SearchBrowseAboutContactDonate
Page Preview
Page 1219
Loading...
Download File
Download File
Page Text
________________ बंध अभिधानराजेन्द्रः। बंध भावरणाण चउद्धा,तिहा य अह पंचहा विग्घे ॥२५॥ एतेषामेव एकैकस्याः प्रकृतेर्वध्यमानाया ढोकते , द्विप्रभु(जंति ) यत्-कर्मदलिकं सर्वघातिप्राप्त केवलज्ञानावर तीनाममीषां युगपबन्धाऽभावात् ॥१६॥ खीयाऽऽदिरूपसर्वघातिप्रकृतिषु गतं तत् स्वकर्मप्रदेशानाम- सिपाईसु बज्म-तिगाण वामरसगंधफासाणं । नन्तसमो भागः स्वकीयाया ज्ञानाऽऽवरणाऽऽदिरूपाया मूल. __ सम्मासि संघाए. तणुम्पि य तिमे चउक्के वा ।। २७ ।। प्रकृतयों मौलो भागस्तस्यानन्ततमो भाग इत्यर्थः। काऽत्र (विंडत्ति) पिण्डप्रकृतयो-नामप्रकृतयः। यदाह चूर्णियुक्तिरिति चेदुच्यते-दहाष्टानामपि मूलप्रकृतीनां प्र कृत्-"पिंडपईप्रो नामपगईश्रो ति।"तासु मध्ये यध्यमा स्वेकं ये स्निग्धतराः परमाणवस्ते स्तोकाः ते च स्वस्वमू. मानामन्यतममतिजातिशरीरबन्धनसंघातनसंस्थानाकोपाला. लप्रकृतिपरमाणुनामनन्ततमो भागः । त एव च सर्वघाति नुपूर्वीयां वर्णगन्धरसस्पर्शागुरुलधूपघातपराधातोरासनिप्रकृतियोग्या इति यस्सर्वघातिप्राप्तं तत् स्वस्वमूलप्रकृतिप्रदे. मालतीर्थकराणामातपोद्योतप्रशस्ताऽप्रशंस्तविहायोगतित्र. शानामनन्ततमो भागः। तस्मिंश्वानन्ततमे भागेऽपसारिते सस्थावरबादरसूक्ष्मपर्याप्तापर्याप्तप्रत्यकसाधारणस्थिराऽस्थि. शेष यह लिकं तत्सर्वघातिप्रकृतिव्यतिरिक्तभ्यः तत्कालबध्य. रशुभाशुभसुस्वरदुःस्वरसुभगदुर्भगाऽऽनेयानादेययश-कीर्य मानेभ्यः स्वस्वमूलप्रकृत्यवान्तरभेदेभ्यो विभज्य विभज्य दी. यश-कीर्त्यग्यतराणांच मूलभागो विभज्य समर्पणीयः शत्रव यते। तथाहि-(प्रावरणेत्यादि)आवरणयोः-शानाऽऽचरणदर्श विशेषमाह-(बइत्यादि) वर्णरसगन्धस्पर्शानां प्रत्येक यद्भाग. नावरणयोःप्रत्येकं सर्वघातिप्रकृतिनिमित्तमनन्ततमे भागे. लब्धदलिकमायाति तत्सर्वेभ्यस्तेषामवान्तरभेदेभ्यो विभज्य उपसारिते सति शेषस्य दलिकस्य यथाक्रमं चतुर्धा त्रिधाच. विभज्य दीयते । तथाहि-वर्णनाम्नो यद्भागलब्धं दलिकं तविभागः क्रियते सत्वा च शेषदेशघातिप्रकृतिभ्यो दीयते। त्पश्चधा कृत्वा शुक्ला दिभ्योऽवान्तरभेदेभ्यो विभज्य प्रदीतथा विघ्नान्तराये यो मूलभागः स समनोऽपि पञ्चधा यते । एवं गन्धरसस्पर्शानामपि यस्य यावन्तो भेदास्तस्य सं. कृत्वा दानान्तराया 5ऽदिभ्यो दीयते । यमत्र भावना-साना. बन्धिनो भागस्य तति भागाः कृत्वा तावड़योऽवान्तरभे35बरणीयस्य स्थित्यनुसारेण यो मूल भाग आभजति, तस्या देभ्यो दातव्या तथा संघाते तनौ च प्रत्येकं यागलब्ध उनन्ततमो भागः केवलज्ञानाऽऽवरणाय दीयते। शेषस्य चत्वा दतिकमायाति तस्त्रिधा चतुर्धा वा कृत्वा त्रिभ्यश्चतुर्यो रो भागाः क्रियन्ते ते च मतिज्ञानावरणश्रुतशानाऽऽचरणा- वा दीयते। तत्रीदारिकतैजसकार्मणानि वैफियतैजसकामवधिज्ञानाचरणमनःपर्यवज्ञानाबरणेभ्यो दीयन्ते। दर्श- णानि वा त्रीणि शरीराणि संघातानि या युगपद् बनता त्रि. नावरणीयस्याऽपि यो मूलभाग आभजति तस्याऽनन्ततम धा क्रियते, वैक्रियाऽऽहारकतैजसकामणरूपाणि चवारि भागं पोदा कृत्वा निद्रापञ्चककेवल दर्शनाऽऽवरणाभ्यां सर्व- शरीराणि संघातानि वा बनता चतुर्धा क्रियते ॥ २७ ॥ घातिभ्यां प्रयच्छति (जीवः) । शेषस्य च प्रयो भागाः क्रिया सत्तेकारविगप्पा, बंधणनामाण मूलपगईणं ।। श्ते. ते च चतुरचरवधिदर्शनाऽऽवरणेभ्यो दीयन्ते । अन्त. उत्तरसगपगईण य, अप्पबहत्ता विसेसो सिं ।। २८ ।। रायस्य पुनः मूलभाग आभजति स समग्रोऽपि सर्व. भास्यवान्तरभेदाऽभावात् पञ्चधा कृत्वा दानाऽन्तरायाऽऽदि. ( ससे ति) बन्धननाम्नां भागलब्धं यहलिकमायाति तस्य बिकल्पाः सप्त भेदा एकादश या विकल्पाः क्रियन्ते। भ्यो दीयते ॥ २५॥ तत्रौदारिकौदारिकरौदारिकतैजससौदारिकार्मखमीदामोहे दुरा चउद्धा, य पंचहा वा वि बउझमाणीणं ।। रिकतैजसकार्मण तैजसतैजसतैजसकामणकामकार्मवेयणियाउयगोए-सु बज्झमाणीण भागो सिं ॥ २६ ।। रण ७ रूपाणि वैक्रियचतुकतैजसत्रिकरूपाणि वा सप्त (मोहे ति) मोहे-मोहनीये स्थित्यनुसारेण यो मूलभा. बन्धनानि बनता सप्त । बैक्रियश्चतुष्काहारकचतुग आभजति तस्याऽनन्ततमो भागः सर्वघातिप्रकृतियोग्यो कतैजसत्रिकलक्षणान्येकादश बन्धनानि बध्नता एकाद. सिधा क्रियते. ध दर्शनमोहनीयस्थ, अर्धे चारित्रमोह. श। अवशेषाणां च प्रकतीनां यद्भागलब्धं दलिकमाया. नीयस्य । तत्राऽध दर्शनमोहनीयस्य सत्कं समग्रमपि मि. ति, तन्न भूयो विभज्यते, तासां युगपदबान्तरद्वियादि. ध्यात्वमोहनीयस्य ढोकते । चारित्रमोहनीयस्य तु सत्क- भेदवन्धाऽभावात् । तेन तासां तदेव परिपूर्ण दलिकं भ. मध द्वादशधा क्रियते, ते च द्वादशभागा प्राधेभ्यो द्वाद वति । इहैकाध्यवसायगृहीतस्य कर्मदखिकस्य परमाणवो शकषायेभ्यो दीयन्ते । सम्प्रति शेषदलिकभागविधिरुच्यते- विभामशः कृत्वा मूलभकृतिभ्य उत्तरप्रकृतिभ्यश्च दत्ताः । (मोहे दुहेत्यादि । शेषस्य च मूलभागस्य द्वौ भागौ कि- तन ज्ञायते जघन्यपदे उत्कृष्पदे वा कस्याः कियान् भा. येते एकः कषायमोहनीयस्य , अपरो नोकषायमोहनीय. गस्ततो विशेष परिमानार्थमाह-( मूलपगईत्यादि ) भासां स्य । तत्र कषायमोहनीयस्य भागः पुनश्चतुर्धा क्रियते, ते मूलप्रकृतीनामुत्तरस्वप्रकृतीनां च परस्परं भागस्य विशेचचत्वारोऽपि भागाः संज्वलनकोधाऽऽदिभ्यो दीयन्ते । नो. पोऽल्पबहुत्वात् शास्त्रान्तरोक्नात् द्रष्टव्यः । तत्र मूलप्रका कषायमोहनीयस्य तु भागः पञ्चधा क्रियते, ते च पञ्चाऽपि तीनामल्पबहुत्वं दयते-इह कर्मणां स्थित्यनुसारतो भा. भागा यथाक्रम प्रयाणां वेदानामन्यतमस्मै धेदाय वध्यमा. ग प्राभजति, यस्य वृहती स्थितिस्तस्य वृद्भागा, यक्ष्य नाय हास्यरतियुगलाऽरतिशोकयुगलयोरम्यतरस्मै युगलाय | स्तोका तस्य स्तोक इति । ताऽऽयुषो भागः सर्वस्तीका। भयजुगुप्साभ्यां च दीयम्ने । नाऽन्येभ्यः, बन्धाऽभावात् । न तस्य सर्वस्या (सर्वेभ्योऽ) प्यन्येभ्यः स्तोकस्थितिकत्याहिनचाऽपि नोकषाया युगपद्वन्धमायान्ति, किंतु यथोक्ताः त् । तस्स्थितेरुत्कर्षतोऽपि यनिशस्सागरोपमप्रमाणस्वा. पवैव । तथा वेदनीयाऽऽयुर्गोत्रेषु यो मूलभाग भाभजति स.। त् । ततो नामगोप्रयोर्भागो पात्तरः। तयोः स्थितेपिंश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy