SearchBrowseAboutContactDonate
Page Preview
Page 1198
Loading...
Download File
Download File
Page Text
________________ (१९७४) अभिधानराजेन्द्रः बंध उसी सादि तत्स्थानमा पूर्वमनादिः भुवयानाम अयोध्यानमिति पनि दर वेबन्धे संज्वलनको धाऽऽदितुष्टयं वचनमनुत्कृष्टयोगे स्थित उत्कृष्टं प्रदेशबन्धं करोति । मियाराssचकषाय द्वादशकभागः सर्वमोकषाय भागच लभ्यत इति कृत्वा । संचलनमानस्य स एव कांधबन्धे व्यवसिंस्थलनमामाऽऽद्दिजयं करोति लभ्यत इति कृत्वा स एव मानबन्धे व्यवाच्छुने मायालो भी बनायाया उत्कृष्टप्रदेशं करोनि मान भागोऽपि स*यत इति कृत्वा स एव मायाबन्धे व्यकि लोभमे के बस्तस्यैकदेशं करोति सौ एतच विशेषणं प्रायपि इयं समस्त महीभाग लभ्यत इति लोभवन्धकस्यैष प्रहणम् । एष चानिवृति बादी यथा बन्धम्या प्रतिपय पुनर नुत्कृष्टप्रदेशबन्धं करोति तदाऽसौ सादिः, तत्स्थानमप्रापूर्वादिनाम् अ ध्यानामिति । तथाानाञ्चकारापकविष कस्य वा सुक्ष्म संपरायस्य सर्वोत्कृष्टयोगे वर्त्तमानस्यैकं द्वौ या समयौ यावदुत्कृष्टः प्रदेशनम्धः प्राप्यते । सूक्ष्मसंपरायो हि मोहनीयाऽऽयुः कर्मद्वयं न बध्नाति एतयोर्भागयोर यत्र होनाssवरणपञ्चके उत्तरायपञ्चके च यथास्वं प्रवेशा बहुभ्यमिह लभ्यत इति सूक्ष्मसंपरायग्रहणम् । इह बो पोपशान्तमोहावस्थां चारुह्य पुनः प्रति पश्योर प्रयोगाद्वाऽजैष प्रतिपश्य यदा पुनरनुत्कष्टप्रदेशब करोति दासी सादि एतच स्थानमम. पूर्वाद्या मनादिः सदा निरन्तरं बध्यमानत्वात् भुवोऽभव्यानाम् अभयानामिति । उत्तरप्रकृतीनामनुस्कृष्टः प्रदेशबन्धः साधाऽऽदिचतुर्विकल्पो ऽपि भावितः । शे , त्रयस्व का वास्याह - ( दुहा सेसि सम्वस्थ ति । शे ये भणितोद्धति उत्कृष्टजघन्थाऽजघन्य प्रदशेबन्धलक्षणे स न विविधेऽपि द्विधा द्विविकल्पः साचवलक्षण व म्यो भवतीत्यर्थः । तातुनको पिप्रकृतीनां सूक्ष्म परायादिषु दर्शितः स च तत्प्रथमतया यमानात्सादि सर्वच बन्धाभावे ऽनुबन्धसंभ बे वाऽवश्यं न भवतीत्यभुवः । जघन्यः पुनरेतासां त्रिशत्प्र तीनां प्रदेशबन्ध पर्याप्तस्य सर्वमन्दवीर्यलब्धिकस्य सप्तविधबन्धकस्य सुषमनिगोद्स्य भवाऽऽद्यसमये लभ्यते । जघन्य प्रदे वो हि धन्ययोमेन भवतीत्युक्रम्स बास्यैव वचोविशे शलभ्यते मनसाय गुणवृद्धेन वीर्येण वर्धत इति भवाऽचलमयग्रहणम् । द्वितीयाप्रियेष्वयमप्य अक्षम्य बच्चाति, पुनःसंक्यानाक्यान या कालेन पूर्वोक्तजघन्य योगं प्राप्य स एव जघन्यं प्रदेशबन्ध क रोति पुनरज म्यमित्येवं अन्य प्रदेश सं सरतामसुमतांद्वाती साथी भवतः इति भाषितसिरात उत्तरप्रकृतीनामनुप्रदेशबन्यो उत्कृष्ट जघन्य जघन्य प्रदेश बन्धश्च द्विधा । शेषे का वास्याह-"दुडा से सम्बन्ध "ि परं भूयोऽप्यनुवत्येतेषेण पिस्त्यानमित्याना चांदिचतुष्क तेजस कामेच गुरुखपातनिर्मा " Jain Education International बंध भुकृतिक औहारिकपेडियाऽऽहाशरीराङ्गोपाङ्गयसंस्थ पहना तिचतुष्काियोगसिद्विकानुपूर्वी लष्कतीर्थकरनामो का सनामोचननामाऽऽतपनाम पराघाननाम सदशकस्थानरोगोपसातासात वेदनीयाव्यस्त M - कामितिसंक्ाकृति समूहे सर्वानु ऽपि प्रदेश बन्धे द्विधा द्वप्रकारः सादिरया बन्धा भवति । तथाहि धनीनामधित्यानु घन्य जघन्यस्तत्प्रदेशबन्धः सर्वोऽपि साचध्रुव एव भवतिमि For Private & Personal Use Only वर्तमानाधिकादेशबम् मे है। वा समयौ यावत् करोति, सभ्यगृष्टिरेताः प्रकृतीमें बनातीति मिष्यामहम् । मिया एता प्रकृतीः सास्वादनोऽपि बध्नाति परं भणितप्रकारण सास्वादनस्योत्कृष्टयोगो न लभ्यत इति तस्याग्रहणम् । उ. कृष्टयोगस्यैतावानेव काल प्रत्येकद्विसमय नियमः । उत्कृयोगात् प्रतिपस्य स एवानुप्रवेशयन् करोति पुमोकृष्टमिसा " शव पुनरेतासां सर्वाव मानः सप्तविधं वनपर्यासननियोगः करोति । द्वितीयादिसमयेषु च स एवायं करोति । कालान्तरे पुनः स एव जप करोतीत्येतावपि साम यतः तथा चतुष्कतेजन फार्म वागुरुलघुननिर्मा लक्षणस्य प्रकृतिनय कस्याप्युत्कृष्टानुकष्टी ज प्रदेश साधनायेवमेव यम्यौ नवरमुत्कृष्टयोगी मूलप्रकृति सप्तविधयको नागापूर्वी केन्द्रियजातिदादिशरीरं एडसंस्थानं स्बाद रयोरम्यतरत् प्रत्येकाचारयोरन्यतर अ स्थिरनाम अशुभनाम दुर्भावनाम अनादेषनाम कीर्ति अपघातं निर्माणमित्येवं त्रयो विद्यतिमुरकृतीमध्यप्रदेशको या यः शेषं तथैव । नाइनो हि पञ्चविंशत्यादिवन्धग्रहणे बहवो भागा भवन्तीति त्रयोविंशतिबन्धग्रहणम् । इति भाषिता उत्तरप्रकृतीराश्रित्योत्कृष्ट नुत्कृष्ट जघन्याजघन्य प्रदेश बन्धेषु, खाद्याऽऽदिविकल्पाः सम्प्रति मूलप्रकृतीः प्रतीत्यदेशबन्धादिमङ्गेषु खाद्याऽऽदिन कानमिचित्राह (मूउहसि मूल प्रकृतिपा ssवरणदर्शनाssवरण वेदनीय नामगोत्रान्तरायला अनुक प्रदेशसाऽऽद्यनादिमुवाच तुका भवति तहि प्रस्तुत कर्मचचिषयः क्षपकस्पोपशुमक स्य वा सूक्ष्मसंपरायस्य सर्वोत्कृष्टयोगे वर्तमानस्यैकं द्वौ वा समयौ यावदुत्कृष्टः प्रदेशबन्धः प्राप्यते । सूक्ष्मसंपरायो हि मोहनीयाऽऽयु कर्मद्वयं न बध्नाति किं . तदेव प्रस्तुत कर्म बनायो मोहनीयाऽऽयुर्भागयोरमेष कर्मद्वे प्रवेशो, बहुद्रव्यमिह लभ्यत इति सूक्ष्म संपरायमहम्द प्रदेशबन्ध त्यो गेव भवतीत्युपगम्योगावस्थानकाल यायावयेद्विसमग्रहणम् । एवं प्रदेश www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy