SearchBrowseAboutContactDonate
Page Preview
Page 1150
Loading...
Download File
Download File
Page Text
________________ पोरिसी यति । एतदेव विभावयिषुराह - 'ता सवडे' इत्यादि, अ पगतमर्द्ध यस्याः सा अपा, सा चाडसी पौरुषी च अपापी . पी छाया पुरुषप्रणयेोपलक्षात् सर्वथाऽपि वस्तुनः प्रकाश्यस्था ऽर्द्धप्रमाणा छाया एवमुत्तरत्नाप्युपलक्षणण्याख्यानं द्रष्टव्यं दिवसस्य किंगते- कतमे भागे गते शेष वेति कतितमे भागे शेषे भवति । भगवानाह - ता' इत्यादि, 'ता' इति पूर्ववत् दिवसस्य त्रिभागे गते भवति, दिवसस्य त्रिभागे या शेषे ( ता इत्यादि) पौरुषी पुरुषप्रमाणा. प्रकाश्यस्य वस्तुनः स्वप्रमाण इत्यर्थः । छाया किं गते – कतितमे भागे गते, शेषे वेति-कतितमे वा भागे शेषे भवति । भगवानाह - दिव सस्य चतुर्भागते चतुर्भागे शेषे या प्रकाश्यस्य वस्तुनः स्वप्रमाणभूता छाया अन्यत्र ग्रन्थान्तरे सर्वाध्यन्तरं मण्ड समधिकृत्पोका । तथा च नः पुरख सिंकू रीवा पुरिसे निष्कना पोरिसी एवं स वस्स वत्थुषो यदा स्वयमाणा छाया भवति तदा पोरि सी हवइ एवं पोरिसीपमाएं उत्तरायणस्ल अंते दक्खिणायस्स श्रईए इक्कं दिखं भवद्द, अतो परं श्रद्धा एगलट्ठि भागा गुस्सा बहुत उत्तरायणे इति एवं मंडले मंडले अन्ना पोरिसी " इति । तत इदं सकलमपि पौरुपविभागप्रतिपादनं सर्वाभ्यन्तरं मण्डलमि त्याचवे तथा ताइति पूर्ववत् उपपोसा पुरुष छाया दिवसस्य किमाने कवि भागे गते भवति, किं शेषे वा कतितमे वा भागे शेषे ? भगवानाह 'ता' इति पूर्ववत् दिवसस्य पचने मागे गये या भवति शेषेापभागे (मित्यादि) एवमुक्रेन प्रकारेण अर्द्धपौरुषम् श्रर्द्धपुरुषप्रमाणां छायां क्षिप्त्वा क्षिप्त्वा पृपृथ्ायं दिवसात पूर्वपूर्वापे एकैकमधिकं दिवसमा विकिरणउत्तरसूत्रं ज्ञातव्यम् । तच्चैवम् " विपोरिसी णं छाया किं गए वा से सेवा?, ता छभागगए वा सेसे वा, ता श्रडाइज्जपोरिसी - 1 छाया किं गए वा सेसे वा ? ता सत्तभाग गए वा सेसे वा " इत्यादि । एतश्च एतावत् तावत् यावत् ता उगुपट्टी ' इत्यादि सुगमं, सातिरे कै कोनषष्टिपौरुषी तु छाया दिवसस्य प्रारम्भसमये पर्यन्तसमये वा तत श्राह तानत्थि किंचि गए वा सेसे वा' इति, सम्प्रति छायाभेदान् व्याचष्टे - ( तत्थेत्यादि ) तत्र तस्यां छायायां विचार्यमाणायां खल्वियं पञ्चविंशतिविधाः छायाः प्रशप्ताः ? । तद्यथाभावेयादि) सुगमे विशेषापापानं चामीयां पदानां शाखाद्ययासम्प्रदाय वाच्यं - 1 Jain Education International " ( ११२७ ) अभिधान राजेन्द्रः । 1 व तस्तामेव गोलच्छायां भेदत श्रद्द - (तत्थेत्यादि) तत्र ता. सां पञ्चविंशतिच्छायानां मध्ये खल्वियं गोलच्छाया अष्टवि धा प्रशप्ता । तद्यथा - 'गोलच्छाया ' गोलमात्रस्य छाया गोलच्छाया, अपार्द्धस्य - श्रमात्रस्य गोक्षस्य छाया अपार्द्धगो लच्छाया गोलानामावलिगल । वलिस्तस्याः छाया गोलाव विष्ठाया अपाया-पायावाया गोलावले. पार्द्धगोलावलिच्छाया गोलानां पुञ्ज गोलपुञ्ज, गोलोस्कर इत्यर्थः; तस्य छाया गोलपुञ्ज च्छाया, अवार्डस्य श्रर्द्धमानस्य गोलपुजस्य छाया अपाला सू० प्र० पा०| श्रावण शुद्ध सप्तम्याम् 3 सुद्धसत्तमीए गं सूरिए सत्तावसिंगुलियं पो पोरिसी रिसिया शिष्या से दिवसखेचं निवडूमाये स्यणिखेत्तं श्रभिणियमाणे चारं चरः । सप्तविंशत्यङ्गुलिकां श्रावणमासस्य शुद्धसप्तम्यां सूर्यः हस्तप्रमाणशोरिति गम्यते पौरुषीछायां निर्वर्त्य दि वक्षेत्र रविकर प्रकाशमाकाशं निवद्धयन् प्रकाशद्दान्या हानि नयन् रजनित्रयम्बका कान्तमाकाशमभिन् काशदानवृद्धि नयन् चारं परति स्योनमले भ्रमणं करो श्रियमत्रभावार्थ- हद फिल सम्यमात्य भाषा चतुर्विंशत्यकुलप्रमाणा पौरुषी छाया भवति दिनसके सा तिरेकच्छायाङ्गलं वर्द्धते । ततश्च श्रावणशुद्ध सप्तम्यामङ्गलत्रयं वर्द्धते सातिरेकैकविंशतितमदिनत्वात् तस्याः तदेवमाषातिसरा ति तस्तु कर्क संक्रान्तेरारभ्य यत् सातिरेकैकविशतितमं दिनं तत्ररूपा पौरुषीछाया भवति ॥ स० २७ सम० ॥ घ० । [का] पूर्वापरा वा यदा शरीरमा स्यात्तदा पौरुषी तद्युक्तः कालोऽपि पौरुषी प्रहर इत्यर्थः सासरा वहा देवापर्यन्तः स्पृशति तदा सर्वदिनेषु पोषी या पुरुषस्योस्य दकि निशितास्य दक्षिणायनायदिने पढ़ा जानु द्विपदा तदा पौरुषी । यथा साढमासे दुपया, पोले मासे चउप्पया । चिता मासे पिया दो पारिसी १ ॥ हानिवृद्धी त्वेवम् "सर 6" वहुए हायर वावि, मासेणं चउरंगुलं ॥ १ ॥ " इति । "इत्यत्र च पाप्राप्यधिकारः, अ स्तनपायोपरि यदि लावणे छद्दिगुलेहि पडिलेहा । अट्ठहि बिश्रश्रम्मी, तहश्रत्थेि ||१|| " पौरुषी प्रत्याख्यान समानप्रत्याख्याना सापीरुषी त्वेवम्-" पोसे तरगुच्छायाए, नवहि पि तु पोरिसी सहा । तावेकेका दाणी, जावासाढे पया तिनि ॥ १ ॥ " पूर्वार्द्धाऽग्रे वक्ष्यमाणोऽपि प्रमाणप्रस्तावादिहैव विशेयः "पोले बिद्दत्थिछाया, बारल अंगुलपमाणमिमा दुगुलासा विडिया सम्बे॥१॥" ध० २ अधि । सुखावबोधार्थ स्थापना चैषाम् Now मासाः १२ श्राषाढ १ २ श्रावणः २२ ० ० २ ६ | २ | ६ |३ ४ | ६ | २ | १० | ४|० भाद्रपदः ३ २८ ८३ | ४|५| ० ४ आश्विनः ४ | ३ ०||३|६| ६ |०|०|६ कार्तिकः ५ | ३/४ ८ ४० ७ ० मार्गशीषः ६ | ३ | = | १० | ४ | ६ | ८ | ० पाषः माघः ० ८ ३ | ८ | १० | ४ | ६ फाल्गुनः ६ ३ | ४ |६| ४ |०७० क्षेत्रः १० ३ 0 ८ | ३ | ८ | ६ ००६. वैशाखः ११ | २ | ८ | ८ | ३ | ४ | ४|०|०|४ ज्येष्ठः १२ | २ | ४ | ६ | २ | ० | ४|०|०|२ ७ | ४ | ० | १० | ४|१०| ६ |० ८/० ८ ० For Private & Personal Use Only ० | १० ० /१२ ० |१० www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy