SearchBrowseAboutContactDonate
Page Preview
Page 1119
Loading...
Download File
Download File
Page Text
________________ पेडिय पहिय-प्रेक्षित- त्रिष्टे, श्राचा० २ ० १ चू० ५ ० १ उ० । भावे क्तः । वक्रावलोकने, उत्त० ३२ श्र० । नि० चू० । मेदय - अव्य०। दृत्यर्थे, सूत्र० १० २ ० १ ३० । पेहुण - पेहुण - न० । पिच्छे " पिच्छाई पेहुणाई । " पाइ० ना० १२६ गाथा । दे० ना० । पेहुणा - पेणक - न० | मयूरपिच्छकृतव्यजने श्राचा० २ ० १ चू० १ ० ७ उ० । मयूराङ्गमय्यां पिच्छायाम् बृ० १ उ० ३ प्रक० | दश० । जं० । पेहुणमिजिया - पेहुणमिञ्जिका स्त्री० । मयूरपिच्छमध्यवर्ति न्यां मिजायाम्, जं० १ वक्ष० । श्रा० म० । प्रशा० । पेटुगाहस्थ-पेस्तक-पुं० मयूरास दश० ४ श्र० । मयूरपिच्छकृतव्यजने, आवा० २ ० १ ० १ श्र० ७ उ० । पो-पोत- पुं० । बालके, "उहरी डिमो चुल्लो, सिसू सिलंबा "" श्रम पो । पाइ० ना० ५८ गाथा | जलवद्दनमार्गे, पांश्रवहणं । " 'पाइ० ना० २७३ गाथा । धववृक-लघु योः दे० ना० ६ वर्ग ८१ गाथा । देशी मु - 41 - ( १०६६ ) अभिधानराजेन्द्रः । - Jain Education International पण्डं च । दे० ना० ६ वर्ग ६६ 3 गाथा । संयंत देशी - शपथ, दे० ना० ६ वर्ग ६२ गाथा । पांच स्त्री० [निलुनावाम " पोइआ य वयली मयाली य।” पाइ० ना० १४८ गाथा । निद्राकरलतायाम, ६० ना० ६ वर्ग ६३ गाथा । पोल- देशी आश्विनमासारखवाऽपूपयोः बालसन्त त्यन्ये । दे० ना० ६ वर्ग ८१ गाथा । पांचा देशी ग्रामप्रधानपुरुष, ६० ना० ६ वर्ग ६० गाथा । पोथाई-पोता की स्त्री० । शकुन्तिकायाम, परिब्राजकप्रयुक् (tro चू० १ ० ) विद्याविशेषे च । श्रा० क० १ ० । पांचाल - देशी-वृषभे, दे० ना० ६ वर्ग ६२ गाथा । , " पोहच पोत शि० परांबेलु' (गुजराती) "पिकार-पृत्कार पु० - । इथं " पाइ० ना० २६८ गाथा । काविन्दके, खद्योत इत्यन्ये । दे० ना० ६ वर्ग ६३ गाथा । पोइया - देशी - निद्राकरलतायाम् दे० ना० ६ वर्ग ६३ गाथा । पोड पांति देशी पोई -पांची खी० । ताम्बूलाऽपि कोप ०१०२ लघुलायमुल्यक पोक्खल विभाग पोंडरींग - पुण्डरीक न० । शताम्बुजे, जी० ३ प्रति० ४ श्र धि० । प्रज्ञा० । लोमपक्षिविशेषे. प्रज्ञा० १ पद जी० । भगघत ऋषभस्याऽदिगण घरे, ५०४ ३० क्षीरवर द्वीपाधिपती, स्था०१० ठा० । पुष्कलावतीविजये पुण्डरीकिणीराजमहापद्म पुत्रे, आचू० ४ श्र० । श्राव । श्र० २० सूत्रकृताङ्गाध्य यनभेद, श्रा० चू० १ अ० । सूत्र० । एकोनविंशे ज्ञाताध्ययने, स० १६ सम० । सप्तमदेवलोकीये विमानभेदे, स० सम० । पडरीगतव पुण्डरीकतपम्-न० चैत्रपौर्णमास्यां पुण्डरीकपूजा उपवासाऽऽद्यन्यतरस्मिन् तपसि पञ्च०१६ विव० । पडरीगिणी - पुण्डरीकखी-स्त्री पुण्डरीकाणि-श्वेतपद्मनि विद्यन्ते यस्यां सा पुण्डरीकिणी । सूत्र० २ ० १ ० । पुकरिण्याम् जम्बूद्वीप मन्दरस्योत्तरेण लक्ष्मीदेव्यावासभून, स्था० ३० ४० आ० चू० जम्बूदीपं पुष्कलावतीविजय क्षेत्र युगलराजधानी युगलं. दो पौडगिओ । स्था० २ ठा० ३ उ० । श्राचू० । श्रा० म० । जं० ॥ आ० कर फले, प्रश्न० ४ श्राश्र० द्वारा महा० । पुष्णे च । उत्त० ३ ० । यूथाधिपतौ, दे" ना० ६ वर्ग ६० गाथा । पोंडबद्धणिया- पौण्डबर्द्धनिका स्त्री० । गोदासगणस्य तृतीय शाखायाम्, कल्प० ३ अधि० ८ क । पोंडय - पौण्डज - न० । वनीफलादुत्पन्ने कार्पासिके, सूत्र ० १ ० १ उ० नि० चू० । | 1 पांण्डरीकिणी-स्त्री० । पौण्डरीकाणि - श्वेतपत्रापि ि द्यन्ते यस्यां सा पौण्डरीकिणी प्राचुर्य मत्वर्थीय इनिः । ब हुपद्मायाम् (सूत्र० २ ० २ श्र० ) पश्चिमाञ्जनात्तर. दिग्वर्तियां पुष्करिण्याम् ती० २३ कल्प० । द्वी० महाविदेह मध्यनगरीभेद, विपा० २ ० २ श्र० । पांक- व्याह-विआ हृ- धा० कथने, व्याहृगे: कोकपीकी" || ४| ७६ ॥ इति व्याहरतः पोकाऽऽदेशः । पोक्कर ! व्याहरति । प्रा० ४ पाद । अग्रे स्थूलोन्नत उत्त० १२ श्र पोकनास पांकनासत्रामध्ये " 3 - ना नासा यस्य स पोक्कनासः । चिप्पटनासे, उत्त० १२० पांकरिय-पूत्कारित- न० । भावे क्लः । अहूते, "तओ मरण - भीयाए पोक्करियं ।” दर्श० ३ तत्त्व । पाका पाका ५० जाती मनुष्य छ । - प्रश्न० १ आश्र० द्वार । पोक्खरिणी - पुष्करिणी - स्त्री० । पुष्करवत्यां चतुष्कोणायां वाप्याम् प्रश्न० १ श्रध० द्वार । " असोगणियाए श्र गद्दा पाक्खरिणी संछन्नयत्तं । " श्रावण ६ ० । स्था० । पोरादेशीक ००६६२ गाथा पोंड -पौएड-न० । “पड़ा बमणी तस्स फलं" नि०चू० ३ ३० । पोक्खल पुष्कर - नव । पद्मकेसरे, आचा० २ ० १ ० १ अ०८ उ० । । श्राह्नान, । विशे पोक्खर - पुष्कर - न० " षक स्कयोर्नानि " ॥ ८ । २ । ४ ॥ इति एकस्य खः । प्रा० २ पाद। खद्वित्वम् । खस्य कः । "ओत्संयोगे " ॥ ८ | १ | ११६ ॥ इति उकारस्यौकारः । प्रा० १ पाद। कमले, नि० चू० १२ उ० । For Private & Personal Use Only पक्खल पुष्करक्षक ०१ पाक्खलपाल - पुष्करपाल - पुं० । वज्रसेननृपुत्रे, आ० चू १ अ० । गोक्खलविभाग पुष्करविभाग- पुं० । पद्मकन्दे, आचा० २ " श्र० ८ ३० । www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy