SearchBrowseAboutContactDonate
Page Preview
Page 1145
Loading...
Download File
Download File
Page Text
________________ पोत्थग तपादकच्छी द या वृत्ताकृती मुट्ठीपोत्थगो; श्रहवा- चउरंगुलदीहो चउरंसे मुट्टीपोटो दुबाफलगा संपुढं दोदो रोपापली दिवा वादी ( 'रालउ ति ' कंगुपललसभगाइ श्रारभतणा । 1 गाहा अप्पाडलेडियमे तूली व नाय पालिगगि, मसूर चेव पोतम ( ११२२ ) अभिधानराजेन्डः | --- ॥ २६ ॥ बकसेरा तूली अकालभरिया वा तूली, रूपादिपु सिरोषहाणमुत्रहाणगं, तस्सोवरि गंडले जा दिजति साचादिगा जानुकोपयदि जादिति सामालिनी चम्यत्थतं वा परूयादिपुत्रं विषसां मसूरी इमे पडिले नि०० १२४० । पुस्तक लेखने फलम् - जिनवचनं दुःश्रमाकालवशा बुच्छिन्नप्रायमिति मत्वा भगव द्विर्नागार्जुनस्कन्दिलाऽऽचार्य प्रभृतिभिः पुस्तकेषु न्यस्तं, ततो नमामिना सोनी, विभिरभ्यर्चनीयं च । पारा दुर्गतिमाप्नुवन्ति न सूत मे भाषम् । न बान्धतां बुद्धिविहीनतां च ये लेखयन्तीह जिनस्य वाक्यम् ।। १ ।। " जिनाऽऽगमपाठकानां भक्तितः सम्मानं दाह-पठति पाठवते पहतामसी, बसनभोजन पुस्त कचस्तुभिः । प्रतिदिनं कुरुते य उपग्रहं स इद्द सर्वविदेव ||१|| लिखितानां च पुस्तकानां संविग्रगीतार्थेभ्यो बहुमानपूर्वकं व्याख्यानं व्यापापनार्थ दानं व्याख्यायमा मान प्रतिदिनं पूर्वतिरधि पुस्त कानां श्रीकल्पाssयागमजिनचरित्राऽऽदिसत्कानां न्यायार्जि तदिन विशिष्टपत्रलेखनम् तथा बा Jain Education International संगीतार्थेभ्यः प्रत्यपूजानपूर्वकं व्याख्यापनम् उपलक्षणत्वात्तद्वाचनभणनाऽऽदिकृतां यस्मादिभिरुपगम्यतः "ये लेखयन्ति जिनशासन पुस्तकानि व्याख्यानयन्ति च पठन्ति च पाठयन्ति । एव म्ति रक्षणविधौ च समाद्रियन्ते, ते मर्त्यदेवशिवशर्म नरा लभन्ते ॥ १ ॥ इत्यादि पूर्व जिनाऽऽगमे धनवनाधिकारे प्रतिमेति (७० लोक ) ०२० पोय "बलपुर नपरे देवणिमुदचेि पुत्धे आगमविदिओ नवयसी वीराश्री ॥ १ ॥ " सम्पति "शांति परमानन्दे । समक्षं सम प्रारम्भं वाषितुं यः ॥१॥" इत्याद्यन्तव्यवचनात् श्रीवीरनिर्वाणात् त्य नतिक्रमे कल्पस्य सभासमक्षं पाचना जाता, तां ज्ञापयितुमिदं सूत्रं न्यस्तमिति । तत्वं पुनः केवलो विदन्तीति वायरियंत्र नवतितमः संवत्सरः कालो गच्छतीति दृश्यते । अत्र केचि इदन्तिनान्तरे कोऽर्थः प्रत्यन्तरे "इतिह श्यते यत्कल्पस्य पुस्तके लिखनं, पर्षदि बाचनं वा अशीस्थधिकनवतातिक इति पुस्तके संखितं स्तकात विनवत्यधिक नववर्षशतातिक इति ते इति भावः अन्ये पुनन्ति "स्वयम्" अशीतितमे संवत्सरे इति कोऽर्थः ? पुस्तके कल्पलिखनस्य हेतुभूतः । भयं भीबीरास् दशमस्य शतस्य अशीतितमसंवत्सर लक्षणः कालो गच्छति " बायंतरे " इति कोऽर्थः । एकस्याः पुस्तकलिखन रूपाया वाचनाया अन्यत् पर्षदि वाचनरूपं यद्वाचनान्तरं तस्य पुनर्हेतुभूतो दशमस्य शतस्यायं त्रिनवतितमः संवत्सर तथा चायमर्थः-नाशीतितमर्षे कसूत्रस्य पुस्तकें लिखनं नवशतत्रिनवतितमवर्षे च कल्पस्य पर्षद्वामेति तथो श्रीमुनिसुन्दरम खतस्तोत्रर शेबी २६३ शरीर 'नभूपति वसिम्म संसद चना-माद्यां तानपुर न कः स्तुते ॥ १ ॥ " पुस्तक लिखन कालस्तु यथोक्तः प्रती "सीपुरम गरे।" इत्यादिवचनात्पुनः केवलिनो विदन्तीति । कल्प० १ अधि० ६ क्षण (शाश्वतप्र तिमाकम् विजयदेव न्याय पचपामि ) पोत्यार - पुस्तककार पुं० पुस्तककरण शिल्पोपजीविन, जी० ३ प्रति ४ अधि० । 6 पोत्थी - पुस्ती - स्त्री० । पोतकन्यकाय ब्रह्मदत्तचक्रिभार्यायाम्, उत्त० १३ श्र० । पोद्दाम - प्रोद्दाम त्रि० | प्रबलतरे, प्रति० । कदा पुस्तकाऽऽरूढः सिद्धान्तो जातःसमयस्स भगवप्रो महावीरस्साव सम्यक् यस नत्र वाससयाई विकताई, दसमस्स य वासस्यस्य अयं असी काले अ तेथ परेकाले गच्छ इति दोस ।। १४८ ॥ तत्र व्यतिक्रान्नानि तब भगवतो निर्वृतस्य नव वर्षात दशमस्य व वर्षशतस्यायमशीतितमः संवत्सरः कालो ग नि यद्यपि एतस्य सूत्रस्य व्यक्तया भावार्थो न शायते, तथापि यथा पूर्वीकारितं तथा व्याख्यायते । तथाहि अत्र केचिद्वदन्ति यत्कल्पसूत्रस्य पुस्तक लिखनकाल ज्ञानाय इदं सूत्रं श्रीदेवर्द्धिगणिक्षमाश्रमणैः लिखितं, तथा चायमर्थो यथा श्रबीरनिर्वाणादशीत्यधिकशतत क्रमे पुस्तकाऽऽरूढः सिद्धान्तो जातः तदा कल्पोऽपि पुस्तकाऽऽरूढो जात इति । तथोक्तम् - पोष्फल - पूगफल - न० । " श्रोत्पूतर - बदर नवमल्लिका नवफा - लिका-फले ११७०॥ इति सव्यजनेन सहोत "सोपारी" इति प्रसिद्धे फलभेदे, स्त्रीत्वमप्यत्र ' पोष्फली । प्रा० १ पाद । पोप-पद्म -न० । " ओरपद्मे " | ८ | १ | ६१ ॥ इति आदेरत श्रश्वम् । प्रा० १ पाद कुसुम्भके नि० चू० १३० । पोपरदेशी कम्मर व दे०६ वर्ग ६३ गाया। पोमिल-पोमिल- पुं० । स्थविरस्याऽऽवज्रसेनस्य स्वानामख्याते स्थविरे, कल्प० २ अधि० ८ क्षण । पोय पोत- पुं० न० । लघुबालकयोग्ये वाखण्डे, पिं० श्रा चा० । वत्रे, स्था० ३ ठा० १३० । ( अत्र विशेषः लक्षणं व 'बाव' शब्दे चतुर्थमागे २७५० पृष्ठे गतम्) सागर धब श्र० म० १ अ० । विपा० । वोहित्थे, आव० ४ श्र० । शिशौ, सूत्र० १ ० १४ प्र० । A For Private & Personal Use Only " www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy