SearchBrowseAboutContactDonate
Page Preview
Page 1147
Loading...
Download File
Download File
Page Text
________________ पोरिसी अभिधानराजेन्डः। पोरिसी भिलावेणं तव्वं, ता जाओ चेव ओयसंठितीए पणुवी- पति , जहस्सए दुवालसमुहुत्ते दिवसे भवति तंसि च सं पढिवत्तीओ ताओ चेव तव्यामो, जाव अणुउस्स णं दिवसंसि मूरिए णो किंचि पोरिसीए छायं णिवत्तेप्पिणीमेव सूरिए पोरिसीच्छायं णिवत्तेति पाहिनाति ति , तं जहा-उम्गमणमुहृत्तंसि य अत्थमणमुहुत्तंसि य, चदेजा, एगे एवमाइंसु । वयं पूण एवं वदामो-ता मूरि- नो चेव णं लेसं अभिवुड्डेमाणे वा निम्बुड्डेमाणे वा । ता यस्स णं उच्चत्तं च लेसं च पहुच छाउद्देसे उच्चत्तं च कर कहूं ते मूरिए पोरिसीच्छायं निबत्तेइ प्राहिय तिवछायं च पडुच्च लेसुइसे लेसं च छायं च पडुच्च उच्च- इजा। तत्थ इमाओ छम्मउइपडिवत्तीओ पमत्तानो, तोहसे, तत्य स्खलु इमाओ दुवे पडिवत्तीओ पप्पनाओ, | तत्थेगे एवमाहंसु-अत्यि णं ते से देसे जंसि गं देसंतत्थेगे एवमासु ता अस्थि णं से दिवसे जंसि | सि मूरिए एगपोरिसियं छायं निव्वत्तेइ, एगे एवमाइंसु, दिविसंसि सूरिए चउपोरिसीच्छायं शिवत्तेइ, अत्थि एगे पुण एवमाहंसु-ता अस्थि णं से देसे जंसि देसंसि से दिवसे जसि दिवसंसि मूरिए दुपोरिसीच्छायं मुरिए दुपोरिसियं छायं णिवत्तेति, एवं एवं एतेणं अ. णिवत्तेति, एगे एबमाइंसु, एगे पुख एवमासु ता - भिलावेणं तब्ब, जाव छपउतिं पोरिसियं छायं खित्थि णं से दिवसे जसि णं दिवससि रिए दुपोरिसी- व्वत्तेति , तत्थ जे ते एवमाइंसु-ता अस्थि गं देसे नं छायं णिवत्तेति अस्थि णं से दिवसे जंति दिवसंसि | सि णं देससि सूरिए एगपोरिसियं छायं शिवत्तेति, ते सरिए नो किंचि पोरिसिरछायं णिवतेति, तत्थ जे ते । एवमासु-ता मरियस्स णं सबहेट्रिमातो सरप्पडिहितो एवमाइंसु-ता अस्थि णं से दिवसे जंसि णं दिवसंसि बहित्ता अभिणिसट्टाहिं लेसाहिं ताडिजमाणाहिं इसीसे र. सरिए चउपोरिसियं छायं णिवत्तेति,अस्थि णं से दिवसे यणप्पभाए पुढबीए बहुसमरमणिजाओ भूमिभागाओ मंसि शं दिवसंसि मुरिए दोपोरिसियं हायं निव्वत्तेइ, ते जावतियं मूरिए उर्दू उच्चत्तेणं एवतियाए एगाए श्रद्धाए एवमाइंसु-ता जता णं मूरिए सम्वम्भंतरं मंडलं उपसंक- एगणं छायाणुमाणप्पमाणेणं उमाए तत्थ से मूरिए एगमित्ता चारं चरति तता णं उत्तमकहपसे उक्कोसिए अट्टा. पोरिसियं छायं णिवत्तेति, तत्य जे ते एवमाईसु-ता अस्थि रसमहसे दिवसे भवति, जहलिया दुवालसमुहुत्ता राई णं से देसे सिणं देसंसि सरिए दुपोरिसिं छायं शिवभवति, तेसिं च णं दिवसंसि मूरिए चउपारिसिये छायं त्तेति ते एवमासु-ता सूरियस्स णं सबहेडिमातो मूरियनिव्वत्तेति, ता उम्गमणमुहुसंसि य अस्थमणमुहुर्ससि य पडिधीतो बहिता अभिणिसहिताहिं लेसाहिं ताडिजमालेसं अभिवडेमाणे नो चेव णं णिव्वुड्डेमाणे, ता जता णं णीहिं इमीसे रयणप्पभाए पुढवीए बहुसमरमाणिजातो भ. सुरिए सम्वबाहिरं मंडलं उवसंकमित्ता चार चरात तता मिभागातो जावतियं सरिए उई उच्चत्तेणं एवतियाहिं दोणं उत्तमकढपत्ता उक्कोसिया भट्ठारसमुहुत्ता राई भवति, हिं श्रद्धाहिं दोहिं छायाणुमाणप्पमारोहिं उपाए एत्थ णं जहमए दुवालसमुहुने दिवसे भवति, तंसि च णं दिवसं. से मूरिए दुपोरिसियं छायं णिवत्तेति, एवं णेयव्वंजाव मि मुरिए दुपोरिसियं छायं निबत्तेइ, तं जहा-उम्गमण तत्थ जे ते एवमाइंसु-ता अस्थि णं से देसे जंसि णं दे. मुहत्तंसि य अत्यमणमुहुर्ससि य, लेसं अभिवड्डेमाणे नो संसि सूरिए छमउहिं पोरिसियं छायं णिवत्तेति ते एवचव णं निम्बुड्डेमाणे १, तत्थ णं जे ते एवमासु ता अ. | माहंसु-ता मरियस्स ग सबहिटिमातो सूरप्पडिधीओ ब. त्यि णं से दिवसे सि णं दिवसंसि रिए दुपोरिसियं हिसा अभिणिसहाहिं लेसाहिं साडिज्जमाणीहिं इमीसे छायं णिवत्तेइ, अस्थि णं से दिवसे जंसि णं दि रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो बसंसि मूरिए खो किंचि पोरिसियं छायं णिवत्तेति ते जावतियं मूरिए उड्डे उच्चत्तेणं एवतियाहि वसवतीए एवमाइंसु , ता जता खं सरिए सम्बन्भंतरं मंडलं उवस- छायाणुमाणुप्पमाणेहिं उमाए एत्थ णं से सूरिए छमउ. कमित्ता चारं चरसि सता उत्तमकद्वपत्ते उक्कोसिए प्र. तिं पोरिसियं छायं णिवत्तेति एगे एवपाहंसु, वयं पुण्य द्वारसमुहुने दिवसे भवति जहमिया दुवालसमूहुत्ता राई एवं वदामो-सातिरेगअउणहिपोरिसीणं मूरिए पोरिभवति, तसि पखं दिवसंसिरिए दुपोरिसियं छायं णि- सीछायं णिवत्तेति, अबदपोरिसी णं छाया दिवसस्स न्वति , तं जहा-उम्गमणमुहुत्तसि प्रथमणमुहूत्तसि य | किंगते वा, सेसे वाता तिभागे गते वा सेसे वा, ता लेसं अभिवडेमाणे णो चेष णं णिबुडेमाणे, ता जया पोरिसी गं छाया दिवसस्स किंगते वा सेसे वा । ता यं सरिए सम्बबाहिरं मंडलं उवसंकमित्ता चारं चरति त- चउभागे गते वा सेसे वा । ता दिवद्धपोरिसी यं वाणं उत्तमकदुपत्ता नकोसिया प्रहारसमुहत्ता राई भ. छाया दिवसस्स किं गते वा सेसे वा १। ता पंच Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy