SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ पैच्चक्खायण अभिधानराजेन्द्रः। पच्चक्खागा ततः सर्वेऽपि सप्तचत्वारिंशं शतं नानां भवति । अत्र चा. माणमइसंवरणं वाऽ-तीतस्स करोमि जं जणियं ॥३५४६।। यं नावार्थ: अतीतसावघयोग न करोमि न कारयामीत्यादिवचनतोऽती. "तिविहं तिबिहेण पढमा, तिविहं विदेण वीअश्रो हो। तकृतसावद्ययोगविषयं निन्दनमहामदानी करोमीत्यभिहितं सु. तिविहं पकविदेणं, दुविदं तिबिहेण ति व उत्थो ॥१॥ ठु तदा सावद्ययोगाऽऽसेवनं मया कृतम् इत्येवंरूपाया अनुमतेवा दुविहं दुविहेण पंचम, दुबिहेक्कविहेण छठो होछ । संवरणमतीतस्य सावद्ययोगाऽऽसेवनस्य इदानी करोमीति यपक () पिहं तिविरुण, दुविहेण य सत्तमहमश्रो। द्भणितं भवति-न करोमि इत्यादिना अतीतस्य संवरणं कपक्कविहमेकविहेणं, नया पढमम्मि, पकनंगो य । रोमीत्येतदुक्तं भवतीत्यर्थः ॥ ३५४६ ॥ सेसेसु तिनि तिमि य, तिनि य नव नव य तह तिथि ॥३॥ मव नब य हाँति कमसो, एए सब्बे वि पगुणवत्रा । परिहारान्तरमाहकालतिएणं गुणिया, सोयालसयं तु भंगाणं ॥४॥ अहना तयविरईश्रो, विरमे संपयमईयविसयाओ ! श्राद कहं पुगा मणसा, करणं कारावणं अतुमई य । संपइसावजा इव,पवजओ को मुसाबाओ? ।। ३५१७ ॥ जह वश्तणुजोगेहि, करणाई तह भवे मणसा ।। ५ ।। अथवा तस्मात साबद्ययोगादविरतिस्तदविरतिः तस्यास्तदतदहीणत्ता वयतणु-करणाईणमहव मणकरणं । बिरतरतीतविषयायाःसाम्प्रतसावद्यादिव विरमामि साम्प्रत सावजजोगमणणं, पन्नतं वीथरागेहि ॥ ६ ॥ महमित्येवमतीतकालविषयप्रत्याख्यानं प्रपद्यमानस्य को मृषा. कारवणं पुण मणसा, चितेइ कारमो एस साबजं। वादः?,न कश्चिदिति ॥ ३५४७॥ चितेज चकरो, सुतु कयं अणुमाई हो ॥ ७॥" माह-"ननु न करेमि न कारवमिन समाजाणामि" इत्ये. इत्यसं विस्तरेण। तदना तु प्रत्यादिग्रन्थाः समनुसर. तावतैव विवक्तितार्थसिकेः " करेंत पि अनं" इत्येतत्किणीया शति ॥ ३५४०॥ मर्थमुक्तम ? इत्याशक्याऽऽहपतेच भङ्गा यस्यार्थतोऽधगताः स एव सामायिकप्रत्यास्वानकु. न समाजाति गए, करेंतमन्नं पियं सुएऽभिहियं । शल इति दर्शयन्नाहसीयावं जंगसयं, पञ्चक्खाणम्मि जस्स उवाई। संभावणेऽविसद्दो, तदिहोजयसहमजकत्थो ॥ ३५४ ।। "न करेमि नकारवेमि न समणुजाणामि ।" इत्येतावतच सो सामाइयकुसमो, सेसा सव्वे अकुसमा उ ।।३५४१॥ गते सिद्ध यत्-"करेंतं पि अनं" इति प्रस्तुतसामायिक गतार्था ।। ३५४१॥ श्रुतेऽभिहितं, तदिह " करेंतमन्न" इत्युभयशब्दयोमध्यस्थो भत्र त्रिविधं त्रिविधेनेति गृहस्थप्रत्याख्यानस्य प्रथम न. मध्ये वर्तमानः, अपिशब्दः संभावने यथा स्यादित्येतदर्थम. माश्रित्यापपरिहाराबाह वगन्तव्यमिति ॥ ३५४० ॥ केई भणंति गिहिणो, तिविहं तिविहेण त्ति संवरणं ।। किं पुनरयमधिकं संभावयतीत्याहतंन जो निविलु, पन्नत्तीए विससेउ ॥ ३५४॥ न करेंतं पि तिन का-रवतमवि नावि याएजाएं। तो कह निप्फत्तीए-मनिसेहो त्ति सो सविसयम्मि। न समणुजाणेमि न का-रयामि अवि नाणुजाणामि३५४६ सापमेण नत्थ उ,तिविहं तिविहेण को दोसो॥३५४३॥ अन्नं पि अप्पयं पि व, सहसाकाराणा पयत्ततं । पुत्ताइसंतनिमि-त्तमित्तमेक्कारसिं पवनस्स। इह सयो संगहिओ, कत्ताकिरियापरंपरो ।। ३५५०॥ जपति केइ गिहिणो,दिक्खानिमुहस्स तिविहं ति॥३०४ा | यथा-आस्मानं सहसाऽऽकारादिना सायद्ययोगे प्रवर्तमानं सुष्ठ एताः तिस्त्रोऽपि पूर्वमुपोद्धाते " कि काविहं" इत्यादि. कृतमित्येवं न समनुजानामि, किं तु मिथ्यादुष्कृतदानाऽऽदिमा गाथायां कस्य सामायिकं भवतीतिद्वारे विस्तरेण व्याख्याता ततो निवर्तयामि, इत्येवं कुर्वन्तमपिशब्दात्कारयम्तमपि अ. पत्र, नवरं सामान्यन स्वविषयबहिर्भागे चिन्तामुत्सृज्य नुजानन्तमप्यन्यं न समनुजानामि, यथा चान्य कुर्वम्तं न प्रत्याख्याने क्रियमाणे नियुक्तावनुमतिनिषेध उक्तः,अन्यत्र तु वि. कारयामि, एवमपि शब्दात्कारयन्तमप्यन्यं न कारयामीत्याहशेषतो विषय बहिर्भागे त्रिविधं त्रिविधेनेति न दोष इति । यथा चान्यं नानुजानाम्येबमपिशब्दादनुजानन्तमप्यन्यं नानु. अपरस्स्वाह- . जानामि, इत्यादिप्रकारेण संभवन् सर्वोऽपि कर्तृक्रियापरम्पजुत्तं संपयमिस्सं, संवरणं कहमतीयविमयं तु । रकोऽपिशब्देनेह संगृहीत इति ॥ ३५५० ॥ कहमउणवन नेयं, कए व न कहं मुसावायो ? ॥३५४५।। अथवा त्रिकालोपसंग्रहार्थमपिशब्द इति दर्शयन्नाहयुक्तं साम्प्रतम्यतोः कालयोः सावधयोगस्य संवरणं प्रत्या- न करितं वा जणि ए.अविसदा न कयवंतमिच्चाई। त्यानं, तयास्तस्याऽद्याप्यनासेवितत्वात् । अतीतकासविषयं तु समईयमागमिस्सं, तह न करिस्सं तमिचाई ।। ३५५१ ॥ तत्कथं युक्तम, पूर्वमेव तस्याऽऽसेवितत्वात् । कथं च तदती. अथवा कुर्वन्तमप्यन्यं न समनुजानामीति वर्तमानकालमा. तसावधयोगप्रत्याख्यानमेकोनपश्चाशझेदं वक्तुं युज्यते, मूत्रत श्रित्य भणिते अपिशदात्समतीतमपि कालमनुसृत्य तद् अष्ट एवासनयात्?, कृते वा तस्मिन्नतीतसावधप्रत्याख्याने कथं न व्यं, कृतवन्तमप्यादिशब्दात्कारितवन्तमप्यनुज्ञातमध्यन्यं नानु. मृषान्नादः, असतविषयत्वादिति ? ॥ ३५४५ ॥ जानामीति । तथा-आगमिष्यन्तमपि कालमङ्गीकृस्याऽऽदिशब्दाअत्र परिहारमाह देनद्रश्यम, करिष्यन्तमप्यादिशब्दात् कारयिष्यसमप्यनुमानिंदणमईयविसयं, न करेमिच्चाइवयानोऽभिडियं । । स्यन्तमप्यन्यं नानुजानामीति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy