SearchBrowseAboutContactDonate
Page Preview
Page 1152
Loading...
Download File
Download File
Page Text
________________ पोरिसी नि त्रीणि पदानि सप्त अङ्गुलानि ये च सप्त एकत्रिंशद् भा गाः शेषीभूता वर्तन्ते तान् यवान् कुर्मः, तत्राष्टौ यवा श्रकुले इति ते सप्त अष्टभिर्गुण्यन्ते जाताः षट्पञ्चाशत् ५६. तस्य एकत्रिंशता भागे हुते लब्ध एको यवः, शेषास्तिष्ठन्ति यस्य पञ्चविंशतिरेकविशद् भागाः आगतं पञ्चाशीतितमे पर्वणि पञ्चम्यां त्रीणि पदानि सप्त अङ्गुलानिं एको यवः, एकस्य च यवस्य पञ्चविंशतेरेकत्रिंशद्भागा इत्येतावती पौ रुपीति । तथा अपरः कोऽपि पृच्छति - सप्तनवतितमे पर्वणि पञ्चम्यां प्रतिपदा पीरुपीति तत्र परापयतिप्रियते, तस्याधस्तात् पञ्चमी परणवतिश्च पञ्चदश. भिर्गुण्यते, जातानि चतुर्दश शतानि चत्वारिंशदधिकानि १४४०, तेषां मध्येऽधस्तु ता एवं प्रक्षिप्यन्ते, जातानि चतु देश शतानि पञ्चचत्वारिंशदधिकानि १४४५, तेषां च षडशी त्यधिकेन शतेन भागो हियते लब्धानि सप्त प्रयनानि. शेषं तितिवारि१४३त्य जातानि द्विसप्तत्यधिकानि पञ्च शतानि, ५७२, तेषामेकत्रिंश. , ( ११२६ ) अभिधानराजेन्ऊः । भागो हितेमध्ये द्वारा भिरङ्गलैः पदमेति, लब्धमेकं पदं षट् अङ्गुलानि, उपरि बांशा रामनामजाद शोत्तरं शतम् ११२, तस्यैकत्रिंशता भागे हुते लब्धात्रयो या शेषास्तिष्ठति पवस्व एकोनविंशतिरेकविशद् भागाः, सप्त वा यवान्यतिक्रान्तानि, अष्टमं वर्तते, अष्टमं चायनमु तरायणम्, उत्तरायणे च पदे चतुष्करूपात् ध्रुवरा शेनिर्वक्लव्या, तत एकं पदं सप्त मङ्गुलानि त्रयो यवा एकस्य वयवस्य एकोनविंशतिरेकत्रिंशभागा इति पदचतुष्टया यति पदे चत्वारि अ एकस्य च यवस्य एकोनविंशतिरेकत्रिंशद्भागा द्वादश एक. सिद्धाः पावती गाय पण प अम्पपीति एवं सर्वत्र भावनीयस् । सम्प्रति पीपीपरियदर्शनी उपनग परमार्थमाद चड्डी वाहाणी वा, जावइया पोरिसीऍ दिट्टा उ । ततो दिवस, जंल से गणगयं ॥ ८ ॥ तं खु पौरुष्यां यावती वृद्धिनिर्वा दृष्टा ततः सकाशात् दिव समान मानेन वा वैराशिक ततो यज्ञब्धं तत् अयनं गतम्, अयनस्य तावत् प्रमाणं गतं दरगाथाऽक्षरार्थः । भावना खियम् दक्षिण पस्योपरि चरवारि बुद्धी दृष्टानि ततः कोऽपि पृच्छति-कियद् गतं दक्षिणायनस्य ?, अथ राशिककर्माचा-यदि त्रुि गैरेका तिथिर्लभ्यते, ततश्चतुर्भिरङ्गुलैः कति तिथी लभामहे ? | रा. शित्रयस्थापना - ४,१.४ । अत्रान्त्यो राशिरकुलरूप इत्येकत्रिंश गरार्धमेतिय जातंयधिकशत म् १२४. तस्यादिराशिना भागो ि एकत्रिंशतिथयः आगतं दक्षिणायने एकत्रिंशत्तमायां तिथौ वृद्धिरिति तथा उत्तराप गुला एक दीनं पौरुष्था उपसभ्य कोऽपि पृच्छति - किंत २.८३ Jain Education International पोरिसी मुत्तरायणस्य है। अत्रापि त्रैराशिक यदि चतुस्त्रि शभा गरेका तिथिर्लभ्यते, ततोऽष्टभिरङ्गुलैः कति तिथयो ल. भ्यन्ते । राशियस्थापना ४,१८ अत्रान्त्येन राशिरेक त्रिशद्भाग करणार्थमे जाते द्वे शते अष्टाच त्वारिंशदधिके २४८, ताभ्यां मध्यो राशिककरूपो गुरायते, जाते त एव द्वे शते अष्टाचत्वारिंशदधिके २४८ तयोराधेन राशिना चतुरकरूपेण भागहरणं तच्चा शष्टिः भगत सराय द्वातिमायां तिथीला पीठप होना नीति । ज्यो० २१ पाहु० । harssश्विन पूर्ण मालीषु पौरुषीमानम् - बेतास पुनासी सह छत्तीसंगुलियं सूरिए परिसार्य निम्ने । यदि अभ्ययुः पौर्णमास्यांपलिका पोषी छाया भवति तदा कार्तिकस्य कृष्णा सप्तम्य । मङ्गुलस्य वृद्धिं गतत्वासप्तत्रिंशदङ्गुलिका भवतीति । स०३० सम० । कार्तिक बहुल सप्तम्याम् कत्तिय बहुलसत्तमी गं सूरिए सत्ततीसंगुलियं पोरिसीवार्ष निव्यचचा गं चारं चरह फाल्गुन पूर्णिमायाम् फग्गुणमासीर से मूरिए पचालीसंगुलिये पो रिसीकायं निव्वत्तइत्ता यं चारं चरह । एवं कत्तियाए वि पुछिमाए । , (कन्गुणमामि किम् उप"पीले मासे चउप्पया" इति वचनात् पौषपौर्णमास्यामष्टच. वारसा भवति ततो माघे त्वारि फाल्गुने च चत्वारि अनि पतितानीत्येवं फागुनमास्य चत्वा रिंशदलिका पीपी छाया भवति कार्तिक्यामप्येवमेव । यतः - " चेत्तासोपसु मासु,तिपया छोइ पोरिसी ।" इत्युक्तम् । ततः पदत्रयस्य पद्विशदङ्गुलप्रमाणस्य कार्तिकमासातिक्रमे चतुरङ्गलवृद्धौ सत्वारिंशदङ्गुलिका सा भवतीति । स० ४० म० । श्रघ० । पं० ० ( 'पमाणकाल' शब्देऽस्मिन्नेव भागे ४७८ पृष्ठे दर्शित) पोषकृत्यानि पदिक( रिया शऽस्मिन्नेव मागे उक्लानि) उपोरिसिओ दिवसो, राई चडपोरिसी चेव ॥२०६६॥ पीनिर्दियो भवति रात्रिपि निः ॥ २०६६ ॥ ननु पीच्याः किं मानम् इति विनेयमारा भा व्यकारः प्राऽऽद्द् परिसिमानिय दिवस निसाबुद्धिराखिमावाओ । हीणं तिनि मुडुत- पंचमा मासुको || २०७० ॥ न निवर्तमानमस्ति पौरुष्याः कुतः दिवसा वात् भवति दिवसस्य राय चतुर्थी भागः पौरुषी भरायते । ततश्चेयं दिवसस्य रात्रेर्वा वृद्धिहानिभ्यां वृद्धा हीना च भवति । तत्र दिवससम्बन्धिम्या पोराच्या सर्वदीनं जघन्यमानमिह प्रथमुपद घटिका मकरसक्रान्तिदिने द्रष्टव्यम् रात्रिसम्बन्धिन्या For Private & Personal Use Only • -- • www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy