ते । तेन कण्डक गुण. घेषां ते सूक्ष्माग्निप्रवेशनकाः। तथाऽग्निकाया-अग्निकायवे. कारः । अनन्तगुणवृद्धस्थानकण्डकाच्चोपरि कराडकमात्रा. नाऽवस्थिताः। तथा तेषामग्निकायानां कायस्थितिः काय. रायसंख्येयगुणवृद्धानि स्थानानि प्राप्यन्ते , न स्वनन्तगुणवृ. स्थितिकालः। एते क्रमशः-क्रमेणाऽसंख्येयगुणिताः। तथा- द्धं स्थानं, तेनोपरितनकण्ड कस्याधिकस्य तत्र प्रक्षेपः । ते. अनुभागे-अनुभागविषयेऽध्यवसानानि, कार्ये कारणोपचारा. भ्योऽप्यसंख्येयगुणवृद्धेभ्यः स्थानेभ्यः संख्येयगुणवृद्धानि दध्यबसायनिवनि यान्यनुभागबन्धस्थानानि , तान्यसं- स्थानानि असंख्येयगुणानि । तेभ्योऽपि संख्येयभागाधिकानि ख्येयगुणानि । उक्तं च-" सुहुमगणि पविसंता, चिटुंता स्थानान्यसंख्येयगुणानि । तेभ्योऽप्यसंख्येयभागाधिकानि स्था. तेसि कायठिइकालो । कमसो असंखगुणिो, तत्तो अणु- नान्यसंख्येयगुणानि । तेभ्योऽप्यनन्तभागवृद्धानि स्थानान्य. भागठाणाई ॥१॥" इयमत्र भावना-ये एकस्मिन् समये सू. संख्येयगुणानि । गुणकारश्च सर्वत्रापि कराडकम् उपरि चै. बमाऽग्निकायेपु मध्ये प्रविशन्ति-उत्पद्यन्ते ते स्तोकाः, ते ककण्डकप्रक्षेपः । तथाहि-पकैकस्याऽसंख्येयगुणवृद्धस्य चाऽसंख्येयलोकाऽऽकाशप्रदेशप्रमाणाः । तेभ्योऽपि ये ऽग्निः स्थानस्याऽधस्तात् संख्येयगुणवृद्धानि स्थानानि कण्डकमा. कायत्वेनावतिष्ठन्ते ते ऽसंख्येयगुणः तेभ्योऽप्यग्निकायस्थि- त्राणि प्राप्यन्ते । तेन कराडकं-गुणकारः । असंख्येयगुणवृतिकालोऽसंख्येयगुणः । ततोऽप्यनुभागबन्धस्थानान्यसं. कराडकाञ्चोपरि कराडकमात्राणि संख्येयगुणवृद्धानि स्था Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy