SearchBrowseAboutContactDonate
Page Preview
Page 1169
Loading...
Download File
Download File
Page Text
________________ फल (११४६) फरुसवयगा भभिधानराजेन्द्रः । साबररहेसु पडिलेहणं पहुच्च परिति जेण पोरिसिमादियं भावफरुसउप्पत्तिकारणभेदा इमेपचक्खायं तस्स पारेउकामस्स भत्ताऽऽदीणं वा गंतुकामस्स पालते वाहिते, वावारिते पुच्छिते णिसट्टे य । उग्घाडणे च त्ति,भत्तपच्चक्खायस्स वा समाहिपाणगाऽऽदि फरुसवयणम्मि एए, पंचेव गमा मुणेयव्या ।। ४८॥ प्राणेयव्वा हीणाधिकं कतं, पादोसियं वा काउंसुविणे सु. विउकामाणं भिक्खं वा हिंडिउकामाणं सज्झाए पट्ठवणवेलं आलत्ते पाहिले बावारिते एषां त्रयाणां ब्यागयापदुच्च कालवेल वा, एवमादिसु कारणेमु हीणाधिकं करतो पालावो देवदत्ता-दि किं भो ति किं वदे देति । वाइनो फरुसं वपज्जा। वाहरणं एहि इओ,वावारण गच्छ कुण वा वि ॥ ४६॥ अहवा इमो फरुसवयणुप्पायप्पगारो कंठा। गच्छसि ण ताव कालो,लभसु घितिं किं चढप्पडस्से । पुच्छणिसट्ठाण दुवराह वि इमा व्याख्याअतिपच्छा सि विबुद्धो,किंवज्झसितं. पएतन्वं ॥४२॥ पुच्छा कताकतसुं, आगतकच्चंतातुरादीहि । गुरुणा पुव्वं संदिट्ठो ओसहातिगमणे असं, तत्थेव गंतुकाम णिसिरण इंदसु मुंजसु, पियसुं वा एतिमं भत्तं ॥५०॥ साधु पुच्छति-गच्छसि ?, सो पुच्छितो साधू फरुसं वयति. कंठा ! निचू०२ उ०। ण ताव कालो, लभसुधिति, किं चडप्पडस्लेव । अहवा-सो फरुसवयणे इमे दोसाचेवं पुच्छिो भणति-पच्छद्धं कंठं । एतेसामध्यतरं, जे भिक्खू लहुस्सगं वदे फरुसं । एस गाहत्थो पडिलेहणाऽदिपदेसु जत्थ जुज्जते तत्र तत्र सो प्राणा अणवत्थं, मिच्छत्तविराधणं पावे ॥ ५८।। सर्वत्र योज्यं । कारणाश्रो पुण भासेजा विअधवा-दव्याऽऽदिणिमित्तं एवं फरुसं भासति वितियपदमणप्पज्झे, अप्पज्झे वा वइज खरसज्झे। वत्थं वा पायं वा, गुरूण जोगं तु केणिमं लद्धं । किंवा तुम जतिस्ससि, इदि पुट्ठो वेति तं फरुसं ॥४३॥ अणुसासणा वदेसी, वएज व विकिंचणट्ठाए ।। ५ ।। खित्ताइचित्तो भणेज वा, भणिया था आयरियादि, एगेण अभिग्गहाणभिग्गहेण साहुणा गुरुपाउग्गं वत्थं पसं खरसज्झा वा भणे ज्जा, अन्नहा नवाइ मृदू वि अनुसासंथारगाऽऽदि उग्गमियं,तममेण साहुणा दिटुं,तेण सो उग्गा सणं पदुच्च भणेज, मालवसिंधुदेसवासभावेण फरसभामेतबाहू पुच्किो -केणुग्गमितं ?, सो भणति-मया । त्वं सी पंडगाऽऽदि वा विकिंचितब्बो फरुसवयणेणं, सोय चाक्षमाः,पाषाणवल्लद्धो अलद्धिमा लब्भसि, एवं फरुसमाह । फरुसावितो असहमाणो गच्छह । नि०चू०२ उ०। इदाणी खेत्तं पदुश्च गाहा भदन्तं प्रति परुषवाक्यनिषेधो यथा। सूत्रम्खेत्त महा जणजोग्गं, बसधी संचारगा य पाओग्गा । जे भिक्खू भदंतं फरुसंवदइ, वदंतं वा साइजइ ।। २ ।। केणुग्गमिता एते, तहेव फरुसं वदे पुट्ठो ॥१४॥ गाहाक्षेत्रेऽप्येवं। जं लहुसगं तु फरुसं, वितिउद्देसम्मि वलितं पुर्दिछ । इदाणि तीतमणागतकालं पदुच्च गाहा ते चेव य आगाढं, दसमुद्देसम्मि नायव्वं ॥ ३४ ॥ उउवासमूहो कालो, तीतो केणेस जाइओ अम्। जहा बितिउद्देसे फरुसं तहा इई पि उस्सग्गषधातह जो एस्सति वा एस्से, तठेव फरुसं वदे अहवा ॥ ४५॥ बत्तव्वं, णवर इह पायरियसुत्तणिवाओउत्ति उदुबद्धकालो,वास त्ति वासकालो । अहवा-उदु त्ति जे भिक्ख भदंतं आगाढं फरुसंवदइ, वदंतं वा साइजइ।३। रिऊ, तस्सि बासः सुखेन उउवासः सुखः। शेषं कराठा। गाहासूत्रम्दव्वाऽऽदिसु पच्छित्तं ममति एसेव गमो णियमा, मीसगसुत्ते विहोति घेतव्यो। दब्वे खेत्ते काले, मासो लहुओ उ तीसु वि पदेसु । आगाढफरुसमीसे, पुव्वे अवरम्मि य पदम्मि ।। ३५ ॥ तकालविसुद्धो वा, पायरियादी चतुएहं पि ॥ ४६ ॥ दव्यखेत्तकालनिमित्तं फरुस वयंतस्स दोहि वि लहू। जो पतेसु दोसु पुबुत्तेसु सुत्तेसु गमो सो वेव इह इवाणिं भावफरुसं मीलगसुत्ते गमो दटुब्यो, णवरं संजोगपच्छित्तं भाणियब्वं । नि० चू० १० उ०। भावे पुण कोधाऽऽदी.कोहाऽऽदि विणा नु किं भवे फरुसं। फरुससाला-परुषशाला-स्त्री०। कुम्भकारशालायाम् , वृ० उवयारो पुण कीरति, दव्वाति समुप्पती जेण ।। ४७ ।। ३उ.। पुणसहा विसेसणे, किं विशेषयति ? । भ्रमति-दव्वा. फरुसासि (ण)-परुषाशिन-पुं० । कक्षाशिनि, " फरुदिपसु वि कोहाऽऽदिभावो भवति, तु दब्बा55. दिणिरवेक्खो कोहाऽऽदिभावो घेप्पा । एवं विशेषय सासी लट्ठिगहा । " परुषाशिनो रूक्षाशितया च प्रकृतिति। दब्धाऽऽदिसु वि कोहाऽऽदिणा विणा फरुसंग क्रोधनाः । आचा० १७०६ अ. ३ उ० । भवति।चोदग पाह-तो किमिति इब्वादिफकसं, भाति-फल-फल-न० । गती, भ्वादि० पर०सक० सेट् । फलति । भाषफरसमेव भन्ना। आचार्य श्राह-द्रव्यादीनाम् उपचा- अफालीत् । ज्वला. कर्तरि वाडणः फलः। फालः। वाव। रणमात्र, पतस्ते क्रोधादयः द्रव्यादिसमुत्था भवन्तीत्यर्थः।। श्रा० चू। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy