SearchBrowseAboutContactDonate
Page Preview
Page 1115
Loading...
Download File
Download File
Page Text
________________ ( १०६२) अभिधान राजेन्द्रः । पेढालपुत वासगस्स सुपरचखाएं भवइ, ते पाया विजाय भयं पि भेदे से हो वाउ भवइ || ३२ ॥ तस्य जे ते परेणं तसथावरा पाणा जेहिं समणोवासगस्स आयाणसो आमरणंताए०ते तत्र आउं विष्पजहंति, विप्पजहित्ता तत्थ आरेयं जे बावरा पाया जेहिं समयोवागस्स अट्ठाए दंडे अ शद्वार ते पचायत जेहिं सम गोवासगस्स श्राए अणिक्खिते श्रट्टाए णिक्खि से ० जाव से पाणा वि० जाव अयं पि भेदे से गो० ॥ ३३ ॥ तत्थ ते परे वसवावर पाण। जहि समय बासगस्स आयाणसो मरणंताए• ते तम्रो आउं विष्पजहंति, विध्वजहित्ता सेतरथ परे व जे तथा पाखा जेहि समयोपास गस्स आयाणसो आमरणंताए तेसु पच्चायंति, जेहिं सम कोषागर सुपचक्खा भव, ते पाया षि जाव अयं पि भेदे से खो पाउ भवइ ॥ ३४ ॥ पवमन्याम्यप्य सुत्राणि यानि सर्पायपि, नवरं त प्रथमे सूत्रे तदेव यद्वयाख्यातं तच्चैवंभूतम् । तद्यथा - गृहीत परिमाणे देशे ये वास्ते गृहीतपरिमाण देशस्थास्तेष्वेव सेत्पद्यन्ते । तथा द्वितीयं सूत्रं स्वाराद्देशवर्तिनस्त्रसा धारादेशवर्तिषु स्थापत्पद्यन्ते ॥ २७ ॥ तृतीय स्था राशवर्तिना गृहीत परिमाणाद्देशाद् पहिये असा स्था वराश्च तेषूत्पद्यन्ते ॥ २८ ॥ तथा चतुर्थसूत्रे स्वाराद्देशवर्त्तिनो ये स्थावरास्ते तद्देशवर्त्तिष्येव त्रसेषूत्पद्यन्ते ॥ २६ ॥ पञ्चमं सूत्रं तु श्रराद्देशवर्तिनो ये स्थावरास्तेषु तद्देशवर्तिष्येव स्थावरेषूत्पद्यन्ते ॥ ३० ॥ षष्ठं सूत्रं तु परदेशवर्तिनां ये स्थावरास्ते गृहीत परिमाणास्तेषु प्रसस्थाय रेषूत्पद्यन्ते ॥ ३१ ॥ सप्तमसूत्रं त्विदम् - परदेशवर्तिनो ये असस्थावरास्ते श्रारा देशवर्तिषु श्रसेषूत्पद्यन्ते ॥ ३२ ॥ श्रष्टमसूत्रं तु परदेशवर्तिनो ये सस्थावरास्ते श्राराद्देशवर्तिषु स्थावरेषूत्पद्यन्ते ॥ ३३ ॥ नवमसूत्रं तु परदेशव तिनो ये सस्थावरास्ते परदेशवर्तिष्वेव सस्थावरेत्पद्यन्ते । एवमनया प्रक्रियामाथि सूत्राणि भवनीया नि । तत्र यत्र यत्र तसास्तत्राऽऽदानशः - श्रादेरारभ्य श्रमणोपास केनाऽमरणान्तो दण्डस्त्यक्त इत्येवं योजनीयं यत्र तु स्थावरास्तत्रार्थाय दण्डो न निक्षिप्तो-न परित्यक्को ऽनर्थाय च दण्डः परित्यक्त इति । शेषाक्षरघटना तु स्वबुद्ध्या विधेयेति ॥ ३४ ॥ तदेवं बहुभिर्दृष्टान्तैः सविषयतां श्रावकप्रत्याख्यानस्य प्रसाध्याधुनाऽत्यन्तासंबद्धतां चोद्यस्थ सूत्रे दर्शयितुमाह भगवं च यां उदाहु य एतं भूयं ण एवं भव्वं एतं भविस्संति जं णं तसा पाणा वोच्छिज्जिर्हिति थापरा पाया भवितति, पावरा पाणा वि बोच्छिर्दि ति तसा पाखा भविस्संति, श्रव्वोच्छिन्नेहिं तसथावरेहिं पाणेहिं जं गं तुम्भे वा अन्नो वा एवं वदह -- यत्थि सं से के परियाए • जान यो रोयाउए भवई ।। ३५ ।। Jain Education International पेढालपुत्त (भगच उपहरित्यादि) भगवान् गौतमस्वाभ्युदकं प्रत्येतदा तद्यथावद्भूतमनादिके काले प्रागतिक्रान्ते नाप्येतदेशेनले फालेमा भवति । ये असा प्राणाः सर्वथा निर्देयतया स्वायुध्देदेनोच् त्स्यन्ति - स्थावरा भविष्यन्ति इति । तथा स्थावराश्च प्राणिनः कापि नैव समुत-सा भविष्यन्ति यद्यपि च तेषां परस्पर संक्रमेण गमनमस्ति तथापि न सामस्त्येनान्यतरेपामितरत्र सद्भावः तथाहि भूतः संभ वोऽस्ति यदुत प्रत्याख्यायिनमेकं विहाय परेषां नारकातिर मनुष्यदेवानां च सर्वदामा चः । एवं च त्रसविषयं प्रत्याख्यानं निर्विषयं भवति, यदि तस्य प्रत्याख्यानितो जीवत एव सर्वेऽपि नारकाऽऽदयस्त्र साः समुच्यते न वास्य प्रकारस्य संक्रम्यावे. नेति स्थावराणां मानतानामनन्तत्वादेव येषु त्रपादइति प्रतीतमिदं देवमव्यवस्था परे प्रतिदिन मम्पो वा कचिदति तथा नात्यसौ पर्यायो यत्र चालकस्यैकत्र सविषयो 3पि दण्डपरित्याग इति नीत्या सर्वमशेोभनम ति ।। ३५ । साम्प्रतमुपसंजिघृचुराह - णं भगवं च उदानु आउसंतो ! उना जे खलु समर्थ वा माहणं वा परिभासेइ मित्ति मन्नति आगमित्ता खाणं श्रागमित्ता दंसणं आगमित्ता चरितं पावाणं कम्पां करागार से खलु पर लोग पलमंधचार पिडा, नेटबु चिट्ठा, समयामा । परिभासह मिति मति आगमि त्ता खाणं श्रागमित्ता दंसणं श्रागमित्ता चरितं पावाणं क या अकराए से खलु परलोगविसुद्धीए निद्रा, त णं से उदर पेढालपुत्ते भगवं गोयमं श्रणाढायमा ले जामेव दिसिं पाउन्भूते तामेव दिसिं पहारेत्यगमणाए ।। ३६ ।। ( 9 उदादुरित्यादि) गौतमस्वाम्पाद आयुष् स्नुद्रक ! यः खलु श्रमणं वा यथोक्तकारिणं माद्दनं वा स परमानन्दति मैत्रीमयमानोऽपि तथा सस्यकज्ञानमागम्य, तथा दर्शनं चारित्रं च पापानां कर्मणामकरणाय समुत्थितः स खलु लघुप्रकृतिः पण्डितंमन्यः परलोकस्य मुगलिस्य तत्कारणस्य वा सरसंयमस्य पलिस्थाय सलिना तद्विघाताय तिष्ठति य स्तु पुनर्महासस्वरत्नाकर गम्भीरो व मादीन् प रिमापते तेषु च परमां नेत्र सम्यते सम्यदर्शनानचारित्रा एयनुगम्य, तथा पापानां कर्मणामकरणायोस्थितः स खलु पर. लोकतते । अनेन च परपरावर्तन पथा पापदर्शनतो गौतमस्वामिना स्वयं परि भवति, तदेवं यथावस्थितमर्थ गौतमस्वामिनाऽवगमितोऽप्यु दकः पेदालकपुत्री बदा भगवन्तं गोतमममामा यस्या दिशः प्रादुर्भूतस्तामेव दिशं गमनाय संप्रचारितवान् ॥ ३६ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy