SearchBrowseAboutContactDonate
Page Preview
Page 1112
Loading...
Download File
Download File
Page Text
________________ पेढाल पुस अणुपालेमाणा विहरिस्सामो, धूलगं पाणा इवायं पञ्चकखाइस्मायो एवं धूल सावार्थ भूवगं अदिनादायं धूल मे हुथूलगं परिभाई पच्चक्वाइस्सामो, इच्छा परिमाणं करिस्सामो, दुविहं तिविहेणं, मा खलु ममट्ठाए किंचि करेह या करावे विपच्चक्खा इस्सामो, ते णं भो अपिच्चा असिणाइत्ता आसंदी पेढियाओ पच्चारुहिता, ते तहा कालगया कि वत्तव्त्रं सिया सम्मं कालगत ति १, वसिया, पाविति ते तसा विच्चति ते महाकाया ते चिड़िया ते बहुतरमा पाया जेहिं समणोबासगस्स सुपच्चकवायं भवद ते अप्परगा पाया हिं समणोवासगस्स अपच्चक्खायं भवइ, इति से महयाओ जं तुम्भे वह तं चैव जाव अयं पि भेदे से णो णे याउए भवइ ॥ १७ ॥ (१००) अभिधान राजेन्द्रः । - (भगवदारित्यादि) पुनरपि गोस्वामी उद प्रतीदमाह । तद्यथा बहुभिः प्रकारैखलसद्भावः संभाव्यत ततः संसारस्तदम्यत्वेन निर्विषयं भावकस्य सपनिवृत्तिरूपं प्रत्नम् तदधुना बहुप्रकारस भूयशून्यसंसारस्य दर्शयति भगवानादखम्ति विद्य न्ते शान्तिप्रधाना वा एके केचन श्रमणोपासका भवन्ति, पदमुपूर्व भवति संयते च वाणामेवंभूतस्य वचसः संभव इति । तद्यथा न खलु वयं शक्नुमः प्रव्रज्यां मिति वाक्पालकारे चतुर्दश्एमपी मासीषु संपूर्ण पोषध माहारशरीर सरकारच व्यापार रूपं पोषयं सम्यगनुपालयन्तो विहरिष्यामः तथा स्थू प्राणातिपातमृषावादादत्ताऽऽदानमैथुनपरिग्रहं प्रत्याख्यास्या मो द्विविधमिति कृतकारितप्रकारद्वयेनानुमतेः श्रावकस्या प्रतिषिद्धत्वात् तथा-त्रिविधेनेति मनसा वाचा कायेन च, तथा माइति निषेधे, खलु इति वाक्यालङ्कारे, मदर्थे पचनपाचनाऽऽदिकं पौषधस्य मम कृते मा कार्ष्ट, तथा परेण मा कारयत तत्राप्यनुमतावपि सर्वथा यदसंभवि तत्प्रत्याख्यास्यामः, ते एवंभूतकृतप्रतिशाः सन्तः श्रावकाः श्रभुक्त्वा अपीत्वा स्नात्वा च पौषधोपेतत्वादा सन्दीपीठिकातः प्रत्यारु Jain Education International - श्रवतीर्य सम्यक पौषधं गृहीत्वा कालं कृतवन्तः ते तथा प्रकारेण कृतकालाः सन्तः किं सम्यक्कृतकाला उताऽस गिति कथं चयं स्यादिति एवं पृष्टेनिरवश्यमेवं वक्तव्यं स्यात् सम्यक्का लगता इत्येवं च कालगतानामवश्यं भावी तेषां देवलोकेषूत्पादः, तदुत्पन्नश्च त्रस एव ततश्च कथं निर्विषयता प्रत्यारूपानस्योपासकस्येति ॥ १७ ॥ पुनरम्यथा आपको देनेव प्रत्यास्थानस्य विषयं प्रदर्श यितुमाहभगवं च उदाहु संतेनइया समणोवासगा भवंति, तेसिं च यं एवं वृत्तपुत्रं भवइ, खो खलु वयं संचामो मुंडा भविता अगाराओ०जाय पाइएको खलु वर्ष संचामो चा उद्दसमुपाभिखीमु० जाव श्रणुपाले माया विहरितए, वयं णं पच्छिम मारणंतियं २७३ पेढालपु संलहणाजू (भू) साजू (झ) सिया भत्तपाणं पडियाइ क्खिया ० जाव कालं खमाया विदरिस्सामो, सन् पाणावायें पच्चकख । इस्सा मो० जाव सव्यं परिग्गहं पच्चक्खा इस्सामोतिषि विवि मा खलु ममद्वार किंचि विजान संदीपढियाओ पच्चोरुहित्ता एते तहा कालगया, किं वत्तब्वं सिया सम्मं कालगय त्ति १, वत्तन्वं सिया, ते पाणा वि वुच्चति ०जाव अपि भेदे से णो णेयाउए भव ॥ १८ ॥ (भगयं च यमित्यादि) गौतमस्वायेाऽनयथा सन्ति विद्यन्ते एके केन भ्रमणोपासकाः तेषां पूर्व म ति तद्यथा खलु न म वर्ष व तुनाऽपि चतुर्दश्यादिषु सम्यक् पौषधं पालयितुं वयं चापश्चिमया प्रतिकायाः यदि वा-लेखनापजोषितानिता उत्तमार्थगुणैरित्येवंभूताः सन्तो भक्तपानं प्रत्याख्याय काले दीर्घकालमनामा वि रिष्यामः इदमुनीकालं पोषचादिकं व सं पालयितुं समर्थाः कितवानिपातादि कं प्रत्याख्याय संलेखनया संलिखितकायाश्चतुर्विधाऽऽद्दारप रित्यागेन जीवितं परित्यकुमलमिति । एतत्सूत्रेणैव दर्श. यति - ( सव्वं पाणाइवायमित्यादि ) सुगमम् । यावन्ते तथा कालगताः किं वक्तव्यमेतत्स्यात्सम्यक् ते कालगता इति ?, एवं पृष्ठ निर्मन्था एतद्धा ते सन्मनसः - शोभनमनसस्ते कालगता इति, ते च सम्यक् संलेखनया यदा कालं कुर्व स्ति तदाऽवश्यमन्यतमेषु देवांकेप्रपद्यन्ते तत्र सोत्पन्ना यद्यपि व्यापादवितुं न शक्यते तथापि सत्वाचे आ वकस्य सवधनिवृत्तस्य विषयतां प्रतिपद्यन्ते ॥ १८ ॥ I ० 3 पुनरष्यन्यथा प्रत्याकयानस्य विषयमुपदर्शयितुमाहभगवं च णं उदाडु संतेगइया मगुस्सा भवंति । तं जहामहइच्छा महारंभा महापरिग्गदा अहम्बिया जाय दुपटियागंदा जाव व्याओ परिग्गदाओ अप्पडिविरया जावज्जीवाए, जेहिं समणोवासगस्स आयाणसो आमरणंताप दंडे शिक्खिते ते ततो आउ प्यिजति ततो जो सगमादा बुग्गामियो भवति ते पाया वि बु. चंति, ते तसा विवृचंति, ते महाकाया ते चिरद्विइया ते बहुवरगा आयाम इति से महवाओं णं णं तुम् बदपि भेदे से सो पाउ भवइ ।। १।। (भगच उदादुरित्यादि) भगवाना-एके केवल मनुष्या एवंभूता भवन्ति । तद्यथा-महेच्छा महारम्भा महापरिग्रदा इ. त्यादि सुगमं यावद्यैर्येषु वा श्रमणोपासकस्याऽऽदीयत इत्यादा नं प्रथमवतग्रहणं तत आरभ्याऽऽमरणान्ताद्दण्डो निक्षिप्तः परित्यक्तो भवति । ते च तादृग्विधास्तस्माद्भवात्कालात्यये स्वा चिजदन्ति त्यक्त्वा त्रसजीवितं ते भूयः पुनः स्वकर्त स्वकु तंदी दुर्गम भा पति- महापरिमृताः पुनरनार कसत्वेनोत्पद्यन्ते ते च सामान्यसंज्ञया प्राणिनी विशेषसंज्ञ. For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy