SearchBrowseAboutContactDonate
Page Preview
Page 1159
Loading...
Download File
Download File
Page Text
________________ (१९३६) पोसह अभिधानराजेन्डः। पोसह पासषणे अहियासे २. आगाढे दूरे पासवणे अहियासे ३। जेसि पसंसद भयवं. दढव्वयं तं (दढव्वयत्तं) महावीरो॥२॥" अणागाढे आसमे उच्चारे पासवणे अणहियासे १, अ.| पोसहविधे लीधउँ विधे पारिश्रो विधि करतां जा का प्र. णागाडे मज्झे उच्चारे पासवणे अहियासे २, अणामा. विधिखंडनविराधना मने वचने कायाईतस्स मिच्छामि दुक. है दूरे उच्चारे पासवणे अणहियासे ३ । अणागाढे "एवं सामानं पि, नवरंआसन्ने पासवणे अणहियासे १, प्रणागढि मज्झे पासव. ण प्रणहियासे २, अणागाढे दूरे पासवणे अणहियासे ३ । सामाइयवयजुत्तो, जाव मणे होइ नियमसंजुत्तो। स्थण्डिलस्थान-प्रणागाढे आसन्ने उच्चारे पासपणे अहि छिंदा असुहं कम्म, सामाइन जत्तिश्रा वारा ॥१॥ यासे १, अणागाढे मज्झ उच्चारे पासवणे अहियासे २, छउमत्थो मूढमणो, कित्तिमित्तं च संभर जीवो । अणागाढे दूरे उच्चारे पासवणे अहियासे ३ । अणागाढे जं च (न) सुमरामि अहं,मिच्छा मि दुक्कडं तस्स ॥२॥ पासने पासवणे अहियासे १. अणागाढे मज्झे पासवणे सामाइपोसहसु-टिअस्स विस्स जाइ जो कालो। अहियासे २, अणागाढे दूरे पासवणे अहियासे ३ । ती सो सफलो बोधब्बो, सेसो संसारफलहेऊ ॥ ३॥ पडिकमणं करिय सह संभवे साहणं विस्सामणा खमासमा तो सामायिक विधई लिधउँ इच्चाई भरपड , एवं एणं दाऊण सज्झायं करेह, जाव पोरिसी, तो स्त्रमासम दिवसपीसह पि, नवरं- जाव दिवसं पज्जुवासामि , णपुब्वं भणइ-इच्छाकारेण संदिसह भगवन् ! बहुपडि. त्ति भणद, देवसिाइपडिकमणे कर पारेउं कप्पर । पुना पोरिसी राइसंथारए ठामि, तो देवे बंदिय सरी. राषिपोषधमप्येवं, नवरं मज्झरहानो परमो जाव दि. रचितं सोहिय सम्वं बाहिरुवहिं पहिय जाणुवरि संथारु वसम्स अंतोमुहुत्तो ताव घिप्पा, तहा 'दिवस सेसं रवि सरपट्ट मेलिय जो पाए भूमि पमजिय सणियं संथर पज्जुवासामि ' ति भणइ, पोसहपारणए साहुसंभवे द, तो वामपाएण संथारं संघट्टिय पुत्ति पेहिय निसी नियमा अतिहिसंविभागवयं फासिय पारेयवं।"पत्रच ही नमो खमासमणाणं अणुजाणह जिट्टिज त्ति भणंतो सं. पर्वचतुष्टयीति तस्यामवश्यकर्त्तव्यत्वोपदर्शनार्थमुक्ता , न तु थारए उपविसिय नमुकारतिनं तिनि चारे सामाइयं कहिय तस्यामेवेति नियमदर्शनाय "सम्बेसु कालपब्वेसु, पस. "अणुजाणह परमगुरू. गुरुगुणरययोहि मंडियसरीरा। त्थो जिणमए तहा जोगो। अटुमिच उद्दसीसु, निश्रमेण ह विज्ज पोसहि ॥१॥” इति । आवश्यकचूादी तथा बहुपडिपुत्रा पोरिसि, राईसंथारए ठामि ॥१॥ अणुजाणह संथारं, बाहुवहाणेण वामपालेणं । दर्शनात् । न च ' चाउद्दसट्टमुहिद्दपुरिणमासीसु परिपुरणं पोसह अणुपालेमाणा' इति सूत्रकृताङ्गादौ श्रावकवर्णनाकुक्कुडिपायपसारण, भतरंत पमज्जए भूमि ॥२॥ संकोयसंडासा, उव्वट्टते य कायपडिलेहा। धिकारीयाक्षरदर्शनादष्टम्यादिपर्वस्वेव पोषधः कार्यों न शेष. दव्वाई उवयोग, ऊसासनिरंभणाऽऽलोए ॥३॥ दिवसेविति वाच्यं, विपाकभुताने सुबाहुकुमारकृतपौषधत्र जा मे हुज्ज पमाओ, इमस्स देहस्स इमाएँ रयणीए । याऽभिधानात् , तथा च सूत्रम्-"तए णं से सुबाहुकुमारे श्रमाहारमुवहिदेह, सव्वं तिविहेण वोसिरियं ॥४॥" प्रया कयाइ चाउद्दसट्ठमुहिट्ठपुरिणमासीसुजाव पोसहसा. बत्तारि मंगलमिच्चाइभावणाभाविय नमुक्कारं समरंतो र. लाए पोसहिए अट्ठमभत्तिए पोसहं पडिजागरमाणे विहर" ओहरणाणा सरीरगं संथारगस्सुवरिभागं च पमज्जिन इति । एतद्धतफलं त्वेवमुक्तम्-" कंचणमणिसावाणं, थंभ सहस्सुस्सिनं सुवरणतलं । जो कारिज जिणहरं, तो वामपासण बाहूवहाणेण सुयइ, जइ सरीरचिंताए अट्ठो वि तवसंजमो अहिश्रा ॥२॥" एकस्मिन् सामायिके मु. संधारगं अनेण संघहाविय श्रावस्सियं करिय पुब्बपति हूर्त्तमात्रे "बाणवई कोडीओ" इति गाथया प्रागुकलाभः , यथंडिले काइयं वोसिरिय इरियं पडिक्कमिय गमणागम स त्रिंशन्मुहूर्तमानेऽहोरात्रपौषधे त्रिशद्गुणों बादरवाया। णमालाइ जहन्नेण वि तिन्नि गाहाओ सज्झाइय नमुकार स चायम्-"सत्तत्सरि सत्त सया, सतहत्तरि सहस लक्ख. समरतो तहेव सुयह । पच्छिमजामे इरियं पडिकमिय 'कुसु. कोडीयो । सगवीसं कोडिसया, नवभागा सत्त पलिअस्स मिणुदुसुमिणकाउस्सग्गं' चिइवंदणं च काउं पायरियार ॥१॥" अङ्कतोऽपि-२७७७७७७७७७७१ एतावत्पल्यायुर्वबंदिय समायं करेइ, जाव पडिक्कमणवेला, तो पुवं व न्ध एकस्मिन् पोषधे ॥ ३६॥ इति प्रतिपादितं तृतीयं शिपडिक्कमणाइ जाव मंडलीए सज्झानं करिअ जइ पोलह पा. क्षापदव्रतम् । ध०२ अधि०। रिउकामो तो खमासमणं दाउं भण- इच्छाकारेण सं. पौषधमेव स्वरूपतो दर्शयन्नाहदिसह भगवन् ! मुहपुत्तिं पडिलेहेमि । 'गुरु भणह-'पडि. लेहर' तो पुत्तिं पहिय खमासमणं दाउं भणह-' इच्छाका. पोसेइ कुसलधम्मे, जं ताऽऽहारादिचागऽणुट्ठाणं । रेण संदिसह पोसह पारउ ?। गुरु भणइ-'पुणो वि कायव्वं' इह पोसहोत्ति भमति, विहिणा जिणभासिएणेव ॥१४॥ (व्वो) बीयखमासमणेणं भणइ-- पोसह पारिश्रो ।' गुरू अथ पोषधं तत्त्वतो निरूप्य भेदतस्तनिरूपयनाहभणइ-'प्रायारो न मुत्तम्वो।' तो उद्घट्टिो नमुक्कारं भणि वाणुट्ठिो भूमिट्टियलिरो भणइ आहारपोसहो खलु, सरीरसक्कारपोसहे चेव । " सागरचंदो कामो, चंदवडिसो सुदंसणो धन्नो । बंभऽव्वावारेसु य, एयगया धम्मवुटि त्ति ॥ १५ ॥ जेसि पोसहपडिमा, अखंडिश्रा जीवियंते वि॥१॥ पञ्चा०१० विव० । स्था० । आ० चू० । ('उवासगपडिमा' भन्ना सलाइणिज्जा, सुलसा आणंद कामदेवा य । शन्दे २ भागे ११०३ पृष्ठे ब्याख्या गता।) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy